KEMBAR78
Valmiki Ramayanam Sundarakanda | PDF | Musicology | Melody
0% found this document useful (0 votes)
259 views208 pages

Valmiki Ramayanam Sundarakanda

The document is an excerpt from the Sundarakanda of the Vaalmeeki Raamaayana, detailing the valorous deeds of Hanuman as he embarks on a mission to find Sita. It describes his immense strength and agility as he traverses various landscapes, overcoming challenges and invoking awe among celestial beings. The text highlights themes of bravery, determination, and the divine qualities of Hanuman in the context of the epic narrative.

Uploaded by

naveen
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
259 views208 pages

Valmiki Ramayanam Sundarakanda

The document is an excerpt from the Sundarakanda of the Vaalmeeki Raamaayana, detailing the valorous deeds of Hanuman as he embarks on a mission to find Sita. It describes his immense strength and agility as he traverses various landscapes, overcoming challenges and invoking awe among celestial beings. The text highlights themes of bravery, determination, and the divine qualities of Hanuman in the context of the epic narrative.

Uploaded by

naveen
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 208

vaalmeeki raamaayaNa sundarakaanDa

sargam 1
tato raavaNaneetaayaah seetaayaah shatrukarshanah |
iyesha padamanveshTum chaaraNaacharite pathi || 1 ||

dushkaram nishpratidvandvam chikeersham karma vaanarah |


samudagrashirogreevo gavaampatirivaababhou || 2 ||

atha vaiDooryavarNeshu shaadvaleshu mahaabalah |


dheerah salilakalpeshu vichachaara yathaasukham || 3 ||

dvijaan vitraasayandheemaanurasaa paadapaanharan |


mrugaamshcha subahoon nighnanpravruddha iva kesaree || 4 ||

neelalohitam aanjishTha padmavarNaih sitaasitaih |


svabhaava vihitaih chitrairdhaatubhih samalankrutam || 5 ||

kaamaroopibhih aavishTamabheekshNam saparichChadaih |


yaksha kinnara gandharvaih devakalpaishcha pannagaih || 6 ||

sa tasya girivaryasya tale naagavaraayute |


tishThan kapivarah tatra hrade naaga ivaababhau || 7 ||

sa sooryaaya mahendraaya pavanaaya svayambhuve |


bhootebhyashcha anjalim krutvaa chakaara gamane matim || 8 ||

anjalim praanmukhah kurvan pavanaayaatma yonayo |


tato hi vavrudhe gantum dakshiNo dakshiNaam disham || 9 ||

plavanga pravarairdrushTah plavane krutanishchayah |


vavrudhe raamavruddhyartham samudra iva parvasu || 10 ||

nishpramaaNa shareerah samllilanghayishurarNavam |


baahubhyaam peeDayaamaasa charaNaabhyaam cha parvatam || 11 ||

sa chachaalaachalaashchaaru muhoortam kapipeeDitah |


tarooNaam pushpitaagraaNaam sarvam pushpamashaatayat || 12 ||

tena paadapamuktena pushpaugheNa sugandhinaa |


sarvatah samvrutah shailo babhau pushpamayo yathaa || 13 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 1
tena cha uttamaveeryeNa peeDyamaanah sa parvatah |
salilam samprasusraava madam matta iva dvipah || 14 ||

peeDyamaanastu balinaa mahendrastena parvatah |


reetirnirvartayaamaasa kaanchana anjanaraajateeh || 15 ||

mumocha cha shilaah shailo vishaalaah samanahshilaah |


madhyamenaarchishaa jushTo dhoomaraajeevaanalah || 16 ||

giriNaa peeDyamaanena peeDyamaanaani sarvashah |


guhaavishTaani bhootaani vinedurvikrutaih svaraih || 17 ||

sa mahaasattvasannaadah shailapeeDaa nimittajah |


pruthiveem poorayaamaasa dishashcha upavanaani cha || 18 ||

shirobhih pruthubhih sarpaa vyakta svasti kalakshaNaih |


vamantah paavakam ghoram dadamshuh dashanaih shilaah || 19 ||

taastadaa savishairdashTaah kupitaistaih mahaashilaah |


jajvaluh paavakoddeeptaa vibhidushcha sahasradhaa || 20 ||

yaani chaushadhajaalaani tasminjaataani parvate |


vishaghnaanyapi naagaanaam na shekuh shamitum visham || 21 ||

bhidyate~yam girirbhootairiti matvaa tapasvinah |


trastaa vidyaadharaah tasmaadutpetuh streegaNaih saha || 22 ||

paanabhoomigatam hitvaa haimamaasanabhaajanam |


paatraaNi cha mahaarhaaNi karakaamshcha hiraNmayaan || 23 ||

lehyaanuchchaavachaam bhakshyaan maamsaani vividhaani cha |


aarshabhaaNi cha charmaaNi khaDgaanshcha kanakatsaroon || 24 ||

krutakanThaguNaah ksheebaa raktamaalya anulepanaah |


raktaakshaah pushkaraakshaashcha gaganam pratipedire || 25 ||

haara noopura keyoora paarihaarya dharaah striyah |


vismitaah sasmitaastasthuraakaashe ramaNaih saha || 26 ||

darshayanto mahaavidyaam vidyaadhara maharshayah |


vismitaastasthuraakaashe veekshaam chakrush cha parvatam || 27 ||

shushruvushcha tadaa shabdamrusheeNaam bhaavitaatmanaam |


chaaraNaanaam cha siddhaanaam sthitaanaam vimale~mbare || 28 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 2
esha parvatasankaasho hanoomaan maarutaatmajah |
titeershati mahaavegam samudram makaraalayam || 29||

raamaartham vaanaraartham cha chikeershankarma dushkaram |


samudrasya param paaram dushpraapam praaptum ichChati || 30 ||

iti vidyaadharaah shrutvaa vachasteshaam mahaatmanaam |


tamaprameyam dadrushuh parvate vaanararshabham || 31 ||

dudhuve cha sa romaaNi chakampe chaachalopamah |


nanaada cha mahaanaadam sumahaaniva toyadah || 32 ||

aanupoorvyaachcha vruttam cha laangoolam lomabhishchitam |


utpatishyanvichikshepa pakshiraaja ivoragam || 33 ||

tasya laangoolamaaviddham ativegasya prushThatah |


dadrushe garuDeneva hriyamaaNo mahoragah || 34 ||

baahoo samstambhayaamaasa mahaaparigha sannibhau |


sasaada cha kapih kaTyaam charaNau sancukopa cha || 35 ||

sanhrutya cha bhujau shreemaanah tathaiva cha shirodharaam |


tejah sattvam tathaa veeryamaavivesha sa veeryavaan || 36 ||

maargam aalokayan dooraat oordhva praNihitekshaNah |


rurodha hrudaye praaNaan aakaasham avalokayan || 37 ||

padbhyaam druDham avasthaanam krutvaa sa kapikunjarah |


nikunchya karNau hanumaan utpatishyan mahaabalah || 38 ||

vaanaraan vaanarashreshTha idam vachanam abraveet |


yathaa raaghavanirmuktah sharah shvasanavikramah || 39 ||

gachChet tadvat gamishyaami lankaam raavaNa paalitaam |


na hi drakshyaami yadi taam lankaayaam janakaatmajaam || 40 ||

anenaiva hi vegena gamishyaami suraalayam |


yadi vaa tridive seetaam na drakshyaami krutashramah || 41 ||

baddhvaa raakshasaraajaan amaanayishyaami raavaNam |


sarvathaa krutakaaryo~hameshyaami saha seetayaa || 42 ||

aanayishyaami vaa lamkaam samutpaaTya saraavaNaam |


evamuktvaa tu hanumaan vaanaraan vaanarottamah || 43 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 3
utpapaataatha vegena vegavaana vichaarayan |
suparNamiva chaatmaanam mene sa kapikunjarah || 44 ||

samutpatati tasminstu vegaatte nagarohiNah |


sanhrutya viTapaan sarvaan samutpetuh samantatah || 45 ||

sa mattakoyashTibhakaan paadapaanpushpashaalinah |
udvahan ooruvegena jagaama vimale~mbare || 46 ||

ooruvegoddhataa vrukshaa muhoortam kapimanvayuh |


prasthitam deerghamadhvaanam svabamdhumiva baandhavaah || 47 ||

tadooruvegonmathitaah saalaashchaanye nagottamaah |


anujagmurhanoomantam sainyaa iva maheepatim || 48 ||

supushpitaagrairbahubhih paadapairanvitah kapih |


hanumaan parvataakaaro babhoova adbhuta darshanah || 49 ||

saaravanto~tha ye vrukshaa nyamajjamllavaNaambhasi |


bhayaadiva mahendrasya parvataa varuNaalaye || 50 ||

sa naanaakusumaih keerNah kapih saankurakorakaih |


shushubhe meghasankaashah khadyotairiva parvatah || 51 ||

vimuktaastasya vegena muktvaa pushpaaNi te drumaah |


avasheeryanta salile nivruttaah suhrudo yathaa || 52 ||

laghutvenopapannam tadvichitram saagare~patat |


drumaaNaam vividham pushpam kapi vaayusameeritam || 53 ||

taaraachitamivaakaasham prababhau cha mahaarNavah |


pushpaugheNaanubaddhena naanaavarNena vaanarah || 54 ||

babhau megha ivodyanvai vidyut gaNavibhooshitah |


tasya vegasamudbhootaih pushpaih toyamadrushyata || 55 ||

taaraabhih abhiraama abhiruditaabhirivaambaram |


tasyaambaragatau baahoo dadrushaate prasaaritau || 56 ||

parvataagraadvinishkraantau panchaasyaaviva pannagau |


pibanniva babhau chaapi sormijaalam mahaarNavam || 57 ||

pipaasuriva chaakaasham dadrushe sa mahaakapih ||


tasya vidyut prabhaakaare vaayumaarga anusaariNah || 58 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 4
nayane viprakaashete parvatasthaavivaanalau |
pinge pingaakshamukhyasya bruhatee parimanDale || 59 ||

chakshushee samprakashete chandrasooryaaviva sthitau |


mukham naasikayaa tasya taamrayaa taamramaababhau || 60 ||

sandhyayaa samabhisprushTan yathaa sooryasya manDalam |


laangalam cha samaaviddham plavamaanasya shobhate || 61 ||

ambare vaayuputrasya shakradhvaja ivochChritah |


laangoolachakreNa mahaan shukladamshTro~nilaatmajah || 62 ||

vyarochata mahaapraagyah parivesheeva bhaaskarah |


sphigdeshe naabhitaamreNa raraaja sa mahaakapih || 63 ||

mahataa daariteneva girirgairikadhaatunaa |


tasya vaanarasimhasya plavamaanasya saagaram || 64 ||

kakshaantaragato vaayurjeemoota iva garjati |


khe yathaa nipatatyulkaa uttaraantaadvinihsrutaa || 65 ||

drushyate saanubandhaa cha tathaa sa kapikunjarah |


patatpatanga sankaasho vyaayatah shushubhe kapih || 66 ||

pravruddha iva maatangah kakshyayaa badhyamaanayaa |


uparishTaat shareereNa Chaayayaa chaavagaaDhayaa || 67 ||

saagare maarutaavishTaa naurivaaseettadaa kapih |


yam yam desham samudrasya jagaama sa mahaakapih || 68 ||

sa sa tasyaangavegena sonmaada iva lakshyate |


saagarasyormijaalaanaamurasaa shailavarshmaNaam || 69 ||

abhighnanstu mahaavegah pupluve sa mahaakapih |


kapivaatashcha balavaan meghavaatashcha nihsrutah || 70 ||

saagaram bheemanirghosham kampayaamaasaturbhrusham |


vikarshannoormijaalaani bruhanti lavaNaambhasi || 71 ||

pupluve kapishaardoolo vikiranniva rodasee |


merumandarasamkaashaanuddhataam sa mahaarNave || 72 ||

atyakraamam mahaavegah tarangaam gaNayanniva |


tasya vegasamuddhootam jalam sajaladam tadaa || 73 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 5
ambarstham vibabhraaja shaaradaabhramivaatatam |
timinakrajhashaah koormaa drushyante vivrutaastadaa || 74 ||

vastraapakarshaNeneva shareeraaNi shareeriNaam |


plavamaanam sameekshyaatha bhujangaah saagaraalayaah || 75 ||

vyomni tam kapishaardoolam suparNamiti menire |


dashayojanavisteerNaa trimshadyojanamaayataa || 76 ||

Chaayaa vaanarasimhasya jale chaarutaraabhavat |


shvetaabhraghanaraajeeva vaayuputraanugaaminee || 77 ||

tasya saa shushubhe Chaayaa vitataa lavaNaambhasi |


shushubhe sa mahaatejaa mahaakaayo mahaakapih || 78 ||

vaayumaarge niraalambe pakshavaaniva parvatah |


yenaasau yaati balavaan vegena kapikunjarah || 79 ||

tena maargeNa sahasaa droNeekruta ivaarNavah |


aapaate pakshisamghaanaam pakshiraaja iva vrajam || 80 ||

hanumaan meghajaalaani prakarsham maaruto yathaa |


pravishannabhrajaalaani nishpatancha punah punah || 81 ||

prachChannashcha prakaashashcha chandramaa iva lakshyate |


paaNDuraaruNavarNaani neelamaanjishThakaani cha || 82 ||

kapinaakrushyamaaNaani mahaabhraaNi chakaashire |


plavamaanam tu tam drushTvaa plavagam tvaritam tadaa || 82 ||

vavrushuh pushpavarshaaNi deva gandharva daanavaah |


tataapa na hi tam sooryah plavantam vaanareshvaram || 83 ||

sisheve cha tadaa vaayoo raamakaaryaartha siddhaye |


rushayah tushTuvushchainam plavamaanam vihaayasaa || 85 ||

jagushcha devagandharvaah prashamsanto mahaujasam |


naagaashcha tushTuvuryakshaa rakshaamsi vibudhaah khagaah || 86 ||

prekshyaakaashe kapivaram sahasaa vigataklamam |


tasmin plavaga shaardoole plavamaane hanoomati || 87 ||

ikshvaakukulamaanaarthee chintayaamaasa saagarah |


saahaayyam vaanarendrasya yadi naaham hanoomatah || 88 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 6
karishyaami bhavishyaami sarvavaachyo vivakshataam |
aham ikshvaakunaathena sagareNa vivardhitah || 89 ||

ikshvaaku sachivashchaayam naavaseeditum arhati |


tathaa mayaa vidhaatavyam vishrameta yathaa kapih || 90 ||

shesham cha mayi vishraantah sukhenaatipatishyati |


iti krutvaa matim saadhveem samudrash Channamambhasi || 91 ||

hiraNyanaabham mainaakamuvaacha girisattamam |


tvamihaasurasanghaanaam paataalatala vaasinaam || 92 ||

devaraagyaa girishreshTha parighah sanniveshitah |


tvameshaam gyaataveeryaaNaam punareva utpatishyataam || 93 ||

paataalasya aprameyasya dvaaramaavrutya tishThasi |


tiryagoordhvamadhashchaiva shaktiste shailavardhitum || 94 ||

tasmaat sanchodayaami tvaamuttishTha nagasattama |


sa eva kapishaardoolah tvaam uparyeti veeryavaan || 95 ||

hanoomaan raamakaaryaartham bheemakarmaa khamaaplutah |


asya saahyam mayaa kaaryam ikshvaaku kulavartinah || 96 ||

shramam cha plavagendrasya sameekshyotthaatum arhasi |


hiraNyanaabho mainaako nishamya lavaNaambhasah || 97 ||

utpapaata jalaattoorNam mahaadrumalataayutah |


sa saagarajalam bhittvaa vabhoovaatyutthitah tadaa || 98 ||

yathaa jaladharam bhittvaa deeptarashmih divaakarah |


sa mahaatmaa muhoortena sarvatah salilaavrutah || 99 ||

drushayaamaasa shrumgaaNi saagareNa niyojitah |


shaatakumbhamayaih shrungaih sakinnara mahoragaih || 100 ||

aaditya udaya sankaashairaalikhadbhirivaambaram |


taptajaamboonadaih shrungaah parvatasya samutthitaih || 101 ||

aakaasham shastra sankaasham abhavat kaanchanaprabham |


jaataroopamayaih shrungaih bhraajamaanaih svayam prabhaih || 102 ||

aadityashata sankaashah so~bhavadgirisattamah |


tamutthitamasangena hanoomaanagratah sthitam || 103 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 7
madhye lavaNatoyasya vighno~yamiti nishchitah |
sa tamuchChritamatyartham mahaavego mahaakapih || 104 ||

urasaa paatayaamaasa jeemootamiva maarutah |


sa tathaa paatitastena kapinaa parvatottamah || 105 ||

buddhvaa tasya kapervegan jaharsha cha nananda cha |


tamaakaashagatam veeramaakaashe samupasthitah || 106 ||

preeto hrushTamanaa vaakyamabraveetparvatah kapim |


maanusham dhaarayanroopamaatmanah shikhare sthitah || 107 ||

dushkaram krutavaankarma tvamidam vaanarottama |


nipatya mama shrungeshu vishramasva yathaasukham || 108 ||

raaghaavasya kule jaatairudadhih parivardhitah |


sa tvaam raamahite yuktam pratyarchayati saagarah || 109 ||

krute cha pratikartavyamesha dharmah sanaatanah |


so~yam tatpratikaaraarthee tvattah sammaanamarhati || 110 ||

tvam nimittam anenaaham bahumaanaat prachoditah |


yojanaanaam shatam chaapi kapiresha samaaplutah || 111 ||

tava saanushu vishraantah shesham prakramataam iti |


tishTha tvam harishaardoola mayi vishramya gamyataam || 112 ||

tadidam gandhavatsvaadu kandamoolaphalam bahu |


tadaasvaadya harishreshTha vishraanto anugamishyasi || 113 ||

asmaakamapi sambandhah kapimukhyah tvayaasti vai |


prakhyatah trishu lokeshu mahaaguNa parigrahah || 114 ||

vegavantah plavanto ye plavagaa maarutaatmaja |


teshaam mukhyatamam manye tvaamaham kapikunjara || 115 ||

atithih kila poojaarhah praakruto~pi vijaanataa |


dharmam jigyaasamaanena kim punaryaadrusho mahaan || 116 ||

tvam hi devavarishThasya maarutasya mahaatmanah |


putrah tasyaiva vegena sadrushah kapikunjara || 117 ||

poojite tvayi dharmagya poojaam praapnoti maarutah |


tasmaattvam poojaneeyo me shruNu chaapyatra kaaraNam || 118 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 8
poorvam krutayuge taata parvataah pakshiNo~bhavan |
te~pi jagmurdishah sarvaa garuDa anilaveginah || 119 ||

tatasteshu prayaateshu devasanghaah saharshibhih |


bhootaani cha bhayam jagmusteshaam patanashankayaa || 120 ||

tatah kruddhah sahasraakshah parvataanaam shatakratuh |


pakshaamshchichCheda vajreNa tatra tatra sahasrashah || 121 ||

sa maamupagatah kruddho vajramudyamya devaraaT |


tato~ham sahasaa kshiptah shvasanena mahaatmanaa || 122 ||

asmin lavaNatoye cha prakshiptah plavagottama |


guptapakshah samagrashcha tava pitraabhirakshitah || 123 ||

tato~ham maanayaami tvaam maanyo hi mama maarutah |


tvayaa me hyesha sambandhah kapimukhya mahaaguNah || 124 ||

asmin evangate kaarye saagarasya mamaiva cha |


preetim preetamanaa kartum tvamarhasi mahaakape || 125 ||

shramam mokshaya poojaam cha gruhaaNa kapisattama |


preetim cha bahumanyasva preeto~smi tava darshanaat || 126 ||

evamuktah kapishreshThastam nagottamamabraveet |


preeto~smi krutamaatithyam manyuresho~paneeyataam || 127 ||

tvarate kaaryakaalo me ahashchaapyativartate |


pratigyaa cha mayaa dattaa na sthaatavyamihaantaraa || 128 ||

ityuktvaa paaNinaa shailamaalabhya haripungavah |


jagaamaakaashamaavishya veeryavaan prahasanniva || 129 ||

sa parvatasamudraabhyaam bahumaanaadavekshitah |
poojitashchopa pannaabhiraasheerbhih anilaatmajah || 130 ||

athordhvam dooramutpatya hitvaa shailamahaarNavau |


pituh panthaanamaasthaaya jagaama vimale~mbare || 131 ||

bhooyashchordhvagatim praapya girim tamavalokayan |


vaayusoonuh niraalambe jagaama vimale~mbare || 132 ||

taddviteeyam hanumato drushTvaa karma sudushkaram |


prashashamsuh suraah sarve siddhaashcha paramarshayah || 133 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 9
devataashchaabhavan hrushTaah tatrasthaastasya karmaNaa |
kaanchanasya sunaabhasya sahasraakshashcha vaasavah || 134 ||

uvaacha vachanam dheemaan paritoshaat sagadgadam |


sunaabham parvatashreshTham svayameva shacheepatih || 135 ||

hiraNyanaabha shailendra paritushTo~smi te bhrusham |


abhayam te prayachChaami tishTha saumya yathaasukham || 136 ||

saahyam krutam te sumahadvikraantasya hanoomatah |


kramato yojanashatam nirbhayasya bhaye sati || 137 ||

raamasyaisha hi dautyena yaati daasharatherharih |


satkriyaam kurvataa shakyaa toshito~smi druDham tvayaa || 138 ||

tatah praharshamalabhad vipulam parvatottamah |


devataanaam patim drushTvaa paritushTam shatakratum || 139 ||

sa vai dattavarah shailo babhoovaavasthitastadaa |


hanoomaanshcha muhoortena vyatichakraama saagaram || 140 ||

tato devaah sagandharvaah siddhaashcha paramarshayah |


abruvan sooryasankaashaam surasaam naagamaataram || 141 ||

ayam vaataatmajah shreemaanplavate saagaropari |


hanoomaannaama tasya tvam muhoortam vighnamaachara || 142 ||

raakshasam roopamaasthaaya sughoram parvatopamam |


damshTraakaraalam pingaaksham vaktram krutvaa nabhahsprusham || 143 ||

balam ichChaamahe gyaatum bhooyashchaasya paraakramam |


tvaam vijeshyatyupaayena vishadam vaa gamishyati || 144 ||

evamuktaa tu saa devee daivatairabhisatkrutaa |


samudramadhye surasaa bibhratee raakshasam vapuh || 145 ||

vikrutam cha viroopam cha sarvasya cha bhayaavaham |


plavamaanam hanooman tamaavrutyedam uvaacha ha || 146 ||

mama bhakshah pradishTah tvameeshvaraih vaanararshabha |


aham tvaam bhakshayishyaami pravishedam mamaananam || 147 ||

evamuktah surasayaa praanjalih vaanararshabhah |


prahrushTavadanah shreemaanidam vachanamabraveet || 148 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 10
raamo daasharathirnaama pravishTo danDakaavanam |
lakshmaNena saha bhraatraa vaidehyaa chaapi bhaaryayaa || 149 ||

anya kaaryavishaktasya baddhavairasya raakshasaih |


tasya seetaa hrutaa bhaaryaa raavaNena yashasvinee || 150 ||

tasyaah sakaasham dooto~ham gamishye raamashaasanaat |


kartumarhasi raamasya saahyan vishayavaasini || 151 ||

athavaa maithileem drushTvaa raamam chaaklishTakaariNam |


aagamishyaami te vaktram satyam pratishruNomi te || 152 ||

evamuktaa hanumataa surasaa kaamaroopiNee |


tam prayaantam samudveekshya surasaa vaakyamabraveet || 153 ||

balam jigyaasamaanaa vai naagamaataa hanoomatah |


hanoomaannaativartenmaam kashchidesha varo mama || 154 ||

pravishya vadanam me~dya gantavyam vaanarottama |


vara esha puraa datto mama dhaatreti satvaraa || 155 ||

vyaadaaya vipulam vaktram sthitaa saa maaruteh purah |


evamuktah surasayaa kruddho vaanarapungavah || 156 ||

abraveetkuru vai vaktram yena maam vishahishyase |


ityuktaa surasaam kruddho dashayojanamaayataam || 157 ||

dashayojana vistaaro vabhoova hanoomaamstadaa |


tam drushTvaa meghasamkaasham dashayojanamaayatam || 158 ||

chakaara surasaa chaasyam vimshadyojanamaayatam |


tatah param hanoomaamstu trimshadyojanamaayatah || 159 ||

chakaara surasaa vaktram chatvaarimshattathochChritam |


babhoova hanumaanveerah panchaashadyojanochChritah || 160 ||

chakaara surasaa vaktram shashTiyojanamaayatam |


tathaiva hanumaanveerah saptatee yojanochChritah || 161 ||

chakaara surasaa vaktramasheetee yojanaayatam |


hanoomaanachala prakhyo navatee yojanochChritah || 162 ||

chakaara surasaa vaktram shatayojanamaayatam |


taddrushTvaa vyaaditam chaasyam vaayuputrah subuddhimaan || 163 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 11
deerghajivham surasayaa sughoram narakopamam |
sa samkshipyaatmanah kaayam jeemoota iva maarutih || 164 ||

tanmuhoorte hanoomaan vaboovaangushTha maatrakah |


so~bhipatyaashu tadvaktram nishpatya cha mahaabalah || 165 ||

antarikshe sthitah shreemaan prahasannidam abraveet |


pravishTo~smi hi te vaktram daakshaayaNi namostu te || 166 ||

gamishye yatra vaidehee satyashchaastu varastava |


tam drushTvaa vadanaanmuktam chandram raahumukhaadiva || 167 ||

abraveetsurasaa devee svena roopeNa vaanaram |


arthasiddhyai harishreshTha gacCha saumyah yathaasukham || 168 ||

samaanaya tvam vaideheem raaghaveNa mahaatmanaa |


tattruteeyam hanumato drushTvaa karma sudupkaram || 169 ||

saadhu saadhviti bhootaani prashashamsustadaa harim |


sa saagaramanaadhrushyamabhyetya varuNaalayam || 170 ||

jagamaakaashamaavishya vegena garuDopamah |


sevite vaaridhaaraabhih pannagaishcha nipevite || 171 ||

charite kaishikaachaaryaih airaavata nishevite |


simha kunjara shaardoola patagoraga vaahanaih || 172 ||

vimaanaih sampatadbhishcha vimalaih samalankrute |


vajraashani samaagaataih paavakai roopashobhite || 173 ||

krutapuNyairmahaabhaagaih svargajidbhiralamkrute |
vahataa havyamatyartham sevite chitrabhaanunaa || 174 ||

graha nakshatra chandraarka taaraagaNa vibhooshite |


maharshigaNa gandharva naaga yaksha samaakule || 175 ||

vivikte vimale vishve vishvaavasunishevite |


devaraaja gajaakraante chandrasooryapathe shive || 176 ||

vitaane jeevalokasya vitate brahmanirmite |


bahushah sevite veeraih vidyaadhara gaNairvaraih || 177 ||

jagaama vaayumaarge tu garutmaaniva maarutih |


hanoomaan meghajaalaani prakarshan maaruto yathaa || 178 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 12
kaalaaguru savarNaani raktapeetasitaani cha |
kapinaa~~krushyamaaNaani mahaabhraaNi chakaashire || 179 ||

pravishannabhrajaalaani nishpatancha punah punah |


praavrupeendurivaabhaati nishpatanpravishamstadaa || 180 ||

pradrushyamaanah sarvatra hanumaanmaarutaamajah |


bheje~mbaram niraalambam lambapaksha ivaadriraaT || 181 ||

plavamaanam tu tam drushTvaa simhikaa naama raakshasee |


manasaa chintayaamaasa pravruddhaa kaamaroopiNee || 182 ||

adya deerghasya kaalasya bhavishyaamyahaamaashitaa |


idam hi me mahatsattvam chirasya vashamaagatam || 183 ||

iti samchintya manasaa Chaayaamasya samaakshipat |


Chaayaayaam grUhyamaaNaayaam chintayaamaasa vaanarah || 184 ||

samaakshipto~smi tarasaa panookrUtaparaakramah |


pratilomena vaatena mahaanauriva saagare || 185 ||

tiryagoordhvamadhashchaiva veekshimaaNastatah kapih |


dadarsha sa mahatsattvamutthitam lavaNaambhasi || 186 ||

taam drushTvaa chintayaamaasa maarutirvikrutaananam |


kapiraagyaa yadaakhyaatam sattvamadbhutadarshanam || 187 ||

Chaayaagraahi mahaaveeryam tadidam naatra samshayah |


sa taam buddhvaarthatattvena simhikaam matimaankapih || 188 |

vyavardhata mahaakaayah praavrapeeva valaahakah |


tasya saa kaayamudveekshya vardhamaanam mahaakapeh || 189 ||

vaktram prasaarayaamaasa paataaLaantarasannibham |


ghanaraajeeva garjantee vaanaram sambhidravat || 190 ||

sa dadarsha tatastasyaa vivrutam sumahanmukham |


kaayamaatram cha medhaavee marmaaNi cha mahaakapih || 191 ||

sa tasyaa vivrute vaktre vajrasamhananah kapih |


samkshipya muhuraatmaanam nishpapaata mahaabalah || 192 ||

aasye tasyaa nimajjantam dadrushuh siddhachaaraNaah |


grasyamaanam yathaa chandram poorNam parvaNi raahuNaa || 193 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 13
tatastasyaa nakhaisteekshNaih marmaaNyutkrutya vaanarah |
utpapaataatha vegena manah sampaatavikramah || 194 ||

taam tu drushTvaa cha dharutyaa cha daakshiNyena nipaatya cha |


sa kapipravaro vegaadvavrudhe punaraatmavaan || 195 ||

hrutahrutsaa hanumataa papaata vidhuraambhasi |


taam hataam vaanareNaashu patitaam veekshya simhikaam || 196 ||

bhootaanyaakaashachaareeNee tamoochuh plavagarpabham |


bheemamadya krutam karma mahatsattvam tvayaa hatam || 197 ||

saadhayaarthamabhipretamarishTam gachCha maarute |


yasya tvetaani chatvaari vaanarendra yathaa tava ||198 ||

dhrutirdrushTirmatirdaakshyam sa karmasu na seedati |


sa taih sambhaavitah poojyah pratipannaprayojanah || 199 ||

jagaamaakaashamaavishya pannagaashanavatkapih |
praaptabhooyishThapaarastu sarvatah pratilokayan || 200 ||

yojanaanaam shatasyaante vanaraajim dadarsha sah |


dadarsha cha patanneva vividhadrumabhooshitam || 201 ||

dveepam shaakhaamrugashreshTho malayopavanaani cha |


saagaram saagaraanoopam saagaraanoopajaam drumaan || 202 ||

saagarasya cha patneenaam mukhaanyapi vilokayan |


sa mahaameghasankaasham sameekshyaatmaanam aatmavaan || 203 ||

nirundhantamivaakaasham chakaara matimaan matim |


kaayavruddhim pravegam cha mama drushTvava raakshasaah || 204 ||

mayi kautoohalam kuryuriti mene mahaakapih |


tatah shareeram samkshipya tanmaheedhara sannibham || 205 ||

punah prakrutimaapede veetamoha ivaatmavaan |


tadroopamatisamkshipya hanumaan prakrutau sthitah |
treen kramaaniva vikramya baliveeryaharo harih || 206 ||

sa chaaru naanaavidha roopadhaaree |


param samaasaadya samudrateeram |
parairashakyah pratipannaroopah |
sameekshitaatmaa samavekshitaarthah || 207 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 14
tatah sa lambasya gireh samruddhe
vichitrakooTe nipapaata kooTe |
saketakoddaalakanaarikeLe
mahaadrikooTapratimo mahaatmaa || 208 ||

tatastu sampraapya samudrateeram


sameekshya lankaam giriraajamoordhni |
kapistu tasminnipapaata parvate
vidhooya roopam vyathayanmrrugadvijaan || 209 ||

sa saagaram daanavapannagaayutam
balena vikramya mahormimaalinam |
nipatya teere cha mahodadhestadaa |
dadarsha lankaamamaraavateemiva || 210 ||

|| iti prathamah sargah ||

sargam 2

sa saagaram anaadhrushyam atikramya mahaabalah |


trikooTashikhare lankaam sthitaam svastho dadarsha ha || 1 ||

tatah paadapamuktena pushpavarsheNa veeryavaan |


abhivrushTah sthitastatra babhau pushpamayo yathaa || 2 ||

yojanaanaam shatam shreemaansteertvaapya uttamavikramah |


anishvasan kapistatra na glaanim adhigachChati || 3 ||

shataanyaham yojanaanaam krameyam subahoonyapi |


kim punah saagarasyaantam sankhyaatam shatayojanam || 4 ||

sa tu veeryavataam shreshThah plavataamapi chottamah |


jagaama vegavaam lankaam langhayitvaa mahodadhim || 5 ||

shaadvalaani cha neelaani gandhavanti vanaani cha |


ganDavanti cha madhyena jagaama nagavanti cha || 6 ||

shailaamshcha tarusanchannaanvanaraajeeshcha pushpitaah |


abhichakraama tejasvee hanumaanplavagarshabhah || 7 ||

sa tasminnachale tishThanvanaanyupavanaani cha |


sa nagaagre cha taam lankaam dadarsha pavanaatmajah || 8 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 15
saralaankarNikaaraamshcha kharjooraamshcha supushpitaan |
priyaalaanmuchulindaamshcha kuTajaanketakaanapi || 9 ||

priyangoon gandhapoorNaamshcha neepaansaptachChadaamstathaa |


asanaamkovidaaraamshcha karaveeraamshcha pushpitaan || 10 ||

pushpabhaaranibaddhaamshcha tathaa mukulitaanapi |


paadapaan vihagaakeerNaan pavanaadhoota mastakaan || 11 ||

hamsakaaranDavaakeerNaa vaapeeh padmotpalaayutaah |


aakreeDaan vividhaan ramyaan vividhaamshcha jalaashayaan || 12 ||

santataan vividhairvrukshaih sarvartuphalapushpitaih |


udyaanaani cha ramyaaNi dadarsha kapikunjarah || 13 ||

samaasaadya cha lakshmeevaam lankaam raavaNapaalitaam |


parikhaabhih sapadmaabhih sotpala abhiralankrutaam || 14 ||

seetaapaharaNaarthena raavaNena surakshitaam |


samantaadvicharadbhishcha raakshasairugradhanvibhih || 15 ||

kaanchanenaavrutaam ramyaam praakaareNa mahaapureem |


gruhaishcha grahasamkaashaih shaaradaambudasannibhaih || 16 ||

paaNDuraabhih pratoLeebhiruchchaabhirabhisamvrutaam |
aTTaalakashataakeerNaam pataakaadhvajamaalineem || 17 ||

toraNaih kaanchanaih divyaih lataapankti vichitritaih |


dadarsha hanumaan lankaam divi devapureem iva || 18 ||

girimoordhni sthitaam lankaam paanDurairbhavanaih shubhaih |


dadarsha sa kapih shreemaan puramaakaashagam yathaa || 19 ||

paalitaam raakshasendreNa nirmitaam vishvakarmaNaa |


plavamaanaamiva aakaashe dadarsha hanumaanpureem || 20 ||

vaprapraakaarajaghanaam vipulaambunavaambaraam |
shataghneeshoolakeshaantaam aTTaalakavatamsakaam || 21 ||

manseva krutaam lankaam nirmitaam vishvakarmaNaa |


dvaaramuttaramaasaadya chintayaamaasa vaanarah || 22 ||

kailaasashikhara prakhyaamaalikhsanteem ivaambaram |


dhriyamaanaam ivaakaasham uchChritaih bhavanottamaih || 23 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 16
sampoorNaam raakshasaih ghoraih naagairbhogavateem iva |
achintyaam sukrutaam spashTaam kuberaadhyushitaam puraa || 24 ||

damshTribhirbahubhih shooraih shoolapaTTishapaaNibhih |


rakshitaam raakshasaih ghoraih guhaamaasheevishairiva || 25 ||

tasyaashcha mahateem guptim saagaram cha nireekshya sah |


raavaNam cha ripum ghoram chintayaamaasa vaanarah || 26 ||

aagatyaapeeha harayo bhavishyanti nirarthakaah |


na hi yuddhena vai lankaa shakyaa jetum surairapi || 27 ||

imaam tu vishamaam durgaam lankaam raavaNapaalitaam |


praapyaapi sa mahaabaahuh kim karishyati raaghavah || 28 ||

avakaasho na saantvasya raakshaseshvabhigamyate |


na daanasya na bhedasya naiva yuddhasya drushyate || 29 ||

chaturNaameva hi gatirvaanaraaNaam mahaatmanaam |


vaaliputrasya neelasya mama raagyashcha dheematah || 30 ||

yaavajjaanaami vaideheem yadi jeevati vaa na vaa |


tatraiva chintayishyaami drushTvaa taam janakaatmajaam || 31 ||

tatah sa chintayaamaasa muhoortam kapikunjarah |


girishrunge sthitah tasmin raamasyaabhyudaye ratah || 32 ||

anena roopeNa mayaa na shakyaa rakshasaam puree |


praveshTum raakshasairguptaa krooraih balasamanvitaih || 33 ||

ugraujaso mahaaveeryo balavantashcha raakshasaah |


vanchaneeyaa mayaa sarve jaanakeem parimaargitaa || 34 ||

lakshyaalakshyeNa roopeNa raatrau lankaa puree mayaa |


praveshTum praaptakaalam me krutyam saadhayitum mahat || 35 ||

taam pureem taadrusheem drushTvaa duraadharshaam suraasuraih |


hanoomaan chintayaamaasa vinihshvasya muhurmuhuh || 36 ||

kenopaayena pashyeyam maithileem janakaatmajaam |


adrushTo raakshasendreNa raavaNena duraatmanaa || 37 ||

na vinashyetkatham kaaryam raamasya viditaatmanah |


ekaamekashcha pashyeyam rahite janakaatmajaam || 38 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 17
bhootaashchaartho vipadyamte deshakaalavirodhitaah |
viklavam dootamaasaadya tamah sooryodaye yathaa || 39 ||

arthaanarthaantare buddhirnishchitaapi na shobhate |


ghaatayanti hi kaaryaaNi dootaah panDitamaaninah || 40 ||

na vinashyetkatham kaaryam vaiklavyam na katham bhavet |


langhanam cha samudrasya katham nu na vruthaa bhavet || 41 ||

mayi drushTe tu rakshobhee raamasya viditaatmanah |


bhavet vyarthamidam kaaryam raavaNaanartham ichChatah || 42 ||

na hi shakyam kva chitsthaatum avigyaatena raakshasaih |


api raakshasaroopeNa kimutaanyena kena chit || 43 ||

vaayurapyatra naagyaatash charediti matirmama |


na hyastyaviditam kim chidraakshasaanaam baleeyasaam || 44 ||

ihaaham yadi tishThaami svena roopeNa samvrutah |


vinaasham upayaasyaami bharturarthashcha heeyate || 45 ||

tadaham svena roopeNa rajanyaam hrasvataam gatah |


lankaam abhipatishyaami raaghavasyaartha siddhaye || 46 ||

raavaNasya pureem raatrau pravishya suduraasadaam | |


vichinvanbhavanam sarvam drakshyaami janakaatmajaam || 47 ||

iti sancintya hanumaan sooryasyaastamayam kapih |


aachakaamkshe tadaa veeraa vaidehyaa darshanotsukah || 48 ||

soorye chaastam gate raatrau deham samkshipya maarutih |


vrushadamshakamaatrah sam babhoovaadbhutadarshanah || 49 ||

pradoshakaale hanumaan stoorNamutpatya veeryavaan |


pravivesha pureem ramyaam suvibhaktamahaapatham || 50 ||

praasaadamaalaavitataam stambhaih kaanchanaraajataih |


shaatakumbhamayaih jaalairgandharvanagaropamaam || 51 ||

saptabhaumaashTabhaumaishcha sa dadarsha mahaapureem |


talaih sphaaTikasampoorNaih kaartasvaravibhooshitaih || 52 ||

vaiDooryamaNichitraishcha muktaajaalavibhooshitaih |
talaih shushubhire taani bhavanaanyatra rakshasaam || 53 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 18
kaanchanaani cha chitraaNi toraNaani cha rakshasaam |
lankaam uddyotayaamaasuh sarvatah samalankrutaam || 54 ||

achintyaam adbhutaakaaraam drushTvaa lankaam mahaakapih |


aaseedvishaNNo hrushTashcha vaidehyaa darshanotsukah || 55 ||

sa paanDurodviddhavimaanamaalineem
mahaarhajaamboonadajaalatoraNaam |
yashasvinaam raavaNabaahupaalitaam
kshapaacharairbheemabalaih samaavrutaam || 56 ||

chandro~pi saachivyamivaasya kurvam


taaraagaNairmadhyagato viraajan |
jyotsnaavitaanena vitatya lokam
uttishThate naikasahasrarashmih || 57 ||

shankhaprabham ksheeramruNaalavarNam
udgachChamaanam vyavabhaasamaanam |
dadarsha chandram sa haripraveerah
poplooyamaanam saraseeva hamsam || 58 ||

|| iti dviteeyah sargah ||

sargam 3

sa lambashikhare lambe lambatoyadasamnibhe |


sattvamaasthaaya medhaavee hanumaanmaarutaatmajah || 1 ||

nishi lankaam mahaasattvo vivesha kapikunjarah |


ramyakaananatoyaaDhyaam pureen raavaNapaalitaam || 2 ||

shaaradaambudhara prakhyairbhavanaih upashobhitaam |


saagaropamanirghoshaan saagaraanilasevitaam || 3 ||

supushTabalasanguptaan yathaiva viTapaavateem |


chaarutoraNaniryoohaam paanDuradvaaratoraNaam || 4 ||

bhujagaacharitaan guptaan shubhaam bhogavateem iva |


taam savidyudghanaakeerNaan jyotirmaarganishevitaam || 5 ||

chamDamaarutanirhraadaan yathendrasyaamaraavateem |
shaatakumbhena mahataa praakaareNaabhisanvrutaam || 6 ||

kinkiNeejaalaghoshaabhih pataakaabhiralankrutaam |
aasaadya sahasaa hrushTah praakaaramabhipedivaan || 7 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 19
vismayaavishTahrudayah pureemaalokya sarvatah |
jaamboonadamayaih dvaaraih vaiDooryakrutavedikaih || 8 ||

vajrasphaTika muktaabhih maNikuTTimabhooshitaih |


taptahaaTakaniryoohai raajataamalapaamDuraih || 9 ||

vaiDooryatalasopaanaih sphaaTikaantarapaamsubhih |
chaarusanjavanopetaih khamivotpatitaih shubhaih || 10 ||

kraunchabarhiNasanghushTe raajahansanishevitaih |
tooryaabharaNanirghoshaih sarvatah pratinaaditaam || 11 ||

vasvokasaaraapratimaan sameekshya nagareen tatah |


kham iva utpatitaam lankaam jaharsha hanumaan kapih || 12 ||

taam sameekshya pureem lankaam raakshasaadhipateh shubhaam |


anuttamaamruddhiyutaan chintayaamaasa veeryavaan || 13 ||

na iyam anyena nagaree shakyaa dharshayitum balaat |


rakshitaa raavaNabalah udyataayudhadhaaribhih || 14 ||

kumuda angadayoh vaapi susheNasya mahaakapeh |


prasiddheyam bhavet bhoomih mainda dvividayoh api || 15 ||

vivasvatah tanoojasya hareshcha kushaparvaNah |


rukshasya ketumaalasya mama chaiva gatirbhavet || 16 ||

sameekshya tu mahaabaaho raaghavasya paraakramam |


lakshmaNasya cha vikraantamabhavat preetimaankapih || 17 ||

taam ratna vasana upetaam koshTha aagaara avatansakaam |


yantra agaara staneem ruddhaam pramadaam iva bhooshitaam || 18 ||

taam nashTatimiraan deepaih bhaasvaraishcha mahaagruhaih |


nagareem raakshasemdrasya dadarsha sa mahaakapih || 19 ||

atha saa harishaardoolam pravishantim mahaabalam |


nagaree svena roopeNa dadarsha pavanaatmajam || 20 ||

saa tam harivaram drushTvaa lankaa raavaNapaalitaa |


svayamevotthitaa tatra vikrutaananadarshanaa || 21 ||

purastatka pivaryasya vaayusoonoratishThata |


munchamaanaa mahaanaadam abraveetpavanaatmajam || 22 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 20
kastvam kena cha kaaryeNa iha praapto vanaalaya |
kathaya sveha yattattvam yaavatpraaNaa dharanti te || 23 ||

na shakyam khalviyam lankaa praveshTum vaanara tvayaa |


rakshitaa raavaNabalairabhiguptaa samantatah || 24 ||

atha taamabraveedveero hanumaanagratah sthitaam |


kathayishyaami te tattvam yanmam tvam paripruchChasi || 25 ||

kaa tvam viroopanayanaa puradvaare~vatishThasi |


kimartham chaapi maam ruddhvaa nirbhartsayasi daaruNaa || 26 ||

hanumadvachanam shrutvaa lankaa saa kaamaroopiNee |


uvaacha vachanam kruddhaa parusham pavanaatmajam || 27 ||

aham raakshasaraajasya raavaNasya mahaatmanah |


aagyaaprateekshaa durdharshaa rakshaami nagareemimaam || 28 ||

na shakyam maamavajnaaya praveshTum nagaree tvayaa |


adya praaNaih parityaktah svapsyase nihato mayaa || 29 ||

aham hi nagaree lankaa svayameva plavangama |


sarvatah parirakshaami hyetatte kathitam mayaa || 30 ||

lankaayaa vachanam shrutvaa hanumaan maarutaatmajah |


yatnavaansa harishreshThah sthitah shaila ivaaparah || 31 ||

sa taam streeroopavikrutaam drUshTvaa vaanarapungavah |


aababhaashe~tha medhaavi sattvaan plavagarshabhah || 32 ||

drakshyaami nagareem lankaam saaTTapraakaaratoraNaam |


tadarthamiha sampraaptah param kautoohalam hi me || 33 ||

vanaanyupavanaaneeha lankaayaah kaananaani cha |


sarvato gruhamukhyaani drashTumaagamanam hi me || 34 ||

tasya tadvachanam shrutvaa lankaa saa kaamaroopiNee |


bhooya eva punarvaakyam babhaashe parushaaksharam || 35 ||

maamanirjatya durbaddhe raakehaseshvarapaalitaa |


na shakyamadya te drashTum pureeyam vanaraadhama || 36 ||

tatah sa kapishaardoolastaamuvaacha nishaachareem |


drushvaa pureemimaam bhadre punaryaasye yathaagatam || 37 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 21
tatah krutvaa mahaanaadam saa vai lankaa bhayaanakam |
talena vaanarashreshTham taaDayaamaasa vegitaa || 38 ||

tatah sa kapishaaroolo lankaayaa taaDito bhrusham |


nanaada sumahaanaadam veeryavaan pavanaatmajah || 39 ||

tatah samvartayaamaasa vaamahastasya so~nguLeeh |


mushTinaabhijaghoonainaam hanumaan krodhamoorChitah || 40 ||

stree cheti manyamaanena naatikrodhah svayam krutah |


saa tu tena prahaareNa vihvalaangee neeshaacharee || 41 ||

papaata sahasaa bhoomau vikrutaananadarshanaa |


tatastu hanumaan praajnastaam drushTvaa vinipaatitaam || 42 ||

krupaam chakaara tejasvee manyamaanah striyam tu taam |


tato vai bhrushasamvignaa lankaa gadgadaaksharam || 43 ||

uvaachaagarvitam vaakyam hanoomantam plavangamam |


praseeda sumahaabaaho traayasva harisattama || 44 ||

samaye saumya tishThanti sttvavanto mahaabalaah |


aham tu nagaree lankaa svayameva plavangama || 45

nirjitaaham tvayaa veera vikrameNa mahaabala |


idam cha tathyam shruNu vai bruvantya me hareeshvara || 46 ||

svayambhuvaa puraa dattam varadaanam yathaa mama |


yadaa tvaam vaanarah kashchidvikramaadvashamaanayet || 47 ||

tadaa tvayaa hi vigyeyam rakshasaam bhayamaagatam |


sa hi me samayah saumya praapto~ya tava darshanaat || 48 ||

svayambhoovihitah satyo na tasyaasti vyatikramah |


seetaanimittam raagyastu raavaNasya duraatmanah |
raakshasaam chaiva sarveshaam vinaashah samupasthitah || 49 ||

tatpravishya harishreshTham pureem raavaNapaalitaam |


vidhatsva sarvakaaryaaNi yaani yaaniha vaanchasi || 50 ||

pravishya shaapopahataam hareeshvara |


pureem shubhaam raakshasaraajapaalitaam |
yadruchChayaa tvam janakaatmajaam sateem |
vimaarga sarvatra gato yathaasukham || 51 ||

|| iti truteeyah sargah ||


Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 22
sargam 4

sa nirjatya pureem lankaa shreshThaam taam kaamaroopiNeem |


vikrameNa mahaatejaa hanumaan kapisattamah || 1 ||

advaareNa mahaabaahuh praakaaramabhipupluve |


nishi lankaa mahaasattvo vivesha kapikunjara || 2 ||

pravishya nagareem lankaam kapiraajahitankarah |


chakre~tha paadam savyam shatrooNaam sa tu moordhani || 3 ||

pravishTah sattvasampanno vishaayaam maarutaatmajah |


sa mahaapathamaasthaaya muktaapushpaviraajitam || 4 ||

tatastu taam pureem lankaam ramyaamabhiyayau kapih |


hasita udghushTa ninadaih toorya ghosha purah saraih || 5 ||

vajra ankusha nikaashaih cha vajra jaala vibhoositaih |


gruha mukhyaih puree ramyaa babhaase dyauh iva ambudaih || 6 ||

prajajvaala tadaa lankaa rakshogaNa gruhaih shubhaih |


sitaabhra sadrushaih citraih padma svastika samsthitaih || 7 ||

vardhamaana gruhaih cha api sarvatah suvibhaashitaa |


taam citra maalyaabharaNaam kapiraaja hitamkarah || 8 ||

raaghavaartham charandheemaan dadarsha cha nananda cha |


bhavanaadbhavanam gachChn dadarsha pavanaatmajah || 9 ||

vividhaakrutiroopaaNi bhavanaani tatastatah |


shushraava madhuram geetam tri sthaana svara bhooshitam || 10 ||

streeNaam mada samruddhaanaam divi cha apsarasaam iva |


shushraava kaancee ninadam noopuraaNaam cha nihsvanam || 11 ||

sopaana ninadaamh chaiva bhavaneshu mahaatmanaam |


aasphoTita ninaadaamh cha kshveDitaamh cha tatastatah || 12 ||

shushraava japataam tatra mantraan rakshogruheshu vai |


svaadhyaaya nirataamshchaiva yaatu dhaanaandadarsha sah || 13 ||

raavaNa stava samyuktaan garjato raakshasaanapi |


raajamaargam samaavrutya sthitam rakshah balam mahat || 14 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 23
dadarsha madhyame gulme raakshasasya charaan bahoon |
deekshitaan jaTilaan muNDaan gojinaambara vaasasah || 15 ||

darbha mushTi praharaNaan agni kuNDa aayudhaam tathaa |


kooTa mudgara paaNeemshcha daNDa aayudha dharaan api || 16 ||

eka aksha aneka karNaamshcha chala lamba payodharaan |


karaalaan bhugna vaktraamshcha vikaTaan vaamanaam tathaa || 17 ||

dhanvinah khaDginah chaiva shataghnee musala aayudhaan |


parigha uttama hastaam cha vicitra kavacha ujjvalaan || 18 ||

naatisthoolaan naatikrushaan naatideergha atihrasvakaan |


naatigauraan naatikrushNaan naatikubjaan na vaamanaan || 19 ||

viroopaan bahu roopaamshcha suroopaamshcha suvarchasah |


dhvajeen pataakinashchaiva dadarsha vividhaayudhaan || 20 ||

shakti vruksha aayudhaamshchaiva paTTasaashanidhaariNah |


kshepaNee paasha hastaamshcha dadarsha sa mahaa kapih || 21 ||

sragviNah svanuliptaamshcha varaabharaNa bhooshitaan |


naanaavesha samaayuktaan yathaasvairagataan bahoon || 22 ||

teekshNa shoola dharaamshchaiva vajriNaashcha mahaabalaan |


shata saahasram avyagramaaraksham madhyamam kapih || 23 ||

rakshodhipati nirdishTam dadarshaantah puraagratah |


sa tadaa tadgruham drushTvaa mahaahaaTakatoraNam || 24 ||

raakshasendrasya vikhyaatamadrimoordhni pratishThitam |


puNDareekaavatamsaabhih parikhaabhih samaavrutam || 25 ||

praakaaradrutamatyantam dadarsha sa mahaa kapih |


trivishTapa nibham divyam divya naada vinaaditam || 26 ||

vaaji hesita samghushTam naaditam bhooshaNaih tathaa |


rathaih yaanaih vimaanaih cha tathaa gaja hayaih shubhaih || 27 ||

vaaraNaih cha chaturdantaih shvetaabhra nichaya upamaih |


bhooshitam ruciradvaaram mattaishcha mruga pakshibhih || 28 ||

rakshitam samuhaaveeryaih yaatudhaanaih sahasrashah |


raakshasaadhipateh guptam aavivesha gruham kapih || 29 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 24
sahemajaamboonada chakravaaLam
mahaarha muktaamaNibhooshitaantam |
paraardhyakaalaa guruchandanaaktam
sa raavaNaantahpuramaavivesha || 30 ||

|| iti chaturtha sargah ||

sargam 5

tatah sa madhyamgatamamshumantam
jyotsnaavitaanam mahadudvamantam |
dadarsha dheemaan divi bhaanumantam
goshThe vrusham mattamiva bhraamantam || 1 ||

lokasya paapaani vinaashayantam


mahodadhim chaapi samedhayantam |
bhootaani sarvaaNi viraajayantam
dadarsha sheetaamshumathaabhiyaantam || 2 ||

yaa bhaati lakshmeerbhuvi mandarasthaa |


tathaa pradosheshu cha saagarasthaa |
tathaiva toyeshu cha pushkarasthaa |
raraaja saa chaarunishaakarasthaa || 3 ||

hamso yathaa raajatapanjarasathah |


simho yathaa mandarakandarasthah |
veero yathaa garvitakunjarasthah |
chandro~pi babhraaja tathaambarasthah || 4 ||

sthitah kakudmaaniva teekshNashrungo


mahaachalah shveta ivochchashrungah |
hasteeva jaamboonadabaddhashrungo |
vibhaati chandrah paripoorNashrungah || 5 ||

vinashTa sheetaambu tushaarapanko


mahaagraha graahavinashTapankah |
prakaasha lakshmyaashraya nirmalaanko
raraaja chandro bhagavaan shashaankah || 6 ||

shilaatalam praapya yathaa mrugendro


mahaaraNam praapya yathaa gajendrah |
raajyam samaasaadya yathaa narendra
tathaaprakaasho viraraaja chandrah || 7 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 25
prakaasha chandrodaya nashTadoshah
pravruttarakshah pishitaashadoshah |
raamaabhiraameritachittadoshah
svargaprakaasho bhagavaan pradoshah || 8 ||

tantreesvanaah karNasukhaah pravruttaah


svapanti naaryah patibhih suvruttaah |
naktamcharaashchaapi tathaa pravruttaa
vihartumatyadbhuta raudravruttaah || 9 ||

mattapramattaani samaakulaani
tathaashva bhadraasana samkulaani |
veerah shriyaa chaapi samaakulaani
dadarsha dheemaan sa kapih kulaani || 10 ||

parasparam chaadhikamaakshipanti
bhujaamshcha peenaanadhi vikshipanti |
mattapralaapaanadhi vikshipanti
mattaani chaanyonyam adhikshipanti || 11 ||

rakshaamsi vakshaamsi cha vikshipanti


gaatraaNi kaantaasu cha vikshipanti |
roopaaNi chitraaNi cha vikshipanti
druDhaani chaapaani cha vikshipanti || 12 ||

dadarsha kaantaashcha samaalabhantya


stathaa paraastatra punah svapantyah |
suroopavaktraashcha tathaa hasantyah
kruddhaah paraashchapi vinihshvasantyah || 13 ||

mahaagajaishchaapi tathaa nadadbhih|


supoojitaishchaapi tathaa susadbhih |
raraaja veeraishcha vinihshvasadbhi
rhrado bhujangairiva nihshvasadbhih || 14 ||

buddhipradhaanaan ruchiraabhidhaanaan
samshraddadhaanaan jagatah pradhaanaan |
naanaavidhaanaan ruchiraabhidhaanaan
dadarsha tasyaam puri yaatudhaanaan || 15 ||

nananda drushTvaa sa cha taan suroopaan


naanaaguNaan aatmaguNaanuroopaan |
vidyotamaanaansa tadaanuroopaan
dadarsha kaamshchichcha punarviroopaan || 16 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 26
tato varaarhah suvishuddhabhaavaah
teshaam striyastatra mahaanubhaavaah |
priyeshu paaneshu cha saktabhaavaa
dadarsha taaraiva suprabhaavaah || 17 ||

shriyaa jvalanteestrapayogooDhaa
nisheethakaale ramaNopagooDhaah |
dadarsha kaamshchitpramadopagooDhaa
yathaa vihangaah kusumopagooDhaah || 18 ||

anyaah punarharmyatalopavishTaa
statra priyaankeshu sukhopavishTaah |
bhartuh priyaa dharmaparaa nivishTaa
dadarsha dheemaan madanaabhivishTaah || 19 ||

apraavrutaah kaanchanaraajivarNaah
kaashchit paraarthyaah tapaneeyavarNaah |
punashcha kaashchichChashalakshmavarNaah
kaantapraheeNaa ruchiraangavarNaah || 20 ||

tatah priyaan praapya manobhiraamaan


supreetiyuktaah sumanobhiraamaah |
gruheshu hrushTaah paramaabhiraamaah
haripraveerah sa dadarsha raamaah || 21 ||

chandraprakaashaashcha hi vaktramaalaa
vakraakshipakshmaashcha sunetramaalaah |
vibhooshaaNaanaam cha dadarsha maalaah
shatahradaanaamiva chaarumaalaah || 22 ||

na tveva seetaam paramaabhijaataam


pathi sthite raajakule prajaataam |
lataam prafullaamiva saadhu jaataam
dadarsha tanveem manasaabhijaataam || 23 ||

sanaatane vartmani sannivishTaam


raamekshaNaam taam madanaabhivishTaam |
bharturmanah shreemadanupravishTaam
streebhyo varaabhyashcha sadaa vishishTaam || 24 ||

ushNaarditaam saanusrutaasrakaNTheem
puraa varaarhottama nishkakaNTheem |
sujaatapakshmaam abhiraktakaNTheem
vane~pranruttaamiva neelakaNTheem || 25 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 27
avyaktarekhaamiva chandrarekhaam
paamsupradigdhaamiva hemarekhaam |
kshataprarooDhaamiva baaNarekhaam
vaayuprabhinnaamiva megharekshaam || 26 ||

seetaamapashyan manujeshvarasya
raamasya patneem vadataam varasya |
babhoova duhkhaabhihatashchirasya
plavangamo manda ivaachirasya || 27 ||

|| iti panchamah sargah ||

sargam 6

sa nikaamam vinaameshu vicharankaamaroopadhruk |


vichachaara kapirlankaam laaghavena samanvitah || 1 ||

aasasaadaatha lakshmeevaan raakshasendra niveshanam |


praakaareNaarkavarNena bhaasvareNaabhi sanvrutam || 2 ||

rakshitam raakshasairbheemaih sinhairiva mahadvanam |


sameekshamaaNo bhavanam chakaashe kapikunjarah || 3 ||

roopyakopahitaih chitraih toraNaih hemabhooshitaih |


vichitraabhishcha kakshyaabhirdvaaraishcha ruchirairvrutam || 4 ||

gajaasthitairmahaamaatraih shooraishcha vigatashramaih |


upasthitamasanhaaryairhayaih syandanayaayibhih || 5 ||

simha vyaaghra tanutraaNairdaanta kaanchanaraajataih |


ghoshavadbhih vichitraishcha sadaa vicharitam rathaih || 6 ||

bahuratna samaakeerNam paraardhyaasanabhaajanam |


mahaaratha samaavaasam mahaaratha mahaasvanam || 7 ||

drushyaishcha paramodaaraistaistaishcha mrugapakshibhih |


vividhaih bahusaahasraih paripoorNam samantatah || 8 ||

vineetairantapaalaishcha rakshobhishcha surakshitam |


mukhyaabhishcha varastreebhih paripoorNam samantatah || 9 ||

muditapramadaa ratnam raakshasendra niveshanam |


varaabharaNanirhraadaih samudrasvananih svanam || 10 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 28
tadraaja guNasampannam mukhyaishcha varachandanaih |
mahaajanaih samaakeerNam simhairiva mahadvanam || 11 ||

bhereemrudangaabhirutam shankhaghoshavinaaditam |
nityaarchitam parvahutam poojitam raakshasaih sadaa || 12 ||

samudramiva gambheeram samudramiva nihsvanam |


mahaatmaano mahadveshma mahaaratnaparichChadam || 13 ||

mahaajanasamaakeerNam dadarsha sa mahaakapih |


viraajamaanam vapushaa gajaashvaratha sankulam || 14 ||

lankaabharaNam ityeva so~manyata mahaakapih |


chachaara hanumaamstatra raavaNasya sameepatah || 15 ||

gruhaadgruham raakshasaanaamudyaanaani cha vaanarah |


veekshamaaNo hyasantrastah praasaadaamshcha chachaara sah || 16 ||

avaplutya mahaavegah prahastasya niveshanam |


tato~nyatpupluve veshma mahaapaarshvasya veeryavaan || 17 ||

atha meghaprateekaasham kumbhakarNa niveshanam |


vibheeshaNasya cha tathaa pupluve sa mahaakapih || 18 ||

mahodarasya cha gruham viroopaakshasya chaiva hi |


vidyut jihvasya bhavanam vidyunmaaleh tathaiva cha || 19 ||

vajradamshTrasya cha tathaa pupluve sa mahaakapih |


shukasya cha mahaavegah saaraNasya cha dheematah || 20 ||

tathaa chendrajito veshma jagaama hariyoothapah |


jambumaaleh sumaaleshcha jagaama hariyoothapah || 21 ||

rashmiketoshcha bhavanam sooryashatrostathaiva cha |


vajrakaayasya cha tathaa pupluve sa mahaakapih || 22 ||

dhoomraakshasya cha sampaateh bhavanam maarutaatmajah |


vidyudroopasya bheemasya ghanasya vighanasya cha || 23 ||

shukanaabhasya vakrasya shaThasya vikaTasya cha |


hrasvakarNasya damshTrasya romashasya cha rakshasah || 24 ||

yuddhonmattasya mattasya dhvajagreevasya saadinah |


vidyut jihvendra jihvaanaam tathaa hastimukhasya cha || 25 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 29
karaalasya pishaachasya shoNitaakshasya chaiva hi |
kramamaaNah krameNaiva hanoomaan maarutaatmajah || 26 ||

teshu teshu mahaarheshu bhavaneshu mahaayashaah |


teshaamruddhimataamruddhim dadarsha sa mahaakapih || 27 ||

sarveshaam samatikramya bhavanaani samantatah |


aasasaadaatha lakshmeevaan raakshasendra niveshanam || 28 ||

raavaNasyopashaayinyo dadarsha harisattamah |


vicharanharishaardoolo raakshaseervikrutekshaNaah || 29 ||

shoolamudgarahastaashcha shakto tomaradhaariNeeh |


dadarsha vividhaangulmaanstasya rakshahpatergruhe || 30 ||

raakshasaamshcha mahaakaayaannaanaa praharaNodyataan |


raktaanshvetaansitaamshchaiva hareemshchaiva mahaajavaan || 31 ||

kuleenaan roopasampannaan gajaanparagajaarujaan |


nishThitaan gajashikhaayaam airaavata samaanyudhi || 32 ||

nihantrupara sainyaanaam gruhe tasmindadarsha sah |


ksharatashcha yathaa meghaansravatashcha yathaa gireem || 33 ||

meghastanita nirghoshaan durdharshaansamare paraih |


sahasram vaahineestatra jaamboonadaparishkrutaah || 34 ||

dadarsha raakshasendrasya raavaNasya niveshane |


shibikaa vividhaakaaraah sa kapirmaarutaatmajah || 35 ||

hemajaalaih avichChinnaah taruNaaditya varchasah |


lataagruhaaNi chitraaNi chitrashaalaagruhaaNi cha || 36 ||

kreeDaagruhaaNi chaanyaani daaruparvatakaanapi |


kaamasya gruhakam ramyam divaagruhakameva cha || 37 ||

dadarsha raakshasendrasya raavaNasya niveshane |


sa mandaratalaprakhyam mayoorasthaanasankulam || 38 ||

dhvajayashTibhiraakeerNam dadarsha bhavanottamam |


anantaratnanichayam nidhijaalam samaavrutam || 39 ||

dheeranishThita karmaantam gruham bhootapateriva |


archirbhishchaapi ratnaanaam tejasaa raavaNasya cha || 40 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 30
viraraajaatha tadveshma rashmimaaniva rashmibhih |
jaamboonadamayaanyeva shayanaanyaasanaani cha || 41 ||

bhaajanaani cha shubhraaNi dadarsha hariyoothapah |


madhvaasavakrutakledam maNibhaajanasankulam || 42 ||

manoramamasambaadham kuberabhavanam yathaa |


noopuraaNaam cha ghosheNa kaancheenaam ninadena cha |
mrudangatalaghoshaishcha ghoshavadbhirvinaaditam || 43 ||

praasaada sanghaatayutam streeratnashatasankulam |


suvyooDhakakshyam hanumaanpravivesha mahaagruham || 44 ||

|| iti shashTham sargah ||

sargam 7

sa veshmajaalam balavaandadarsha
vyaasakta vaiDoorya suvarNajaalam |
yathaa mahatpraavrushi meghajaalam
vidyutpinaddham savihangajaalam || 1 ||

niveshanaanaam vividhaashcha shaalaah


pradhaana shankhaayudha chaapashaalaah |
manoharaashchaapi punarvishaalaa
dadarsha veshmaadrishu chandrashaalaah || 2 ||

gruhaaNi naanaavasuraajitaani
devaasuraishchaapi supoojitaani |
sarvaishcha doshaih parivarjitaani
kapirdadarsha svabalaarjitaani || 3 ||

taani prayatnaabhi samaahitaani


mayena saakshaadiva nirmitaani |
maheetale sarvaguNottaraaNi
dadarsha lankaadhipatergruhaaNi || 4 ||

tato dadarshochChritamegharoopam
manoharam kaanchanachaaruroopam |
raksho~dhipasya aatmabalaanuroopam
gruhottamam hyapratirooparoopam || 5 ||

maheetale svargamiva prakeerNam


shriyaa jvalantam bahuratnakeerNam |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 31
naanaatarooNaam kusumaavakeerNam
girerivaagram rajasaavakeerNam || 6 ||

naareepravekairiva deepyamaanam
taDidbhih ambhodavadarchyamaanam |
hansapravekairiva vaahyamaanam
shriyaa yutam khe sukrutaam vimaanam || 7 ||

yathaa nagaagram bahudhaatuchitram


yathaa nabhashcha grahachandrachitram |
dadarsha yukteekrutameghachitram
vimaanaratnam bahuratnachitram || 8 ||

mahee krutaa parvataraajipoorNaa


shailaah krutaa vrukshavitaanapoorNaah |
vrukshaah krutaah pushpavitaanapoorNaah
pushpam krutam kesarapatrapoorNam || 9 ||

krutaani veshmaani cha paanDuraaNi


tathaa supushpaa api pushkariNyah |
punashcha padmaani sakesaraaNi
dhanyaani chitraaNi tathaa vanaani || 10 ||

pushpaahvayam naama viraajamaanam


ratnaprabhaabhishcha vivardhamaanam |
veshmottamaanaamapi chochchamaanam
mahaakapistatra mahaavimaanam || 11 ||

krutaashcha vaidooryamayaa vihangaa


roopyapravaalaishcha tathaa vihangaah |
chitraashcha naanaavasubhih bhujangaa
jaatyaanuroopaasturagaah shubhaangaah || 12 ||

pravaalajaamboonada pushpapakshaah
saleelamaavarjita jihmapakshaah |
kaamasya saakshaadiva bhaanti pakshaah
krutaa vihangaah sumukhaah supakshaah || 13 ||

niyujyamaanaashcha gajaah suhastaah


sakesaraashchotpala patrahastaah |
babhoova devee cha krutaa suhastaa
lakshmeestathaa padmini padmahastaa || 14 ||

iteeva tadgruhamabhigamya shobhanam


savismayo nagamiva chaarushobhanam

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 32
punashcha tatparamasugandhi sundaram
himaatyaye nagamiva chaarukandaram || 15 ||

tatah sa taam kapirabhipatya poojitaam


charanpureem dashamukhabaahupaalitaam |
adrushya taam janakasutaam supoojitaam
suduhkhitaam patiguNaveganirjitaam || 16 ||

tatastadaa bahuvidhabhaavitaatmanah
krutaatmano janakasutaam suvartmanah |
apashyato~bhavadatiduhkhitam manah
suchakshushah pravicharato mahaatmanah || 17 ||

|| iti saptama sargah ||

sargam 8

sa tasya madhye bhavanasya samsthitam


mahadvimaanam maNivajrachitritam |
pratapta jaamboonada jaalakrutrimam
dadarsha veerah pavanaatmajah kapih || 1 ||

tadaprameyaa pratikaara krutrimam


krutam svayam saadhviti vishvakarmaNaah |
divam gatam vaayupathe pratishThitam
vyaraajataadityapathasya lakshmavat || 2 ||

na tatra kinchinna krutam prayatnato


na tatra kinchinna mahaarharatnavat |
na te visheshaa niyataah sureshvapi
na tatra kinchinna mahaavisheshavat || 3 ||

tapah samaadhaana paraakramaarjitam


manahsamaadhaana vichaarachaariNam |
aneka samsthaana visheshanirmitam
tatastatah tulya visheshadarshanam || 4 ||

manah samaadhaaya tu sheeghragaaminam


duraavaram maarutatulyagaaminam |
mahaatmanaam puNyakrutaam manasvinaam
yashasvinaamagrayamudaamivaalayam || 5 ||

visheshamaalambya visheshasamsthitam
vichitrakooTam bahukooTamaNDitam |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 33
mano~bhiraamam sharadindunirmalam
vichitrakooTam shikharam gireryathaa || 6 ||

vahanti yam kuNDala shobhitaananaa


mahaashanaa vyomacharaa nishaacharaah |
vivruttavidhvastavishaalalochanaa
mahaajavaa bhootagaNaah sahasrashah || 7 ||

vasanta pushpotkara chaarudarshanam


vasantamaasaadapi kaantadarshanam |
sa pushpakam tatra vimaanamuttamam
dadarsha tadvaanaraveerasattamah || 8 ||

|| iti ashTamah sargah ||

sargam 9

tasyaalayavarishThasya madhye vipulamaayatam |


dadarsha bhavanashreshTham hanoomaanmaarutaatmajah || 1 ||

ardhayojana visteerNamaayatam yojanam hi tat |


bhavanam raakshasendrasya bahupraasaadasankulam || 2 ||

maargamaaNastu vaideheem seetaamaayatalochanaam |


sarvatah parichakraama hanoomaanarisoodanah || 3 ||

uttamam raakshasaavaasam hanumaanavalokayan |


aasasaadaatha lakshmeevaan raakshasendraniveshanam || 4 ||

chaturvishaaNairdviradaistrivishaaNaistathaiva cha |
parikshiptamasambaadham rakshyamaaNamudaayudhaih || 5 ||

raakshaseebhishcha patneebhee raavaNasya niveshanam |


aahrutaabhishcha vikramya raajakanyaabhiraavrutam || 6 ||

tannakramakaraakeerNam timingilajhashaakulam |
vaayuvegasamaadhootam pannagairiva saagaram || 7 ||

yaa hi vaishvaraNe lakshmeeryaa chendre harivaahane |


saa raavaNagruhe sarvaa nityamevaanapaayinee || 8 ||

yaa cha raagyah kuberasya yamasya varuNasya cha |


taadrushee tadvishishTaa vaa ruddhee raksho gruheshviha || 9 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 34
tasya harmyasya madhyastham veshma chaanyatsunirmitam |
bahuniryooha sankeerNam dadarsha pavanaatmajah || 10 ||

brahmaNo arthe krutam divyam divi yadvishvakarmaNaa |


vimaanam pushpakam naama sarvaratnavibhooshitam || 11 ||

pareNa tapasaa lebhe yatkuberah pitaamahaat |


kuberamojasaa jitvaa lebhe tadraakshaseshvarah || 12 ||

eehaa mrugasamaayuktaih kaaryasvarahiraNmayaih |


sukrutairaachitam stambhaih pradeeptamiva cha shriyaa || 13 ||

merumandarasankaashaih ullikhadbhirivaambaram |
kooTaagaaraih shubhaakaaraih sarvatah samalankrutam || 14 ||

jvalanaarka prateekaasham sukrutam vishvakarmaNaa |


hemasopaanasa nyuktam chaarupravaravedikam || 15 ||

jaalavaataayanairyuktam kaanchanaih sthaaTikairapi |


indraneela mahaaneela maNipravaravedikam || 16 ||

vidrumeNa vichitreNa maNibhishcha mahaadhanaih |


nistulaabhishcha muktaabhih talenaabhi viraajitam || 17 ||

chandanena cha raktena tapaneeyanibhena cha |


supuNyagandhinaa yuktamaaditya taruNopamam || 18 ||

kooTaagaaraih varaakaaraih vividhaih samalamkrutam |


vimaanam pushpakam divyam aaruroha mahaa kapih || 19 ||

tatrasthah sa tadaa gandham paanabhakshyaannasambhavam |


divyam sammoorChitam jighranroopavantamivaanilam || 20 ||

sa gandhastam mahaasattvam bandhurbandhumivottamam |


ita eheetyuvaacheva tatra yatra sa raavaNah || 21 ||

tatastaam prasthitah shaalaam dadarsha mahateem shubhaam |


raavaNasya manahkaantaam kaantaam iva varastriyam || 22 ||

maNisopaanavikrutaam hemajaalaviraajitaam |
sphaaTikairaavrutatalaam dantaantaritaroopikaam || 23 ||

muktaabhishcha pravaalaishcha roopyachaameekarairapi |


vibhooshitaam maNistambhaih subahustambhabhooshitaam || 24 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 35
samrairrujubhiratyuchchaih samantaatsuvibhooshitaih |
stambhaih pakshairivaatyuchchairdivam samprasthitaam iva || 25 ||

mahatyaa kuthayaastreeNam pruthiveelakshaNaankayaa |


pruthiveemiva visteerNaam saraashTragruhamaalineem || 26 ||

naaditaam mattavihagaih divyagandhaadhivaasitaam |


paraardhyaastaraNopetaam raksho adhipanishevitaam || 27 ||

dhoomraamagarudhoopena vimalaam hamsapaanDuraam |


chitraam pushpopahaareNa kalmaasheemiva suprabhaam || 28 ||

manahsamhlaadajananeem varNasyaapi prasaadineem |


taam shokanaashineem divyaam shriyah sanjananeem iva || 29 ||

indriyaaNeendriyaarthaistu pancha panchabhiruttamaih |


tarpayaamaasa maateva tadaa raavaNapaalitaa || 30 ||

svargo ayam devaloko ayamindrasyeyam puree bhavet |


siddhirveyam paraa hi syaadityamanyata maarutih || 31 ||

pradhyaayata ivaapashyat pradeepaamstatra kaanchanaan |


dhoortaaniva mahaadhoortairdevanena paraajitaan || 32 ||

deepaanaam cha prakaashena tejasaa raavaNasya cha |


archirbhirbhooshaNaanaam cha pradeeptetyabhyamanyata || 33 ||

tato apashyatkuthaaseenam naanaavarNaambarasrajam |


sahasram varanaareeNaam naanaaveshavibhooshitam || 34 ||

parivrutte ardharaatre tu paananidraavasham gatam |


kreeDitvoparatam raatrau sushvaapa balavattadaa || 35 ||

tatprasuptam viruruche nihshabdaantarabhooshaNam |


nihshabda hamsabhramaram yathaa padmavanam mahat || 36 ||

taasaam samvrutadantaani meelitaakshaaNi maarutih |


apashyat padmagandheeni vadanaani suyoshitaam || 37 ||

prabuddhaaneeva padmaani taasaam bhootvaa kshapaakshaye |


punahsamvrutapatraaNi raatraaviva babhustadaa || 38 ||

imaani mukhapadmaani niyatam mattashaTpadaah |


ambujaaneeva phullaani praarthayanti punah punah || 39 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 36
iti chaamanyata shreemaanupapattyaa mahaakapih |
mene hi guNatastaani samaani salilodbhavaih || 40 ||

saa tasya shushubhe shaalaa taabhih streebhirviraajitaa |


shaaradeeva prasannaa dyaustaaraabhirabhishobhitaa || 41 ||

sa cha taabhih parivrutah shushubhe raakshasaadhipah |


yathaa hyuDupatih shreemaamstaaraabhirabhisamvrutah || 42 ||

yaashchyavamte ambaraattaaraah puNyasheshasamaavrutaah |


imaastaah sangataah krutsnaa iti mene haristadaa || 43 ||

taaraaNaamiva suvyaktam mahateenaam shubhaarchishaam ||


prabhaavarNaprasaadaashcha virejustatra yoshitaam || 44 ||

vyaavrutta gurupeenasrak prakeerNavarabhooshaNaah |


paanavyaayaamakaaleshu nidraapahrutachetasah || 45 ||

vyaavruttatilakaah kaashchitkaashchid udbhraantanoopuraah |


paarshve galitahaaraashcha kaashchitparamayoshitah || 46 ||

mukhaa haaravrutaashchaanyaah kaashchitprasrastavaasasah |


vyaaviddharashanaa daamaah kishorya iva vaahitaah || 47 ||

sukunDaladharaashchaanyaa vichChinnamruditasrajah |
gajendramruditaah phullaa lataa iva mahaavane || 48 ||

chandraamshukiraNaabhaashcha haaraah kaasaam chidutkaTaah |


hamsaa iva babhuh suptaah stanamadhyeshu yoshitaam || 49 ||

aparaasaam cha vaiDooryaah kaadambaa iva pakshiNah |


hemasootraaNi chaanyaasaam chakravaakaa ivaabhavam || 50 ||

hamsakaaraNDavaakeerNaah chakravaakopashobhitaah |
aapagaa iva taa rejurjaghanaih pulinairiva || 51 ||
kinkiNeejaala sankaashaastaa hemavipulaambujaah |
bhaavagraahaa yashasteeraah suptaa nadya ivaababhuh || 52 ||

mrudushvangeshu kaasaam chitkuchaagreshu cha samsthitaah |


babhoovurbhooshaNaaneeva shubhaa bhooshaNaraajayah || 53 ||

amshukaantaashcha kaasaam chinmukhamaarutakampitaah |


uparyupari vaktraaNaam vyaadhooyante punah punah || 54 ||

taah paataakaa ivoddhootaah patneenaam ruchiraprabhaah |


naanaavarNa suvarNaanaam vaktramooleshu rejire || 55 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 37
vavalgushchaatra kaasaam chitkunDalaani shubhaarchishaam |
mukhamaarutasamsargaanmandam mandam suyoshitaam || 56 ||

sharkaraasavagandhah sa prakrutyaa surabhih sukhah |


taasaam vadananihshvaasah sisheve raavaNam tadaa || 57 ||

raavaNaananashankaashcha kaashchidraavaNayoshitah |
mukhaani sma sapatneenaam upaajighranpunah punah || 58 ||

atyartham saktamanaso raavaNe taa varastriyah |


asvatantraah sapatneenaam priyamevaacharamstadaa || 59 ||

baahoonupanidhaayaanyaah paarihaarya vibhooshitaah |


amshukaani cha ramyaaNi pramadaastatra shishyire || 60 ||

anyaa vakshasi chaanyasyaastasyaah kaashchitpunarbhujam |


aparaa tvankamanyasyaah tasyaashchaapyaparaa bhujau || 61 ||

ooru paarshva kaTee prushTham anyonyasya samaashritaah |


parasparanivishTaangyo madasnehavashaanugaah || 62 ||

anyonyasyaanga samsparshaat preeyamaaNaah sumadhyamaah |


ekeekrutabhujaah sarvaah sushupustatra yoshitah || 63 ||

anyonyabhujasootreNa streemaalaagrathitaa hi saa |


maaleva grathitaa sootre shushubhe mattashaTpadaa || 64 ||

lataanaam maadhave maasi phullaanaam vaayusevanaat |


anyonyamaalaagrathitam samsakta kusumochchayam || 65 ||

vyati veshTita suskantham anyonya bhramaraakulam |


aaseedvanamivoddhootam streevanam raavaNasya tat || 66 ||

uchiteshvapi suvyaktam na taasaam yoshitaam tadaa |


vivekah shakya aadhaatum bhooshaNaangaambarasrajaam || 67 ||

raavaNe sukhasamvishTe taah striyo vividhaprabhaah |


jvalantah kaanchanaa deepaah prekshantaanimishaa iva || 68 ||

raajarshipitrudaityaanaam gandharvaaNaam cha yoshitah |


rakshasaam chaabhavankanyaastasya kaamavasham gataah || 69 ||

yuddhakaamena taah sarvaa raavaNena hrutaah striyah |


samadaa madanenaiva mohitaah kaashchidaagataah || 70 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 38
na tatra kaashchitpramadaa prasahya
veeryopapannena guNena labdhaa |
na chaanyakaamaapi na chaanyapoorvaa
vinaa varaarhaam janakaatmajaam taam || 71 ||

na chaakuleenaa na cha heenaroopaa


naadakshiNaa naanupachaara yuktaa |
bhaaryaa~bhavattasya na heenasattvaa
na chaapi kaantasya na kaamaneeyaa || 72 ||

babhoova buddhistu hareeshvarasya


yadeedrushee raaghavadharmapatnee |
imaa yathaa raakshasaraajabhaaryaah
sujaatamasyeti hi saadhubuddheh || 73 ||

punashcha so achintayadaartaroopo
dhruvam vishishTaa guNato hi seetaa |
athaayamasyaam krutavaanmahaatmaa
lankeshvarah kashTamanaaryakarma || 74 ||

|| iti navamah sargah ||

sargam 10

tatra divyopamam mukhyam sphaaTikam ratnabhooshitam |


avekshamaaNo hanoomaandadarsha shayanaasanam || 1 ||

daantakaashchana chitraangaih vaiDooryashcha varaasanaih |


mahaarhaastaraNopetairoopapannam mahaadhanaih || 2 ||

tasya chaikatame deshe so agryamaalyavibhooshitam |


dadarsha paanDuram Chatram taaraadhipatisannibham || 3 ||

jaataroopa parikshiptam chitrabhaanu samaprabham


ashokamaalaavivatam dadarsha paramaasanam || 4 ||

vaalavyajanahastaabhih veejyamaanam samantatah |


gandhaishcha vividhairjooshTam varadhoopena dhoopitam || 5 ||

paramaastaraNaasteerNamaavikaajinasamvrutam |
daamabhirvaramaalyaanaam samantaadupashobhitam || 6 ||

tasminjeemootasankaasham pradeeptottamakunDalam |
lohitaaksham mahaabaahum mahaarajatavaasasam || 7 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 39
lohitenaanuliptaangam chandanena sugandhinaa |
sandhyaaraktamivaakaashe toyadam sataDidguNam || 8 ||

vrutamaabharaNairdivyaih suroopam kaamaroopiNam |


savrukshavanagulmaaDhyam prasuptamiva mandaram || 9 ||

kreeDitvoparatam raatrau varaabharaNabhooshitam |


priyam raakshasakanyaanaam raakshasaanaam sukhaavaham || 10 ||

peetvaapyuparatam chaapi dadarsha sa mahaakapih |


bhaasvare shayane veeram prasuptam raakshasaadhipam || 11 ||

nihshvasantam yathaa naagam raavaNam vaanararshabhah |


aasaadya paramodvignah so apaasarpatsubheetavat || 12 ||

athaarohaNamaasaadya vedikaantaramaashritah |
suptam raakshasashaardoolam prekshate sma mahaakapih || 13 ||

shushubhe raakshasendrasya svapatah shayanottamam |


gandhahastini samvishTe yathaaprasravaNam mahat || 14 ||

kaanchanaangadanaddhau cha dadarsha sa mahaatmanah |


vikshiptau raakshasendrasya bhujaavindradhvajopamau || 15 ||

airaavata vishaaNaagrairaa peeDita krutavraNau |


vajrollikhitapeenaamsau vishNuchakra parikshitau || 16 ||

peenau samasujaataamsau samhatau balasamyutau |


sulakshaNa nakhaangushThau svanguleetalalakshitau || 17 ||

samhatau parighaakaarau vruttau karikaropamau |


vikshiptau shayane shubhre panchasheershaavivoragau || 18 ||

shashakshatajakalpena susheetena sugandhinaa |


chandanena paraardhyena svanuliptau svalankrutau || 19 ||

uttamastreevimruditau gandhottamanishevitau |
yaksha pannaga gandharva deva daanava raaviNau || 20 ||

dadarsha sa kapistasya baahu shayanasamsthitau |


mandarasyaantare suptau mahaarhee rooshitaaviva || 21 ||

taabhyaam sa paripoorNaabhyaam bhoojaabhyaam raakshasaadhipah |


shushubhe achalasankaashah shrungaabhyaamiva mandarah || 22 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 40
chootapoonnaaga surabhih bakulottama samyootah |
mrushTaannarasa samyooktah paanagandhapurahsarah || 21 ||

tasya raakshasasimhasya nishchakraama mukhaanmahaan |


shayaanasya vinihshvaasah poorayanniva tadgruham || 23 ||

muktaamaNi vichitreNa kaanchanena viraajatam |


mukuTenaapavruttena kunDalojjvalitaananam || 24 ||

raktachandanadigdhena tathaa haareNa shobhinaa |


peenaayatavishaalena vakshasaabhiviraajitam || 25 ||

paanDureNaapaviddhena kshaumeNa kshatajekshaNam |


mahaarheNa soosamveetam peetenottamavaasasaa || 26 ||

maasharaashiprateekaasham nihshvasantam bhujangavat |


gaange mahati toyaante prasootamiva kunjaram || 27 ||

chaturbhih kaanchanaih deepairdeepyamaanaih chaturdisham |


prakaasheekrutasarvaangam megham vidyoodgaNairiva || 29 ||

paadamoolagataashchaapi dadarsha sumahaatmanah |


patneeh sa priyabhaaryasya tasya rakshahpatergruhe || 30 ||

shashiprakaashavadanaa varakunDalabhooshitaah |
amlaanamaalyaabharaNaa dadarsha hariyoothapah || 31 ||

nruttavaaditrakushalaa raakshasendra bhujaankagaah |


varaabharaNadhaariNyo nishannaa dadrushe kapih || 32 ||

vajravaiDooryagarbhaaNi shravaNaanteshu yoshitaam |


dadarsha taapaneeyaani kunDalaanyangadaani cha || 33 ||

taasaam chandropamairvaktraih shoobhairlalitakunDalaih |


viraraaja vimaanam tannabhah taaraagaNairiva || 34 ||

madavyaayaamakhinnaastaa raakshasendrasya yoshitah |


teshu teshvavakaasheshu prasuptaastanumadhyamaah || 35 ||

angahaaraistathaivaanyaa komalarnruttashaalinee |
vinyastushubhasarvaangee prasuptaa varavarNinee || 36 ||

kaachidveeNaam parishvajya prasuptaa samprakaashate |


mahaanadeeprakeerNeva naLinee potamaashritaa || 37 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 41
anyaa kakshagatenaiva maDDukenaasitekshaNaa |
prasuptaa bhaaminee bhaati baalaputreva vatsalaa || 38 ||

paTaham chaarusarvaangee peeDya shete shubhastanee |


chirasya ramaNam labdhvaa parishvajyeva kaaminee || 39 ||

kaachidvamsham parishvajya suptaa kamalalochanaa |


rahah priyatamam gruhya sakaameva cha kaaminee || 40 ||

vipancheem parigruhyaanyaa niyataa nruttashaalinee |


nidraavashamanupraaptaa sahakaanteva bhaaminee || 41 ||

anyaa kanakasankaashaih mrudupeenairmanoramaih |


mrudangam paripeeDyaangaih prasuptaa mattalochanaa || 42 ||

bhujapaarshvaantarasthena kakshageNa krushodaree |


paNavena sahaanindyaa suptaa madakrutashramaa || 43 ||

DinDimam parigroohyaanyaa tathaivaasaktaDinDimaa |


prasuptaa taruNam vatsamupaguhyeva bhaaminee || 44 ||

kaa chidaaDambaram naaree bhujasambhogapeeDitam |


krutvaa kamalapatraakshee prasuptaa madamohitaa || 45 ||

kalasheemapaviddhyaanyaa prasuptaa bhaati bhaaminee |


vasante pushpashabalaa maaleva parimaarjitaa || 46 ||

paaNibhyaam cha kuchau kaa chitsuvarNa kalashopamau |


upaguhyaabalaa suptaa nidraabalaparaajitaa || 47 ||

anyaa kamalapatraakshee poorNendusadrushaananaa |


anyaamaalingya sushroNee prasuptaa madavihvalaa || 48 ||

aatodyaani vichitraaNi parishvajya varastriyah |


nipeeDya cha kuchaih suptaah kaaminyah kaamukaaniva || 49 ||

taasaamekaantavinyaste shayaanaam shayane shubhe |


dadarsha roopasampannaamaparaam sa kapih striyam || 50 ||

muktaamaNi samaayuktaih bhooshaNaih suvibhooshitaam |


vibhooshayanteemiva cha svashriyaa bhavanottamam || 51 ||

gaureem kanakavarNaabhaam ishTaamantahpureshvareem |


kapirmanDodareem tatra shayaanaam chaaruroopiNeem |
sa taam drushTvaa mahaabaahuh bhooshitaam maarootaatmajah || 52 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 42
tarkayaamaasa seeteti roopayauvanasampadaa |
harsheNa mahataa yukto nananda hariyoothapah || 53 ||

aasphoTayaamaasa chuchumba puchCham


nananda chikreeDa jagau jagaama |
stambhaanarohannipapaata bhoomau
nidarshayansvaam prakrutim kapeenaam || 54 ||

|| iti dashamah sargah ||

sargam 11

avadhooya cha taam buddhim babhoova avasthitah tadaa |


jagaama cha aparaam cintaam seetaam prati mahaa kapih || 1 ||

na raameNa viyuktaa saa svaptum arhati bhaaminee |


na bhoktum na api alankartum na paanam upasevitum || 2 ||

na anyam naram upasthaatum suraaNaam api cha eeshvaram |


na hi raama samah kashcid vidyate tridasheshvapi || 3 ||

anyaa iyam iti nishcitya paana bhoomau chachaara sah |


kreeDitena aparaah klaantaa geetena cha tathaa paraah || 4 ||

nruttena cha aparaah klaantaah paana viprahataah tathaa |


murajeshu mrudangesu peeThikaasu cha samsthitaah || 5 ||

tathaa aastaraNa mukhyeshu samvishTaah cha aparaah striyah |


anganaanaam sahasreNa bhooshitena vibhooshaNaih || 6 ||

roopa samllaapa sheelena yukta geeta artha bhaashiNaa |


desha kaala abhiyuktena yukta vaakya abhidhaayinaa || 7 ||

rataabhirata samsuptam dadarsha hari yoothapah |


taasaam madhye mahaa baahuh shushubhe raakshasa eeshvarah || 8 ||

goshThe mahati mukhyaanaam gavaam madhye yathaa vrushah |


sa raakshasa indrah shushubhe taabhih parivrutah svayam || 9 ||

kareNubhiryathaa araNyam parikeerNo mahaa dvipah |


sarva kaamairoopetaam cha paana bhoomim mahaatmanah || 10 ||

dadarsha kapi shaardoolah tasya rakshah patergruhe |


mrugaaNaam mahishaaNaam cha varaahaaNaam cha bhaagashah || 11 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 43
tatra nyastaani maamsaani paana bhoomau dadarsha sah |
raukmeshu cha vishaleshu bhaajaneshvardha bhakshitaan || 12 ||

dadarsha kapi shaardoolo mayooraan kukkuTaam tathaa |


varaaha vaardhraaNasakaan dadhi sauvarchala aayutaan || 13 ||

shalyaan mruga mayooraam cha hanoomaan anvavaikshata |


krukaraan vividhaan siddhaam chakoraan ardha bhakshitaan || 14 ||

mahisaan eka shalyaam cha chaagaam cha kruta nishThitaan |


lekhyam uccha avacham peyam bhojyaani vividhaani cha || 15 ||

tathaa amla lavaNa uttamsair vividhai raaga shaaDavaih |


haara noopura keyooraih apaviddhaih mahaa dhanaih || 16 ||

paana bhaajana vikshiptaih phalaih cha vividhaih api |


kruta pushpa upahaaraa bhooh adhikam pushyati shriyam || 17 ||

tatra tatra cha vinyastaih sushlishTaih shayana aasanaih |


paana bhoomih vinaa vahnih pradeeptaa iva upalakshyate || 18 ||

bahu prakaaraih vividhaih vara samskaara samskrutaih |


maamsaih kushala samyuktaih paana bhoomi gataih pruthak || 19 ||

divyaah prasannaa vividhaah suraah kruta suraa api |


sharkara aasava maadhveekaah pushpa aasava phala aasavaah || 20 ||

vaasa coorNaih cha vividhair mrushTaah taih taih pruthak pruthak |


samtataa shushubhe bhoomir maalyaih cha bahu samsthitaih || 21 ||

hiraNmayaih cha karakair bhaajanaih sphaaTikair api |


jaamboonadamayaishchaanyaah karakairabhivamvrutaa || 22 ||

raajateshu cha kumbheshu jaamboonadamayeshu cha |


paana shreshTham tadaa bhoori kapih tatra dadarsha ha || 23 ||

so apashyat shaata kumbhaani sheedhor maNimayaani cha |


raajataani cha poorNaani bhaajanaani mahaa kapih || 24 ||

kvacidaardha avashesaaNi kvacit peetaani sarvashah |


kvacinna eva prapeetaani paanaani sa dadarsha ha || 25 ||

kvacid bhakshyaam cha vividhaan kvacit paanaani bhaagashah |


kvacid anna avasheshaaNi pashyan vai vichachaara ha || 26 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 44
kvacit prabhinnaih karakaih kvacid aalolitairghaTaih |
kvacit samprukta maalyaani moolaani cha phalaani cha || 27 ||

shayanaani atra naareeNaam shoonyaani bahudhaa punah |


parasparam samaashlishya kaashcit suptaa varaanganaah || 28 ||

kaaciccha vastram anyasyaa apahrutya upaguhya cha |


upagamya abalaa suptaa nidraa bala paraajitaa || 29 ||

taasaam ucchvaasa vaatena vastram maalyam cha gaatrajam |


na atyartham spandate citram praapya mandam iva anilam || 30 ||

chandanasya cha sheetasya sheedhor madhu rasasya cha |


vividhasya cha maalyasya pushpasya vividhasya cha || 31 ||

bahudhaa maarutah tatra gandham vividham udvahan |


snaanaanaam chandanaanaam cha dhoopaanaam chaiva moorchitah || 32 ||

pravavau surabhir gandho vimaane pushpake tadaa |


shyaama avadaataah tatra anyaah kaashcit krushNaa varaanganaah ||33 ||

kaashcit kaanchana varNa angyah pramadaa raakshasa aalaye |


taasaam nidraa vashatvaac cha madanena cha moorChitam || 34 ||

padmineenaam prasuptaanaam roopam aaseed yathaiva hi |


evam sarvam ashesheNa raavaNa antah puram kapih || 35 ||

dadarsha sumahaa tejaa na dadarsha cha jaanakeem |


nireekshamaaNah tadaah taah striyah sa mahaa kapih || 36 ||

jagaama mahateem cintaam dharma saadhvasa shankitah |


para daara avarodhasya prasuptasya nireekshaNam || 37 ||

idam khalu mama atyartham dharma lopam karishyati |


na hi me para daaraaNaam drushTir visaya vartinee || 38 ||

ayam cha atra mayaa drushTah para daara parigrahah |


tasya praadur abhooccintaa punar anyaa manasvinah || 39 ||
nishcita ekaanta cittasya kaarya nishchaya darshinee |
kaamam drushTvaa mayaa sarvaa vishvastaa raavaNa striyah || 40 ||

na hi me manasah kincid vaikrutyam upapadyate |


mano hi hetuh sarveshaam indriyaaNaam pravartate || 41 ||

shubha ashubhaasva avasthaasu taccha me suvyavasthitam |


na anyatra hi mayaa shakyaa vaidehee parimaargitum || 42 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 45
striyo hi streeshu drushyante sadaa samparimaargaNe |
yasya sattvasya yaa yonih tasyaam tat parimaargyate || 43 ||

na shakyam pramadaa nashTaa mrugeesu parimaargitum |


tad idam maargitam taavat shuddhena manasaa mayaa || 44 ||

raavaNa antahpuram sarvam drushyate na cha jaanakee |


deva gandharva kanyaah cha naaga kanyaah cha veeryavaan || 45 ||

avekshamaaNo hanumaan na eva apashyata jaanakeem |


taam apashyan kapih tatra pashyam cha anyaa vara striyah || 46 ||

apakramya tadaa veerah pradhyaatum upachakrame |


sa bhooyastu param shreemaan maarutiryatnamaasthitah |
apaanabhoomimutsrujya tadvichetum prachakrame || 47 ||

|| iti ekaadashah sargah ||

sargam 12

sa tasya madhye bhavanasya vaanaro


lataa gruhaa citra gruhaan nishaa gruhaan |
jagaama seetaam prati darshana utsuko
na cha eva taam pashyati chaaru darshanaam || 1 ||

sa cintayaamaasa tato mahaa kapih


priyaam apashyan raghu nandanasya taam |
dhruvam nu seetaa mriyate yathaa na me
vicinvato darshanam eti maithilee || 2 ||

saa raakshasaanaam pravareNa baalaa


sva sheela samrakshaNa tatparaa satee |
anena noonam pratidushTa karmaNaa
hataa bhaved aarya pathe pare sthitaa || 3 ||

viroopa roopaa vikrutaa vivarchaso


mahaa aananaa deergha viroopa darshanaah |
sameekshya saa raakshasa raaja yoshito
bhayaad vinashTaa janaka eeshvara aatmajaa || 4 ||

seetaam adrshTvaa hi anavaapya paurusham


vihrutya kaalam saha vaanaraih ciram |
na me asti sugreeva sameepagaa gatih
suteekshNa daNDo balavaam cha vaanarah || 5 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 46
drushTam antah puram sarvam drushTvaa raavaNa yoshitah |
na seetaa drushyate saadhvee vruthaa jaato mama shramah || 6 ||

kim nu maam vaanaraah sarve gatam vakshyanti sangataah |


gatvaa tatra tvayaa veera kim krutam tad vadasva nah || 7 ||

adrushTvaa kim pravakshyaami taam aham janaka aatmajaam |


dhruvam praayam upeshyanti kaalasya vyativartane || 8 ||

kim vaa vakshyati vruddhah cha jaambavaan angadah cha sah |


gatam paaram samudrasya vaanaraah cha samaagataah || 9 ||

anirvedah shriyo moolam anirvedah param sukham |


anirvedo hi satatam sarva artheshu pravartakah || 10 ||

karoti saphalam jantoh karma yaccha karoti sah |


tasmaad anirveda krutam yatnam ceshTe aham uttamam || 11 ||

bhooyastaavadviceshyaami deshaan raavaNa paalitaan |


aapaana shaalaa vicitaah tathaa pushpa gruhaaNi cha || 12 ||

citra shaalaah cha vicitaa bhooyah kreeDaa gruhaaNi cha |


nishkuTa antara rathyaah cha vimaanaani cha sarvashah || 13 ||

iti sancintya bhooyo api vicetum upachakrame |


bhoomee gruhaam chaitya gruhaan gruha atigruhakaan api || 14 ||

utpatan nipatam cha api tishThan gacChan punah punah |


apaavruNvam cha dvaaraaNi kapaaTaani avaghaaTTayan || 15 ||

pravishan nishpatam chaapi prapatann utpatann api |


sarvam api avakaasham sa vichachaara mahaa kapih || 16 ||

chatur anguLa maatro api na avakaashah sa vidyate |


raavaNa antah pure tasmin yam kapir na jagaama sah || 17 ||

praakaara antara rathyaah cha vedikah chaitya samshrayaah |


deerghikaah pushkariNyah cha sarvam tena avalokitam || 18 ||

raakshasyo vividha aakaaraa viroopaa vikrutaah tathaa |


drushTaa hanoomataa tatra na tu saa janaka aatmajaa || 19 ||

roopeNa apratimaa loke varaa vidyaa dhara striyah |


drushTaa hanoomataa tatra na tu raaghava nandinee || 20 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 47
naaga kanyaa vara aarohaah poorNa chandra nibhaananaah |
drushTaa hanoomataa tatra na tu seetaa sumadhyamaa || 21 ||

pramathya raakshasa indreNa naaga kanyaa balaad hrutaah |


drushTaa hanoomataa tatra na saa janaka nandinee || 22 ||

so apashyam taam mahaa baahuh pashyam cha anyaa vara striyah |


vishasaada mahaa baahur hanoomaan maarutaatmajah || 23 ||

udyogam vaanara indraaNam plavanam saagarasya cha |


vyartham veekshya anila sutah cintaam punarupaagamat || 24 ||

avateerya vimaanaac cha hanoomaan maaruta aatmajah |


cintaam upajagaama atha shoka upahata cetanah || 25 ||

|| iti dvaadashah sargah ||

sargam 13

vimaanaat tu susamkramya praakaaram hari yoothapah |


hanoomaan vegavaan aaseed yathaa vidyud ghana antare || 1 ||

samparikramya hanumaan raavaNasya niveshanaan |


adrushTvaa jaanakeem seetaam abraveed vachanam kapih || 2 ||

bhooyishTham loDitaa lankaa raamasya charataa priyam |


na hi pashyaami vaideheem seetaam sarva anga shobhanaam || 3 ||

palvalaani taTaakaani saraamsi saritah tathaa |


nadyo anoopavana antaah cha durgaah cha dharaNee dharaah || 4 ||

loDitaa vasudhaa sarvaa na cha pashyaami jaanakeem |


iha sampaatinaa seetaa raavaNasya niveshane || 5 ||

aakhyaataa grudhra raajena na cha pashyaami taam aham |


kim nu seetaa atha vaidehee maithilee janaka aatmajaa || 6 ||

upatishTheta vivashaa raavaNam dushTa chaariNam |


kshipram utpatato manye seetaam aadaaya rakshasah || 7 ||

bibhyato raama baaNaanaam antaraa patitaa bhavet |


athavaa hriyamaaNaayaah pathi siddha nishevite || 8 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 48
manye patitam aaryaayaa hrudayam prekshya saagaram |
raavaNasya ooru vegena bhujaabhyaam peeDitena cha || 9 ||

tayaa manye vishaala akshyaa tyaktam jeevitam aaryayaa |


upari upari vaa noonam saagaram kramatah tadaa || 10 ||

viveshTamaanaa patitaa samudre janaka aatmajaa |


aaho kshudreNa cha anena rakshantee sheelam aatmanah || 11 ||

abandhur bhakshitaa seetaa raavaNena tapasvinee |


athavaa raakshasa indrasya patneebhir asita eekshaNaa || 12 ||

dushTaa dushTa bhaavaabhir bhakshitaa saa bhavishyati |


sampoorNa chandra pratimam padma patra nibha eekshaNam || 13 ||

raamasya dhyaayatee vaktram panchatvam krupaNaa gataa |


haa raama lakshmaNa iti eva haa ayodhyeti cha maithilee || 14 ||

vilapya bahu vaidehee nyasta dehaa bhavishyati |


athavaa nihitaa manye raavaNasya niveshane || 15 ||

noonam laalapyate mandam panjarasthaa iva shaarikaa |


janakasya kule jaataa raama patnee sumadhyamaa || 16 ||

katham utpala patra akshee raavaNasya vasham vrajet |


vinashTaa vaa pranashTaa vaa mrutaa vaa janaka aatmajaa || 17 ||

raamasya priya bhaaryasya na nivedayitum kshamam |


nivedyamaane doshah syaad doshah syaad anivedane || 18 ||

katham nu khalu kartavyam vishamam pratibhaati me |


asminn evam gate karye praapta kaalam kshamam cha kim || 19 ||

bhaved iti matim bhooyo hanumaan pravichaarayan |


yadi seetaam adrushTvaa aham vaanara indra pureem itah || 20 ||

gamishyaami tatah ko me purusha artho bhavishyati |


mama idam langhanam vyartham saagarasya bhavishyati || 21 ||

praveshah civa lankaayaa raakshasaanaam cha darshanam |


kim vaa vakshyati sugreevo harayo va samaagataah || 22 ||

kishkindhaam samanupraaptau tau vaa dasharatha aatmajau |


gatvaa tu yadi kaakutstham vakshyaami param apriyam || 23 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 49
na drushTaa iti mayaa seetaa tatah tyakshyanti jeevitam |
parusham daaruNam krooram teekshNam indriya taapanam || 24 ||

seetaa nimittam durvaakyam shrutvaa sa na bhavishyati |


tam tu krucChra gatam drushTvaa panchatva gata maanasam || 25 ||

bhrusha anurakto medhaavee na bhavishyati lakshmaNah |


vinashTau bhraatarau shrutvaa bharato api marishyati || 26 ||

bharatam cha mrutam drushTvaa shatrughno na bhavishyati |


putraan mrutaan sameekshya atha na bhavishyanti maatarah || 27 ||

kausalyaa cha sumitraa cha kaikeyee cha na samshayah |


krutagyah satya samdhah cha sugreevah plavaga adhipah || 28 ||

raamam tathaa gatam drushTvaa tatah tyakshyanti jeevitam |


durmanaa vyathitaa deenaa niraanandaa tapasvinee || 29 ||

peeDitaa bhartru shokena rumaa tyakshyati jeevitam |


vaalijena tu duhkhena peeDitaa shoka karshitaa || 30 ||

panchatva gamane raagyah taaraa api na bhavishyati |


maataa pitror vinaashena sugreeva vyasanena cha || 31 ||

kumaaro api angadah kasmaad dhaarayishyati jeevitam |


bhartrujena tu shokena abhibhootaa vana okasah || 32 ||

shiraamsi abhihanishyanti talair mushTibhir eva cha |


saantvena anupradaanena maanena cha yashasvinaa || 33 ||

laalitaah kapi raajena praaNaam tyakshyanti vaanaraah |


na vaneshu na shaileshu na nirodheshu vaa punah || 34 ||

kreeDaam anubhavishyanti sametya kapi kunjaraah |


saputra daaraah saamaatyaa bhartru vyasana peeDitaah || 35 ||

shaila agrebhyah patishyanti sametya vishameshu cha |


visham udbandhanam vaa api pravesham jvalanasya vaa || 36 ||

upavaasam atho shastram pracharishyanti vaanaraah |


ghoram aarodanam manye gate mayi bhavishyati || 37 ||

ikshvaaku kula naashah cha naashah chaiva vana okasaam |


so aham na eva gamishyaami kishkindhaam nagareem itah || 38 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 50
na hi shakshyaami aham drashTum sugreevam maithileem vinaa |
mayi agacchati cha ihasthe dharma aatmaanau mahaa rathau || 39 ||

aashayaa tau dharishyete vaanaraah cha manasvinah |


hasta aadaano mukha aadaano niyato vruksha moolikah || 40 ||

vaanaprastho bhavishyaami adrushTvaa janaka aatmajaam |


saagara anoopaje deshe bahu moola phala udake || 41 ||

citaam krutvaa pravekshyaami samiddham araNee sutam |


upavishTasya vaa samyag linginam saadhayishyatah || 42 ||

shareeram bhakshayishyanti vaayasaah shvaapadaani cha |


idam api rushibhir drushTam niryaaNam iti me matih || 43 ||

samyag aapah pravekshyaami na cet pashyaami jaanakeem |


sujaata moolaa subhagaa keerti maalaa yashasvinee || 44 ||

prabhagnaa cira raatree iyam mama seetaam apashyatah |


taapaso vaa bhavishyaami niyato vruksha moolikah || 45 ||

na itah pratigamishyaami taam adrushTvaa asita eekshaNaam |


yadi itah pratigacChaami seetaam anadhigamya taam || 46 ||

angadah sahitaih sarvair vaanarair na bhavishyati |


vinaashe bahavo doshaa jeevan praapnoti bhadrakam || 47 ||

tasmaat praaNaan dharishyaami dhruvo jeevati sangamah |


evam bahu vidham duhkham manasaa dhaarayan muhuh || 48 ||

na adhyagacChat tadaa paaram shokasya kapi kunjarah |


raavaNam vaa vadhishyaami dashagreevam mahaa balam || 49 ||

kaamam astu hrutaa seetaa pratyaaceerNam bhavishyati |


athavaa enam samutkshipya upari upari saagaram || 50 ||

raamaaya upaharishyaami pashum pashu pater iva |


iti cintaa samaapannah seetaam anadhigamya taam || 51 ||

dhyaana shokaa pareeta aatmaa cintayaam aasa vaanarah |


yaavat seetaam na pashyaami raama patneem yashasvineem || 52 ||

taavad etaam pureem lankaam vicinomi punah punah |


sampaati vachanaaccha api raamam yadi aanayaami aham || 53 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 51
apashyan raaghavo bhaaryaam nirdahet sarva vaanaraan |
iha eva niyata aahaaro vatsyaami niyata indriyah || 54 ||

na mat krute vinashyeyuh sarve te nara vaanaraah |


ashoka vanikaa cha api mahatee iyam mahaa drumaa || 55 ||

imaam abhigamishyaami na hi iyam vicitaa mayaa |


vasoon rudraam tathaa aadityaan ashvinau maruto api cha || 56 ||

namah krutvaa gamishyaami rakshasaam shoka vardhanah |


jitvaa tu raakshasaan deveem ikshvaaku kula nandineem |
sampradaasyaami raamaayaa yathaa siddhim tapasvine || 57 ||

sa muhoortam iva dhyaatvaa cintaa vigrathita indriyah |


udatishThan mahaa baahur hanoomaan maaruta aatmajah || 58 ||

namo astu raamaaya salakshmaNaaya


devyai cha tasyai janaka aatmajaayai |
namo astu rudra indra yama anilebhyo
namo astu chandra arka marud gaNebhyah || 59 ||

sa tebhyah tu namah krutvaa sugreevaaya cha maarutih |


dishah sarvaah samaalokya ashoka vanikaam prati || 60 ||

sa gatvaa manasaa poorvam ashoka vanikaam shubhaam |


uttaram cintayaam aasa vaanaro maaruta aatmajah || 61 ||

dhruvam tu raksho bahulaa bhavishyati vana aakulaa |


ashoka vanikaa cintyaa sarva samskaara samskrutaa || 62 ||

rakshiNah cha atra vihitaa noonam rakshanti paadapaan |


bhagavaan api sarva aatmaa na atikshobham pravaayati || 63 ||

samkshipto ayam mayaa aatmaa cha raama arthe raavaNasya cha |


siddhim me samvidhaasyanti devaah sarshi gaNaah tviha || 64 ||

brahmaa svayambhoor bhagavaan devaah chaiva dishantu me |


siddhim agnih cha vaayuh cha puru hootah cha vajradhrut || 65 ||

varuNah paasha hastah cha soma aadityai tathaivah |


ashvinau cha mahaatmaanau marutah sarva eva cha || 66 ||

siddhim sarvaaNi bhootaani bhootaanaam chaiva yah prabhuh |


daasyanti mama ye cha anye adrushTaah pathi gocharaah || 67 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 52
tad unnasam paaNDura dantam avraNam
shuci smitam padma palaasha lochanam |
drakshye tad aaryaa vadanam kadaanvaham
prasanna taaraa adhipa tulya darshanam || 68 ||

kshudreNa paapena nrushamsa karmaNaa


sudaaruNa alaamkruta vesha dhaariNaa |
bala abhibhootaa abalaa tapasvinee |
katham nu me drushTa pathe adya saa bhavet || 69 ||

|| iti trayodashah sargah ||

sargam 14

sa muhoortam iva dhyaatvaa manasaa cha adhigamya taam |


avapluto mahaa tejaah praakaaram tasya veshmanah || 1 ||

sa tu samhrushTa sarva angah praakaarastho mahaa kapih |


pushpita agraan vasanta aadau dadarsha vividhaan drumaan || 2 ||

saalaan ashokaan bhavyaam cha champakaam cha supushpitaan |


uddaalakaan naaga vrukshaam cootaan kapi mukhaan api || 3 ||

athaamravaNa sanchannaam lataa shata samaavrutaam |


jyaa mukta iva naaraachah pupluve vruksha vaaTikaam || 4 ||

sa pravishya vicitraam taam vihagair abhinaaditaam |


raajataih kaanchanaih chaiva paadapaih sarvato vrutaam || 5 ||

vihagair mruga sanghaih cha vicitraam citra kaananaam |


udita aaditya sankaashaam dadarsha hanumaan kapih || 6 ||

vrutaam naanaa vidhair vrukshaih pushpa upaga phala upagaih |


kokilair bhrunga raajaih cha mattair nitya nishevitaam || 7 ||

prahrushTa manuje kaale mruga pakshi samaakule |


matta barhiNa sanghushTaam naanaa dvija gaNa aayutaam || 8 ||

maargamaaNo vara aarohaam raaja putreem aninditaam |


sukha prasuptaan vihagaan bodhayaam aasa vaanarah || 9 ||

utpatadbhir dvija gaNaih pakshaih saalaah samaahataah |


aneka varNaa vividhaa mumucuh pushpa vrushTayah || 10 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 53
pushpa avakeerNah shushubhe hanumaan maaruta aatmajah |
ashoka vanikaa madhye yathaa pushpamayo girih || 11 ||

dishah sarva abhidaavantam vruksha shaNDa gatam kapim |


drshTvaa sarvaaNi bhootaani vasanta iti menire || 12 ||

vrukshebhyah patitaih pushpair avakeerNaa pruthag vidhaih |


raraaja vasudhaa tatra pramadaa iva vibhooshitaa || 13 ||

tarasvinaa te taravah tarasaa abhiprakampitaah |


kusumaani vicitraaNi sasrujuh kapinaa tadaa || 14 ||

nirdhoota patra shikharaah sheerNa pushpa phala drumaah |


nikshipta vastra aabharaNaa dhoortaa iva paraajitaah || 15 ||

hanoomataa vegavataa kampitaah te naga uttamaah |


pushpa parNa phalaani aashu mumucuh pushpa shaalinah || 16 ||

vihanga sanghair heenaah te skandha maatra aashrayaa drumaah |


babhoovur aagamaah sarve maarutena iva nirdhutaah || 17 ||

vidhoota keshee yuvatir yathaa mrudita varNikaa |


nishpeeta shubha danta oshThee nakhair dantaih cha vikshataa || 18 ||

tathaa laangoola hastaih cha charaNaabhyaam cha marditaa |


babhoova ashoka vanikaa prabhagna vara paadapaa || 19 ||

mahaa lataanaam daamaani vyadhamat tarasaa kapih |


yathaa praavrushi vindhyasya megha jaalaani maarutah || 20 ||

sa tatra maNi bhoomeeh cha raajateeh cha manoramaah |


tathaa kaanchana bhoomeeh cha vicharan dadrushe kapih || 21 ||

vaapeeh cha vividha aakaaraah poorNaah parama vaariNaa |


mahaarhair maNi sopaanair upapannaah tatah tatah || 22 ||

muktaa pravaaLa sikataa sphaTika antara kuTTimaah |


kaanchanaih tarubhih citraih teerajair upashobhitaah || 23 ||

phulla padma utpala vanaah chakra vaaka upakoojitaah |


natyooha ruta sanghushTaa hamsa saarasa naaditaah || 24 ||

deerghaabhir druma yuktaabhih saridbhih cha samantatah |


amruta upama toyaabhih shivaabhir upasamskrutaah || 25 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 54
lataa shatair avatataah santaanaka samaavrutaah |
naanaa gulma aavruta vanaah kara veera kruta antaraah || 26 ||

tato ambu dhara sankaasham pravruddha shikharam girim |


vicitra kooTam kooTaih cha sarvatah parivaaritam || 27 ||

shilaa gruhair avatatam naanaa vrukshaih samaavrutam |


dadarsha kapi shaardoolo ramyam jagati parvatam || 28 ||

dadarsha cha nagaat tasmaan nadeem nipatitaam kapih |


ankaad iva samutpatya priyasya patitaam priyaam || 29 ||

jale nipatita agraih cha paadapair upashobhitaam |


vaaryamaaNaam iva kruddhaam pramadaam priya bandhubhih || 30 ||

punaraavrutta toyaam cha dadarsha sa mahaa kapih |


prasannaam iva kaantasya kaantaam punar upasthitaam || 31 ||

tasya adooraat sa padminyo naanaa dvija gaNa aayutaah |


dadarsha kapi shaardoolo hanumaan maaruta aatmajah || 32 ||

krutrimaam deerghikaam cha api poorNaam sheetena vaariNaa |


maNi pravara sopaanaam muktaa sikata shobhitaam || 33 ||

vividhair mruga sanghaih cha vicitraam citra kaananaam |


praasaadaih sumahadbhih cha nirmitair vishva karmaNaa || 34 ||

kaananaih krutrimaih cha api sarvatah samalankrutaam |


ye kecit paadapaah tatra pushpa upaga phala upagaah || 35 ||

sacchatraah savitardeekaah sarve sauvarNa vedikaah |


lataa prataanaih bahubhih parNaih cha bahubhir vrutaam || 36 ||

kaanchaneem shimshupaam ekaam dadarsha sa mahaa kapih |


vrutaam hemamayoobhistu vedikaabhih samantatah || 37 ||

so apashyad bhoomi bhaagaam cha garta prasravaNaani cha |


suvarNa vrukshaan aparaan dadarsha shikhi sannibhaan || 38 ||

teshaam drumaaNaam prabhayaa meror iva mahaa kapih |


amanyata tadaa veerah kaanchano asmi iti vaanarah || 39 ||

taam kaanchanaih taru gaNair maarutena cha veejitaam |


kinkiNee shata nirghoshaam drushTvaa vismayam aagamat || 40 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 55
sa pushpita agraam ruciraam taruNa ankura pallavaam |
taam aaruhya mahaa vegah shimshapaam parNa samvrutaam || 41 ||

ito drakshyaami vaideheem raama darshana laalasaam |


itah cha itah cha duhkha aartaam sampatanteem yadrucChayaa || 42 ||

ashokavanikaa cheyam druDham ramyaa duraatmanah |


champakaih chandanaishchaapi vakulaishcha vibhooshitaa || 43 ||

iyam cha naLinee ramyaa dvija sangha nishevitaa |


imaam saa raama mahishee noonam eshyati jaanakee || 44 ||

saa raama raama mahishee raaghavasya priyaa sadaa |


vana sanchaara kushalaa noonam eshyati jaanakee || 45 ||

athavaa mruga shaava akshee vanasya asya vichakshaNaa |


vanam eshyati saa cha iha raama cintaa anukarshitaa || 46 ||

raama shoka abhisantaptaa saa devee vaama lochanaa |


vana vaasa rataa nityam eshyate vana chaariNee || 47 ||

vane charaaNaam satatam noonam spruhayate puraa |


raamasya dayitaa bhaaryaa janakasya sutaa satee || 48 ||

sandhyaa kaala manaah shyaamaa dhruvam eshyati jaanakee |


nadeem cha imaam shiva jalaam sandhyaa arthe vara varNinee || 49 ||

tasyaah cha api anuroopeyam ashoka vanikaa shubhaa |


shubhaa yaa paarthiva indrasya patnee raamasya sammitaa || 50 ||

yadi jivati saa devee taaraa adhipa nibha aananaa |


aagamishyati saa avashyam imaam shiva jalaam nadeem || 51||

evam tu matvaa hanumaan mahaatmaa


prateekshamaaNo manuja indra patneem |
avekshamaaNah cha dadarsha sarvam|
supushpite parNa ghane nileenah || 52 ||

|| iti chaturdashah sargah ||

sargam 15

sa veekshamaaNah tatrastho maargamaaNah cha maithileem |


avekshamaaNah cha maheem sarvaam taam anvavaikshata || 1 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 56
santaana kalataabhih cha paadapair upashobhitaam |
divya gandha rasa upetaam sarvatah samalankrutaam || 2 ||

taam sa nandana sankaashaam mruga pakshibhir aavrutaam |


harmya praasaada sambaadhaam kokila aakula nihsvanaam || 3 ||

kaanchana utpala padmaabhih vaapeebhih upashobhitaam |


bahva aasana kuthaa upetaam bahu bhoomi gruha aayutaam || 4 ||

sarva rutu kusumaih ramyaih phalavadbhih cha paadapaih |


pushpitaanaam ashokaanaam shriyaa soorya udaya prabhaam || 5 ||

pradeeptaam iva tatrastho maarutih samudaikshata |


nishpatra shaakhaam vihagaih kriyamaaNaam iva asakrut || 6 ||

vinishpatadbhih shatashah citraih pushpa avatamsakaih |


aamoola pushpa nicitair ashokaih shoka naashanaih || 7 ||

pushpa bhaara atibhaaraih cha sprushadbhir iva medineem |


karNikaaraih kusumitaih kimshukaih cha supushpitaih || 8 ||

sa deshah prabhayaa teshaam pradeepta iva sarvatah |


punnaagaah sapta parNaah cha champaka uddaalakaah tathaa || 9 ||

vivruddha moolaa bahavah shobhante sma supushpitaah |


shaata kumbha nibhaah kecit kecid agni shikha upamaah || 10 ||

neela anjana nibhaah kecit tatra ashokaah sahasrashah |


nandanam vividha udyaanam citram chaitraratham yathaa || 11 ||

ativruttam iva acintyam divyam ramyam shriyaa vrutam |


dviteeyam iva cha aakaasham pushpa jyotir gaNa aayutam || 12 ||

pushpa ratna shataih citram panchamam saagaram yathaa |


sarva rutu pushpair nicitam paadapair madhu gandhibhih || 13 ||

naanaa ninaadaih udyaanam ramyam mruga gaNair dvijaih |


aneka gandha pravaham puNya gandham manoramam || 14 ||

shaila indram iva gandha aaDhyam dviteeyam gandha maadanam |


ashoka vanikaayaam tu tasyaam vaanara pungavah || 15 ||

sa dadarsha avidoorastham chaitya praasaadam oorjitam |


madhye stambha sahasreNa sthitam kailaasa paaNDuram || 16 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 57
pravaala kruta sopaanam tapta kaanchana vedikam |
mushNantam iva chakshoomshi dyotamaanam iva shriyaa || 17 ||

vimalam praamshu bhaavatvaad ullikhantam iva ambaram |


tato malina samveetaam raakshaseebhih samaavrutaam || 18 ||

upavaasa krushaam deenaam nihshvasanteem punah punah |


dadarsha shukla paksha aadau chandra rekhaam iva amalaam || 19 ||

manda prakhyaayamaanena roopeNa rucira prabhaam |


pinaddhaam dhooma jaalena shikhaam iva vibhaavasoh || 20 ||

peetena ekena samveetaam klishTena uttama vaasasaa |


sapankaam analankaaraam vipadmaam iva padmineem || 21 ||

vreeDitaam duhkha santaptaam parimlaanaam tapasvineem |


graheNa angaarakeNa eva peeDitaam iva rohiNeem || 22 ||

ashru poorNa mukheem deenaam krushaam ananashena cha |


shoka dhyaana paraam deenaam nityam duhkha paraayaNaam || 23 ||

priyam janam apashyanteem pashyanteem raakshasee gaNam |


sva gaNena mrugeem heenaam shva gaNa abhivrutaam iva || 24 ||

neela naaga aabhayaa veNyaa jaghanam gatayaa ekayaa |


neelayaa neeradaapaaye vanaraajyaa maheemiva || 25 ||

sukha arhaam duhkha santaptaam vyasanaanaam akodivaam |


taam sameekshya vishaalaaksheem adhikam malinaam krushaam || 26 ||

tarkayaam aasa seetaa iti kaaraNaih upapaadibhih |


hriyamaaNaa tadaa tena rakshasaa kaama roopiNaa || 27 ||

yathaa roopaa hi drushTaa vai tathaa roopaa iyam anganaa |


poorNa chandra aananaam subhroom chaaru vrutta payo dharaam || 28 ||

kurvanteem prabhayaa deveem sarvaa vitimiraa dishah |


taam neela kesheem bimba oshTheem sumadhyaam supratishThitaam || 29 ||

seetaam padma palaasha aksheem manmathasya ratim yathaa |


ishTaam sarvasya jagatah poorNachandraprabhaamiva || 30 ||

bhoomou sutanumaaseenaam niyataa miva taapaseem |


nihshvaasa bahuLaam bheerum bhujaga indra vadhoom iva || 31 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 58
shoka jaalena mahataa vitatena na raajateem |
samsaktaam dhooma jaalena shikhaam iva vibhaavasoh || 32 ||

taam smruteem iva sandighdaam ruddhim nipatitaam iva |


vihataam iva cha shraddhaam aashaam pratihataam iva || 33 ||

sa upasargaam yathaa siddhim buddhim sakalushaam iva |


abhootena apavaadena keertim nipatitaam iva || 34 ||

raama uparodha vyathitaam raksho haraNa karshitaam |


abalaam mruga shaava aksheem veekshamaaNaam tatah tatah || 35 ||

baashpa ambu pratipoorNena krushNa vaktra akshi pakshmaNaa |


vadanena aprasannena nihshvasanteem punah punah || 36 ||

mala panka dharaam deenaam maNDana arhaam amaNDitaam |


prabhaam nakshatra raajasya kaala meghaih iva aavrutaam || 37 ||

tasya samdidihe buddhih muhuh seetaam nireekshya tu |


aamnaayaanaam ayogena vidyaam prashithilaam iva || 38 ||

duhkhena bubudhe seetaam hanumaan analankrutaam |


samskaareNa yathaa heenaam vaacham artha antaram gataam || 39 ||

taam sameekshya vishaala aksheem raaja putreem aninditaam |


tarkayaam aasa seetaa iti kaaraNaih upapaadayan || 40 ||

vaidehyaa yaani cha angeshu tadaa raamo anvakeertayat |


taani aabharaNa jaalaani gaatra shobheeni alakshayat || 41 ||

sukrutau karNa veshTau cha shva damshTrau cha susamsthitau |


maNi vidruma citraaNi hasteshvaabharaNaani cha || 42 ||

shyaamaani cira yuktatvaat tathaa samsthaanavanti cha |


taani eva etaani manye aham yaani raamo anvakeertayat || 43 ||

tatra yaani avaheenaani taani aham na upalakshaye |


yaani asyaa na avaheenaani taani imaani na samshayah || 44 ||

peetam kanaka paTTaabham srastam tad vasanam shubham |


uttareeyam naga aasaktam tadaa drushTam plavangamaih || 45 ||

bhooshaNaani cha mukhyaani drushTaani dharaNee tale |


anayaa eva apaviddhaani svanavanti mahaanti cha || 46 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 59
idam cira gruheetatvaad vasanam klishTavattaram |
tathaapi noonam tad varNam tathaa shreemad yathaa itarat || 47 ||

iyam kanaka varNa angee raamasya mahishee priyaa |


pranashTaa api satee yasya manaso na praNashyati || 48 ||

iyam saa yat krute raamah chaturbhih paritapyate |


kaaruNyena aanrushamsyena shokena madanena cha || 49 ||

stree pranashTaa iti kaaruNyaad aashritaa iti aanrushamsyatah |


patnee nashTaa iti shokena priyeti madanena cha || 50 ||

asyaa devyaa yathaa roopam anga pratyanga saushThavam |


raamasya cha yathaa roopam tasya iyam asita eekshaNaa || 51 ||

asyaa devyaa manah tasmim tasya cha asyaam pratishThitam |


tena iyam sa cha dharma aatmaa muhoortam api jeevati || 52 ||

dushkaram krutavaaraanmo heeno yadanayaa prabhuh |


dhaarayatyaatmano deham na shokenaavaseedati || 53 ||

dushkaram kurute raamo imaam matta kaashineem |


vinaa seetaam mahaa baahuh muhoortam api jeevati || 54 ||

evam seetaam tadaa drushTvaa hrushTah pavana sambhavah |


jagaama manasaa raamam prashashamsa cha tam prabhum || 55 ||

|| iti panchadashah sargah ||

sargam 16

prashasya tu prashastavyaam seetaam taam hari pungavah |


guNa abhiraamam raamam cha punah cintaa paro abhavat || 1 ||

sa muhoortam iva dhyaatvaa baashpa paryaakulekshaNah |


seetaam aashritya tejasvee hanumaan vilalaapa ha || 2 ||

maanyaa guru vineetasya lakshmaNasya guru priyaa |


yadi seetaa api duhkha aartaa kaalo hi duratikramah || 3 ||

raamasya vyavasaayagyaa lakshmaNasya cha dheematah |


na atyartham kshubhyate devee gangaa iva jalada aagame || 4 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 60
tulya sheela vayo vruttaam tulya abhijana lakshaNaam |
raaghavo arhati vaideheem tam cha iyam asita eekshaNaa || 5 ||

taam drushTvaa nava hema aabhaam loka kaantaam iva shriyam |


jagaama manasaa raamam vachanam cha idam abraveet || 6 ||

asyaa hetor vishaala akshyaa hato vaalee mahaa balah |


raavaNa pratimo veerye kabandhah cha nipaatitah || 7 ||

viraadhah cha hatah samkhye raakshaso bheema vikramah |


vane raameNa vikramya mahaa indreNa iva shambarah || 8 ||

chaturdasha sahasraaNi rakshasaam bheema karmaNaam |


nihataani jana sthaane sharaih agni shikha upamaih || 9 ||

karah cha nihatah samkhye trishiraah cha nipaatitah |


dooshaNah cha mahaa tejaa raameNa vidita aatmanaa || 10 ||

aishvaryam vaanaraaNaam cha durlabham vaali paalitam |


asyaa nimitte sugreevah praaptavaan loka satkrutam || 11 ||

saagarah cha mayaa kraantah shreemaan nada nadee patih |


asyaa hetor vishaala akshyaah puree cha iyam nireekshitaa || 12 ||

yadi raamah samudraantaam medineem parivartayet |


asyaah krute jagat cha api yuktam iti eva me matih || 13 ||

raajyam vaa trishu lokeshu seetaa vaa janaka aatmajaa |


trailokya raajyam sakalam seetaayaa na aapnuyaat kalaam || 14 ||

iyam saa dharma sheelasya janakasya mahaatmanah |


sutaa maithilaraajasya seetaa bhartrudruDha vrataa || 15 ||

utthitaa medineem bhittvaa kshetre hala mukha kshate |


padma reNu nibhaih keerNaa shubhaih kedaara paamsubhih || 16 ||

vikraantasya aarya sheelasya samyugeshu anivartinah |


snushaa dasharathasya eshaa jyeshThaa raagyo yashasvinee || 17 ||

dharmagyasya krutagyasya raamasya vidita aatmanah |


iyam saa dayitaa bhaaryaa raakshasee vasham aagataa || 18 ||

sarvaan bhogaan parityajya bhartru sneha balaat krutaa |


acintayitvaa duhkhaani pravishTaa nirjanam vanam || 19 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 61
samtushTaa phala moolena bhartru shushrooshaNaa paraa |
yaa paraam bhajate preetim vane api bhavane yathaa || 20 ||

saa iyam kanaka varNa angee nityam susmita bhaashiNee |


sahate yaatanaam etaam anarthaanaam abhaaginee || 21 ||

imaam tu sheela sampannaam drashTum icChati raaghavah |


raavaNena pramathitaam prapaam iva pipaasitah || 22 ||

asyaa noonam punarlaabhaad raaghavah preetim eshyati |


raajaa raajya paribhrashTah punah praapya iva medineem || 23 ||

kaama bhogaih parityaktaa heenaa bandhu janena cha |


dhaarayati aatmano deham tat samaagama kaankshiNee || 24 ||

na eshaa pashyati raakshasyo na imaan pushpa phala drumaan |


ekastha hrudayaa noonam raamam eva anupashyati || 25 ||

bhartaa naama param naaryaa bhooshaNam bhooshaNaad api |


eshaa hi rahitaa tena shobhana arhaa na shobhate || 26 ||

dushkaram kurute raamo heeno yad anayaa prabhuh |


dhaarayati aatmano deham na duhkhena avaseedati || 27 ||

imaam asita kesha antaam shata patra nibha eekshaNaam |


sukha arhaam duhkhitaam gyaatvaa mama api vyathitam manah || 28 ||

kshiti kshamaa pushkara sannibha akshee


yaa rakshitaa raaghava lakshmaNaabhyaam |
saa raakshaseebhir vikruta eekshaNaabhih |
samrakshyate samprati vruksha moole || 29 ||

hima hata naLinee iva nashTa shobhaa


vyasana paramparayaa nipeeDyamaanaa |
saha chara rahitaa iva chakra vaakee
janaka sutaa krupaNaam dashaam prapannaa || 30 ||

asyaa hi pushpa avanata agra shaakhaah


shokam druDham vai janayati ashokaah |
hima vyapaayena cha sheetarashmih
rabhyutthito na eka sahasra rashmih || 31 ||

iti evam artham kapir anvavekshya


seetaa iyam iti eva nivishTa buddhih |
samshritya tasmin nishasaada vrukshe
balee hareeNaam rushabhah tarasvee || 32 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 62
|| iti shoDashah sargah ||

sargam 17

tatah kumudashaNDaabho nirmalam nirmalodayah |


prajagaama nabhashchandro hamso neelamivodakam || 1 ||

saachivyamiva kurvan sa prabhayaa nirmalaprabhah |


chandramaa rashmabhih sheetaih sisheve pavanaatmajam || 2 ||

sa dadarsha tatah seetaam poorNachandranibhaananaam |


shokabhaarairiva nyastaam bhaarairnaavamivaambhasi || 3 ||

didrukshamaaNo vaideheem hanumaan maarutaatmajah |


sa dadarshaavidoorasthaa raakshaseerghoradarshanaah || 4 ||

ekaaksheemekakarNaam cha karNapraavaraNaam tathaa |


akarNaam shankukarNaam cha mastakochChvaasanaasikaam || 5 ||

atikaayottamaangeem cha tanudeerghashirodharaam |


dhvastakesheem tathaakesheem keshakambaladhaariNeem || 6 ||

lambakarNalalaaTaam cha lambodarapayodharaam |


lamboshTheem chubukoshTheem cha lambaasyaam lambajaanukaam || 7 ||

hrasvaam deerghaam cha kubjaam vikaTaam vaamanaam tathaa |


karaaLaam bhugnavaktraam cha pingaaksheem vikrutaananaam || 8 ||

vikrutaah pingaLaah kaaleeh krodhanaah kalahapriyaah |


kaalaayasa mahaashoola kooTamudgadhaariNeeh || 9 ||

varaaha mruga shaardoola mahishaaja shivaamukheeh |


gajoshTra hayapaadeeshcha nikhaatashirasoparaah || 10 ||

ekahastaikapaadaashcha kharakarNyashvakarNikaah |
gokarNeeh hastikarNeeshcha harikarNeestathaaparaah || 11 ||

atinaasaashcha tiryannaasaa anaasikaah |


gajasannibhanaasaashcha lalaaTocChvaasanaasikaah || 12 ||

hastipaadaa mahaapaadaa gopaadaah paadachooLikaah |


atimaatrashirogreevaa atimaatrakuchodareeh || 13 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 63
atimaatrasyanetraashcha deerghajihvaanakhaastathaa |
ajaamukheeh hastimukheeh gomukhaah sookareemukheeh || 14 ||

hayoshTrakharavaktraashcha raakshaseerghoradarshanaah |
shoolamudgarahastaashcha krodhanaah kalahapriyaah || 15 ||

karaaLaa dhoomrakesheeshcha raakshaseeh vikrutaananaah |


pibanteeh satatam paanam sadaa maam sasuraapriyaah || 16 ||

maamsashoNitadigdhaangeeh maamsashoNitabhojanaah |
taa dadarsha kapishreshTho romaharshaNadarshanaah || 17 ||

skandhavantam upaaseenaah parivaarya vanaspatim |


tasyaadhastaachcha taam deveem raajaputreem aninditaam || 18 ||

lakshayaamaasa lakshmeevaan hanumaan janakaatmajaam |


nishprabhaam shokasantaptaam malasankula moordhajaam || 19 ||

ksheeNapuNyaam chyutaam bhoomau taaraam nipatitaamiva |


chaaritravyapadeshaaDhyaam bhartrudarshanadurgataam || 20 ||

bhooshaNaih uttamorheenaam bhartruvaatsalyabhooshaNaam |


raakshasaadhipasamruddhaam bandhubhishcha vinaa krutaam || 21 ||

viyoothaam simhasamruddhaam baddhaam gajavadhoomiva |


chandrarekhaam payodaante shaaradaabhrairivaavrutaam || 22 ||

klishTa roopaamasamsparshaadayuktaamiva vallakeem |


sa taam bhartavashe yuktaamayuktaam raakshaseevashe || 23 ||

ashokavanikaamadhye shokasaagaramaaplutaam |
taabhih parivrutaam tatra sagrahaamiva rohiNeem || 24 ||

dadarsha hanumaan deveem lataamakusumaamiva |


saa malena cha digdhaangeevapushaa chaapyalankrutaa || 25 ||

mruNaalee pankadigdheva vibhaati cha na bhaati cha |


malinena tu vastreNa pariklishTena bhaamineem || 26 ||

samvrutaam mrugashaabaaksheem dadarsha hanumaan kapih |


taam deveem deenavadanaamadeenaam bhartrutejasaa || 27 ||

rakshitaam svena sheelena seetaamasitalochanaam |


taam drushTvaa hanumaan seetaam mrugashaavanibhekshaNaam || 28 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 64
mrugakanyaamiva trastaam veekshamaaNaam samantatah |
dahanteemiva nihshvaasaih vrukshaan pallavadhaariNah || 29 ||

sanghaatamiva shokaanaam duhkhasyormimivotthitaam |


taam kshamaam suvibhaktaangeem vinaabharaNashobhineem || 30 ||

praharshamatulam lebhe maarutih prekshya maithileem |


harshajaani cha so~shrooNi taam drushTvaa madirekshaNaam |
mumuche hanumaan tatra namashchakre cha raaghavam || 31 ||

namaskrutvaa sa raamaaya lakshmaNaaya cha veeryavaan |


seetaadarshanasamhrushTo hanumaan samvruto~bhavat || 32 ||

|| iti saptadashah sargah ||

sargam 18

tathaa viprekshamaaNasya vanam pushpitapaadapam |


vichinvatashcha vaideheem kim chichCheshaa nishaabhavat || 1 ||

shaDamgavedavidushaam kratupravarayaajinaam |
shushraava brahmaghoshaamshcha viraatre brahmarakshasaam || 2 ||

atha mangaLavaaditraih shabdaih shrotramanoharaih |


praabudhyata mahaabaahurdashagreevo mahaabalah || 3 ||

vibudhya tu yathaakaalam raakshasendrah prataavapaan |


srastamaalyaambaradharo vaideheem anvachintayat || 4 ||

bhrusham niyuktastasyaam cha madanena madotkaTah |


na sa tam raakshasah kaamam shashaakaatmani goohitum || 5 ||

sa sarvaabharaNairyukto bibhrachChriyamanuttamaam |
taam nagairvividhairjushTaam sarvapushpaphalopagaih || 6 ||

vrutaam pushkariNeebhishcha naanaapushpopashobhitaam |


sadaamadaishcha vihagairvichitraam paramaadbhutaam || 7 ||

eehaamrugaishcha vividhaishvrutaam drushTimanoharaih |


veetheeh samprekshamaaNashcha maNikaanchanatoraNaah || 8 ||

naanaamrugagaNaakeerNaam phalaih prapatitairvrutaam |


ashokavanikaameva praavishatsantatadrumaam || 9 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 65
anganaashatamaatram tu tam vrajantamanuvrajat |
mahendramiva paulastyam devagandharvayoshitah || 10 ||

deepikaah kaanchaneeh kaashchijjagruhustatra yoshitah |


baalavyajanahastaashcha taalavruntaani chaaparaah || 11 ||

kaanchanairapi bhrungaarairjahruh salilamagratah |


manDalaagraanaseemshchaiva gruhyaanyaah prushThato yayuh || 12 ||

kaachid ratnamayeem paatreem poorNaam paanasya bhaaminee |


dakshiNaa dakshiNenaiva tadaa jagraaha paaNinaa || 13 ||

raajahamsaprateekaasham Chatram poorNashashiprabham |


sauvarNadanDamaparaa gruheetvaa prushThato yayau || 14 ||

nidraamadapareetaakshyo raavaNasyottamastriyah |
anujagmuh patim veeram ghanam vidyullataa iva || 15 ||

vyaaviddhaharakeyooraah samaamruditavarNakaah |
samaagalitakeshaantaah sasvedavadanaastathaa || 16 ||

ghoorNantyo madashesheNa nidrayaa cha shubhaananaah |


svedaklishTaanga kusumaah sumaalyaa kulamoordhajaah || 17 ||

prayaantah naihrutapatim naaryoh madiralochanaah |


bahumaanaaccha kaamaachcha priyaa bhaaryaah tamanvayuh || 18 ||

sa cha kaamaparaadheenah patistaataam mahaabalah |


seetaasaktamadanaa mando madaanchitagatirvabhou || 19 ||

tatah kaamcheeninaadam cha noopuraaNaam cha nihsvanam |


shushraava paramastreeNaam sa kapirmaarutaatmajah || 20 ||

tam chaapratimakarmaaNam achintyabalapaurusham |


dvaaradeshamanupraaptam dadarsha hanumaankapih || 21 ||

deepikaabhiranekaabhih samantaadavabhaasitam |
gandhatailaavasiktaabhih dhriyamaaNaabhiragratah || 22 ||

kaamadarpamadairyuktam jihmataamraayatekshaNam |
samakshamiva kandarpamapaviddha sharaasanam || 23 ||

mathitaamrutaphenaabhamarajo vastramuttamam |
saleelamanukarshantam vimuktam saktamangade || 24 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 66
tam patraviTape leenah patrapushpaghanaavrutah |
sameepamupasankraantam nidhyaatumupachakrame || 25 ||

avekshamaaNashcha tato dadarsha kapikunjarah |


roopayauvanasampannaa raavaNasya varastriyah || 26 ||

taabhih parivruto raajaa suroopaabhirmahaayashaah |


tanmrugadvijasanghushTam pravishTah pramadaavanam || 27 ||

ksheebo vichitraabharaNah shankukarNo mahaabalah |


tena vishravasah putrah sa drushTo raakshasaadhipah || 28 ||

vrutah paramanaareebhih taaraabhiriva chandramaah |


tam dadarsha mahaatejaastejovantam mahaakapih || 29 ||

raavaNo~yam mahaabaahuriti sancintya vaanarah |


avapluto mahaatejaa hanoomaanmaarutaatmajah || 30 ||

sa tathaapyugratejaah sannirdhootastasya tejasaa |


patraguhyaantare sakto hanoomaansanvruto~bhavat || 31 ||

sa taamasitakeshaantaam sushroNeem sanhatastaneem |


didrukshurasitaapaangeem upaavartata raavaNah || 32 ||

|| iti ashTaadashah sargah ||

sargam 19

tasminneva tatah kaale raajaputree tvaninditaa |


roopayauvanasampannam bhooshaNottamabhooshitam || 1 ||

tato drushTvaiva vaidehee raavaNam raakshasaadhipam |


praavepata varaarohaa pravaate kadaLee yathaa || 2 ||

aacChaadyodaramoorubhyaam baahubhyaam cha payodharau |


upavishTaa vishaalaakshee rudantee varavarNinee || 3 ||

dashagreevastu vaideheem rakshitaam raakshaseegaNaih |


dadarsha deenaam duhkhaartam naavam sannaamivaarNave || 4 ||

asanvrutaayaam aaseenaam dharaNyaam samshitavrataam |


Chinnaam prapatitaam bhoomau shaakhaamiva vanaspateh | | 5 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 67
malamanDanadigdhaangeem manDanaarhaamamanDitaam |
mruNaalee pankadigdheva vibhaati na vibhaati cha || 6 ||

sameepam raajasimhasya raamasya viditaatmanah |


sankalpahaya sanyuktairyaanteemiva manorathaih || 7 ||

shushyanteem rudateemekaam dhyaanashokaparaayaNaam |


duhkhasyaantam apashyanteem raamaam raamamanuvrataam || 8 ||

veshTamaanaam tathaa~~vishTaam pannagendravadhoom iva |


dhoopyamaanaam graheNeva rohiNeem dhoomaketunaa || 9 ||

vruttasheele kule jaataamaachaaravati dhaarmike |


punah samskaaramaapannaam jaatamiva cha dushkule || 10 ||

sannaamiva mahaakeertim shraddhaamiva vimaanitaam |


pragyaamiva pariksheeNaamaashaam pratihataam iva || 11 ||

aayateemiva vidhvastaamaagyaam pratihataam iva |


deeptaamiva disham kaale poojaamapahrutaam iva || 12 ||

padmineemiva vidhvastaam hatashooraam chamoom iva |


prabhaamiva tapodhvastaam upaksheeNaam ivaapagaam || 13 ||

vedeemiva paraamrushTaam shaantaam agnishikhaam iva |


paurNamaaseemiva nishaam raahugrastendumaNDalaam || 14 ||

utkrushTa parNakamalaam vitraasita vihangamaam |


hastihastaparaamrushTaam aakulaam padmineem iva || 15 ||

patishokaaturaam shushkaam nadeem visraavitaam iva |


parayaa mrujayaa heenaam krushNapakshe nishaam iva || 16 ||

sukumaareem sujaataangeem ratnagarbhagruhochitaam |


tapyamaanaamivoshNena mruNaaleemachiroddhrutaam || 17 ||

gruheetaamaalitaam stambhe yoothapena vinaakrutaam |


nihshvasanteem suduhkhaartaam gajaraajavadhoom iva || 18 ||

ekayaa deerghayaa veNyaa shobhamaanaamayatnatah |


neelayaa neeradaapaaye vanaraajyaa maheem iva || 19 ||

upavaasena shokena dhyaanena cha bhayena cha |


pariksheeNaam krushaam deenaamalpaahaaraam tapodhanaam || 20 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 68
aayaachamaanaam duhkhaartaam praanjalim devataam iva |
bhaavena raghumukhyasya dashagreevaparaabhavam || 21 ||

sameekshamaaNaam rudateemaninditaam
supakshmataamraayata shuklalochanaam |
anuvrataam raamamateeva maithileem
pralobhayaamaasa vadhaaya raavaNah || 22 ||

|| iti ekonavimshah sargah ||

sargam 20

sa taam pativrutaam deenaam niraanandaam tapasvineem |


saakaaraih madhuraih vaakyairnyadarshayata raavaNah || 1 ||

maam drushTvaa naaganaasorugoohamaanaa stanodaram |


adarshanamivaatmaanam bhayaannetum tvamichChasi || 2 ||

kaamaye tvaam vishaalaakshi bahumanyasva maam priye |


sarvaanga guNasampanne sarvaloka manohare || 3 ||

neha ke chinmanushyaa vaa raakshasaah kaamaroopiNah |


vyapasarpatu te seete bhayam mattah samutthitam || 4 ||

svadharmo rakshasaam bheeru sarvathaisha na samshayah |


gamanam vaa parastreeNaam haraNam sampramathya vaa || 5 ||

evam chaitadakaamaam cha na tvaam sprakshyaami maithili |


kaamam kaamah shareere me yathaakaamam pravartataam || 6 ||

devi neha bhayam kaaryam mayi vishvasihi priye |


praNayasva cha tattvena maivam bhooh shokalaalasaa || 7 ||

ekaveNee dharaashayyaa dhyaanam malinamambaram |


asthaane~pyupavaasashcha naitaanyaupayikaani te || 8 ||

vichitraaNi cha maalyaani chandanaanyagarooNi cha |


vividhaani cha vaasaansi divyaanyaabharaNaani cha || 9 ||

mahaarhaaNi cha paanaani shayanaanyaasanaani cha |


geetam nruttyam cha vaadyam cha labha maam praapya maithili || 10 ||

streeratnamasi maivam bhooh kuru gaatreshu bhooshaNam |


maam praapya tu katham hi syaastvamanarhaa suvigrahe || 11 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 69
idam te chaarusanjaatam yauvanam vyativartate |
yadateetam punarnaiti srotah sheeghramapaam iva || 12 ||

tvaam krutvoparato manye roopakartaa sa vishvasruk |


na hi roopopamaa tvanyaa tavaasti shubhadarshane || 13 ||

tvaam samaasaadya vaidehi roopayauvanashaalineem |


kah pumaanativarteta saakshaadapi pitaamahah || 14 ||

yadyatpashyaami te gaatram sheetaamshusadrushaanane |


tasminstasmin pruthushroNi chakshurmama nibadhyate || 15 ||

bhava maithili bhaaryaa me mohamenam visarjaya |


bahveenaam uttamastreeNaam mamaagramahishee bhava || 16 ||

sarvaasaameva bhadram te mamaagramahishee bhava |


lokebhyo yaani ratnaani sampramathyaahrutaani me || 17 ||

taani te bheeru sarvaaNi raajyam chaitadaham cha te |


vijitya pruthiveem sarvaam naanaanagaramaalineem || 18 ||

janakaaya pradaasyaami tava hetorvilaasini |


neha pashyaami loke~nyam yo me pratibalo bhavet || 19 ||

pashya me sumahadveeryamapratidvandvamaahave |
asakrutsanyuge bhagnaa mayaa vimruditadhvajaah || 20 ||

ashaktaah pratyaneekeshu sthaatum mama suraasuraah |


ichCha maam kriyataam adya pratikarma tavottamam || 21 ||

saprabhaaNyavasajyantaam tavaange bhooshaNaani cha |


saadhu pashyaami te roopam sanyuktam pratikarmaNaa || 22 ||

pratikarmaabhisamyuktaa daakshiNyena varaanane |


bhunkshva bhogaanyathaakaamam piba bheeru ramasva cha || 23 ||

yatheshTam cha prayachCa tvam pruthiveem vaa dhanaani cha |


ramasva mayi visrabdhaa dhrushTamaagyaapayasva cha || 24 ||

matprabhaavaallalantyaashcha lalantaam baandhavaastava |


ruddhim mamaanupashya tvam shriyam bhadre yashashcha me || 25 ||

kim karishyasi raameNa subhage cheeravaasasaa |


nikshiptavijayo raamo gatashreervanagocharah || 26 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 70
vratee sthanDilashaayee cha shanke jeevati vaa na vaa |
na hi vaidehi raamastvaam drashTum vaapyupalapsyate || 27 ||

puro balaakairasitairmeghaih jyotsnaamivaavrutaam |


na chaapi mama hastaattvaam praaptumarhati raaghavah || 28 ||

hiraNyakashipuh keertimindrahastagataam iva |


chaarusmite chaarudati chaarunetre vilaasini || 29 ||

mano harasi me bheeru suparNah pannagam yathaa |


klishTakausheyavasanaam tanveemapyanalankrutaam || 30 ||

taam drushTvaa sveshu daareshu ratim nopalabhaamyaham |


antahpuranivaasinyah striyah sarvaguNaanvitaah || 31 ||

yaavantyo mama sarvaasaamaishvaryam kuru jaanaki |


mama hyasitakeshaante trailokyapravaraah striyah || 32 ||

taastvah paricharishyamti shriyamapsaraso yathaa |


yaani vaishravaNe subhru ratnaani cha dhanaani cha |
taani lokaamshcha sushroNi maam cha bhunkshva yathaasukham || 33 ||

na raamastapasaa devi na balena na vikramaih |


na dhanena mayaa tulyastejasaa yashasaapi vaa || 34 ||

piba vihara ramasva bhunkshva bhogaan


dhananichayam pradishaami medineem cha |
mayi lala lalane yathaasukham tvam
tvayi cha sametya lalantu baandhavaaste || 35 ||

kusumita tarujaala santataani


bhramarayutaani samudrateerajaani |
kanaka vimalahaara bhooshitaangee
vihara mayaa saha bheeru kaananaani || 36 ||

|| iti vimshah sargah ||

sargam 21

tasya tadvachanam shrutvaa seetaa raudrasya rakshasah |


aartaa deenasvaraa deenam pratyuvaacha shanairvachah || 1 ||

duhkhaartaa rudatee seetaa vepamaanaa tapasvinee |


chintayantee varaarohaa patimeva pativrataa || 2 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 71
truNamantaratah krutvaa pratyuvaacha shuchismitaa |
nivartaya mano mattah svajane kriyataam manah || 3 ||

na maam praarthayitum yuktastvam siddhimiva paapakrut |


akaaryam na mayaa kaaryamekapatnyaa vigarhitam || 4 ||

kulam sampraaptayaa puNyam kule mahati jaatayaa |


evamuktvaa tu vaidehee raavaNam tam yashasvinee || 5 ||

raakshasam prushThatah krutvaa bhooyo vachanamabraveet |


naahamaupayikee bhaaryaa parabhaaryaa satee tava || 6 ||

saadhu dharmamavekshasva saadhu saadhuvratam chara |


yathaa tava tathaanyeshaam rakshyaa daaraa nishaachara || 7 ||

aatmaanamupamaam krutvaa sveshu daareshu ramyataam |


atushTam sveshu daareshu chapalam chalitendriyam || 8 ||

nayanti nikrutipragyaam paradaaraah paraabhavam |


iha santo na vaa santi sato vaa naanuvartase || 9 ||

tathaa hi vipareetaa te buddhiraachaaravarjitaa |


vacho mithyaa praNeetaatmaa pathyamuktam vichakshaNaih || 10 ||

raakshasaanaamabhaavaaya tvam vaa na pratipadyase |


akrutaatmaanamaasaadya raajaanamanaye ratam || 11 ||

samruddhaani vinashyanti raashTraaNi nagaraaNi cha |


tatheyam tvaam samaasaadya lankaa ratnaugha sankulaa || 12 ||

aparaadhaattavaikasya nachiraadvinashishyati |
svakrutairhanyamaanasya raavaNaadeerghadarshinah || 13 ||

abhinandanti bhootaani vinaashe paapakarmaNah |


evam tvaam paapakarmaaNam vakshyanti nikrutaa janaah || 14 ||

dishTyaitadvyasanam praapto raudra ityeva harshitaah |


shakyaa lobhayitum naahamaishvaryeNa dhanena vaa || 15 ||

ananyaa raaghaveNaaham bhaaskareNa prabhaa yathaa |


upadhaaya bhujam tasya lokanaathasya satkrutam || 16 ||

katham naamopadhaasyaami bhujamanyasya kasya chit |


ahamaupayikee bhaaryaa tasyaiva vasudhaapateh || 17 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 72
vratasnaatasya dheerasya vidyeva viditaatmanah |
saadhu raavaNa raameNa maam samaanaya duhkhitaam || 18 ||

vane vaashitayaa saardham kareNveva gajaadhipam |


mitramaupayikam kartum raamah sthaanam pareepsataa || 19 ||

vadham chaanichChataa ghoram tvayaasau purusharshabhah |


viditah sa hi dharmaatmaa sharaNaagatavatsalah || 20 ||

tena maitree bhavatu te yadi jeevatumicChasi |


prasaadayasva tva chainna sharaNaagata vatsalam || 21 ||

maam chaasmai prayato bhootvaa niryaatayitumarhasi |


evam hi te bhavetsvasti sampradaaya raghoottame || 22 ||

anyathaa tvam hi kurvaaNo vadham praapyasi raavaNa |


varjayed vajramutsrushTam varjayedantakashchiram || 23 ||

tvadvidham tu na samkruddho lokanaathah sa raaghavah |


raamasya dhanushah shabdam shroshyasi tvam mahaasvanam || 24 ||

shatakratu visrushTasya nirghoshamashaneriva |


iha sheeghram suparvaaNo jvalitaasyaa ivoragaah || 25 ||

ipavo nipatishyanti raama lakshmaNa lakshaNaah |


rakshaamsi parinighnantah puryaamasyaam samantatah || 26 ||

asampaatam karishyanti patantah kankavaasasah |


raakshasendramahaasarpaansa raamagaruDo mahaan || 27 ||

uddharishyati vegena vainateya ivoragaan |


apaneshyati maam bhartaa tvattah sheeghramarindamah || 28 ||

asurebhya shroyam deeptaam vishNustribhiriva kramaih |


janasthaane hatasthaane nihate rakshasaam bale || 29 ||

ashaktena tvayaa rakshah krutametadasaadhu vai |


aashramam tu tayoh shoonyam pravishya narasimhayoh || 30 ||

gocharam gatayorbhraatrorapaneetaa tvayaa~dhama |


na hi gandhamupaaghraaya raama lakshmaNayostvayaa || 31 ||

shakyam sandarshane sthaatum shunaa shaardoolayoriva |


tasya te vigrahe taabhyaam yugagrahaNamasthiram || 32 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 73
vrutrasyevendrabaahubhyaam vaahorekasya nigrahah |
kshipram tava naatho me raamah saumitriNaa saha |
toyamalpamivaadityah praaNaanaadaasyate sharaih || 33 ||

girim kuberasya gato~tha vaalayam


sabhaam gato vaa varuNasya raagyah |
asamshayam daasharatherna mokshyase
mahaadrumah kaalahato~shaneriva || 34 ||

|| iti ekavimshah sarga ||

sargam 22

seetaayaa vachanam shrutvaa parusham raakshasaadhipah |


pratyuvaacha tatah seetaam vipriyam priyadarshanaam || 1 ||

yathaa yathaa saantvayitaa vashyah streeNaam tathaa tathaa |


yathaa yathaa priyam vaktaa paribhootastathaa tathaa || 2 ||

samniyachChati me krodham tvayi kaamah samutthitah |


dravato maargamaasaadya hayaaniva susaarathih || 3 ||

vaamah kaamo manushyaaNaam yasminkila nibadhyate |


jane tasminstvanukroshah snehashcha kila jaayate || 4 ||

etasmaatkaaraNaanna taam ghatayaami varaanane |


vadhaarhaamavamaanaarhaam mithyaapravrajite rataam || 5 ||

parushaaNeeha vaakyaani yaani yaani braveeshi maam |


teshu teshu vadho yuktastava maithili daaruNah || 6 ||

evamuktvaa tu vaideheem raavaNo raakshasaadhipah |


krodhasanrambhasamyuktah seetaamuttaramabraveet || 7 ||

dvau maasau rakshitavyau me yo~vadhiste mayaa krutah |


tatah shayanamaaroha mama tvam varavarNini || 8 ||

dvaabhyaamoordhvam tu maasaabhyaam bhartaaram maamanichChateem |


mama tvaam praataraashaarthamaarabhamte mahaanase || 9 ||

taam tarjyamaanaam samprekshya raakshasendreNa jaanakeem |


devagandharvakanyaastaa vishedurvipulekshaNaah || 10 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 74
oshThaprakaarairaparaa netravaktraistathaa~paraah |
seetaamaashvaasayaamaasustarjitaam tena rakshasaa || 11 ||

taabhiraashvaasitaa seetaa raavaNam raakshasaadhipam |


uvaachaatmahitam vaakyam vruttashaunDeeryagarvitam || 12 ||

noonam na te janah kashchidasinnihshreyase sthitah |


nivaarayati yo na tvaam karmaNo~smaadvigarhitaat || 13 ||

maam hi dharmaatmanah patneem shacheemiva shacheepateh |


tvadanyastrishu lokeshu praarthayenmanasaapi kah || 14 ||

raakshasaadhama raamasya bhaaryaamamitatejasah |


uktavaanasi yatpaapam kva gatastasya mokshyase || 15 ||

yathaa druptashcha maatangah shashashcha sahitau vane |


tathaa dviradavadraamastvam neecha shashavatsmrutah || 16 ||

sa tvamikshvaakunaatham vai kshipanniha na lajjase |


chakshusho vishayam tasya na taavadupagachChasi || 17 ||

ime te nayane kroore viroope krushNapingaLe |


kshitau na patite kasmaanmaamanaarya nireekshitah || 18 ||

tasya dharmaatmanah patneem snushaam dasharathasya cha |


katham vyaaharato maam te na jihvaa paapa sheeryate || 19 ||

asandeshaattu raamasya tapasashchaanupaalanaat |


na tvaam kurmi dashagreeva bhasma bhasmaarhatejasaa || 20 ||

naapahartumaham shakyaa tasya raamasya dheematah |


vidhistava vadhaarthaaya vihito naatra samshayah || 21 ||

shooreNa dhanadabhraataa balaih samuditena cha |


apohya raamam kasmaaddhi daarachaauryam tvayaa krutam || 22 ||

seetaayaa vachanam shrutvaa raavaNo raakshasaadhipah |


vivrutya nayane kroore jaanakeemanvavaikshata || 23 ||

neelajeemootasankaasho mahaabhujashirodharah |
simhasattvagatih shreemaandeeptajihvogralochanah || 24 ||

chalaagramakuTah praamshushchitramaalyaanulepanah |
raktamaalyaambaradharah taptaangada vibhooshaNah || 25 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 75
shroNeesootreNa mahataa mekakena susanvrutah |
amrutotpaadanaddhena bhujageneva mandarah || 26 ||

taabhyaam sa paripoorNaabhyaam bhujaabhyaam raakshaseshvarah |


shushubhe~chalasankaashah shrungaabhyaamiva mandarah || 27 ||

taruNaadityavarNaabhyaam kunDalaabhyaam vibhooshitah |


raktapallava pushpaabhyaam ashokaabhyaamivaachalah || 28 ||

sa kalpavrukshapratimo vasanta iva moortimaan |


shmashaanachaityapratimo bhooshito~pi bhayankarah || 29 ||

avekshamaaNo vaideheem kopasanraktalochanah |


uvaacha raavaNah seetaam bhujanga iva nihshvasan || 30 ||
anayenaabhi sampannam arthaheenam anuvrate |
naashayaamyahamadya tvaam sooryah sandhyaamivaujasaa || 31 ||

ityuktvaa maithileem raajaa raavaNah shatruraavaNah |


sandidesha tatah sarvaa raakshaseerghoradarshanaah || 32 ||

ekaaksheemekakarNaam cha karNapraavaraNaam tathaa |


gokarNeem hastikarNeem cha lambakarNeemakarNikaam || 33 ||

hastipaadyashvapaadyau cha gopaadeem paadachoolikaam |


ekaaksheemekapaadeem cha pruthupaadeemapaadikaam || 34 ||

<-b>atimaatra shirogreevaamatimaatra kuchodareem |


atimaatraasyanetraam cha deerghajihvaamajihvikaam || 35 |

anaasikaam simhamukheem gomukheem sookareemukheem |


yathaa madvashagaa seetaa kshipram bhavati jaanakee || 36 ||

tathaa kuruta raakshasyah sarvaah kshipram sametya cha |


pratilomaanulomaishcha saamadaanaadibhedanaih || 37 ||

aavarjayata vaideheem danDasyodyamanena cha |


iti pratisamaadishya raakshasendrah punah punah || 38 ||

kaamamanyupareetaatmaa jaanakeem paryatarjayat |


upagamya tatah kshipram raakshasee dhaanyamaalinee || 39 ||

parishvajya dashagreevamidam vachanamabraveet |


mayaa kreeDa mahaaraajaseetayaa kim tavaanayaa || 40 ||

vivarNayaa krupaNayaa maanushyaa raakshaseshvara |


noonamasyaa mahaaraaja na divyaanbhogasattamaan || 41 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 76
vidadhaatyamarashreshThastava baahubalaarjitaan |
akaamaam kaamayaanasya shareeramupatapyate || 42 ||

icChanteem kaamayaanasya preetirbhavati shobhanaa |


evamuktastu raakshasyaa samutkshiptastato balee || 43 ||

prahasanmeghasankaasho raakshasah sa nyavartata |


prasthitah sa dashagreevah kampayanniva medineem |
jvaladbhaaskaravarNaabham pravivesha niveshanam || 44 ||

devagandharvakanyaashcha naagakanyaashcha sarvatah |


parivaarya dashagreevam vivishustadgruhottamam || 45 ||

sa maithileem dharmaparaamavasthitaam
pravepamaanaam paribhartsya raavaNah |
vihaaya seetaam madanena mohitah
svameva veshma pravivesha bhaasvaram || 46 ||

|| iti dvaavimshah sargah ||

sargam 23

ityuktvaa maithileem raajaa raavaNah shatruraavaNah |


sandishya cha tatah sarvaa raakshaseernirjagaama ha || 1 ||

nishkraante raakshasendre tu punarantahpuram gate |


raakshasye bheemaroopaastaah seetaam samabhidudruvuh || 2 ||

tatah seetaamupaagamya raakshasyah krodhamoorChitaah |


param parushayaa vaachaa vaideheem idamabruvan || 3 ||

paulastyasya varishThasya raavaNasya mahaatmanah |


dashagreevasya bhaaryaatvam seete na bahu manyase || 4 ||

tatastvekajaTaa naama raakshasee vaakyamabraveet |


aamantrya krodhataamraakshee seetaam karatalodareem || 5 ||

prajaapateenaam shaNNaam tu chaturtho yah prajaapatih |


maanaso brahmaNah putrah pulastya iti vishrutah || 6 ||

pulastyasya tu tejasvee maharshirmaanasah sutah |


naamnaa sa vishravaa naama prajaapatisamaprabhah || 7 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 77
tasya putro vishaalaakshi raavaNah shatruraavaNah |
tasya tvam raakshasendrasya bhaaryaa bhavitumarhasi || 8 ||

mayoktam chaarusarvaangi vaakyam kim naanumanyase |


tato harijaTaa naama raakshasee vaakyamabraveet || 9 ||

vivrUtya nayane kopaanmaarjaarasadrUshekshaNaa |


yena devaastrayastrimshaddevaraajashcha nirjitaah || 10 ||

tasya tvam raakshasendrasya bhaaryaa bhavitumarhasi |


tatastu praghasaa naama raakshasee krodhamoorChitaa || 11 ||

bhartsayantee tadaa ghoramidam vachanamabraveet |


veeryotsiktasya shoorasya sangraameshvanivartinah || 12 ||

balino veeryayuktasyaa bhaaryaatvam kim na lapsyase |


priyaam bahumataam bhaaryaam tyaktvaa raajaa mahaabalah || 13 ||

sarvaasaam cha mahaabhaagaam tvaamupaishyati raavaNah |


samrUddham streesahasreNa naanaaratnopashobhitam || 14 ||

antahpuram samutsrUjya tvaamupaishyati raavaNah |


anyaa tu vikaTaa naama raakshasee vaakyamabraveet || 15 ||

asakrUddevataa yuddhe naagagandharvadaanavaah |


nirjitaah samare yena sa te paarshvamupaagatah || 16 ||

tasya sarvasamrUddhasyaa raavaNasya mahaatmanah |


kimartham raakshasendrasya bhaaryaatvam nechChase~dhame || 17 ||

tatastu durmukhee naama raakshasee vaakyamabraceet |


yasya sooryo na tapati bheeto yasya cha maarutah || 18 ||

na vaati smaayataapaange kim tvam tasya na tishThasi |


pushpavrUshTim cha taravo mumuchuryasya vai bhayaat || 19 ||

shailaashcha subhrooh paaneeyam jaladaashcha yadechChati |


tasya nairutaraajasya raajaraajasya bhaamini |
kim tvam na kurushe buddhim bhaaryaarthe raavaNasya hi || 20 ||

saadhu te tattvato devi kathitam saadhu bhaamini |


grUhaaNa susmite vaakyamanyathaa na bhavishyasi || 21 ||

|| iti trayovimshah sargah ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 78
sargam 24

tatah seetaamupaagamya raakshasyo vikrutaananaah |


parusham parushaa naarya Ucustaam vaakyamapriyam || 1 ||

kim tvamantahpure seete sarvabhootamanohare |


mahaarhashayanopete na vaasamanumanyase || 2 ||

maanushee maanushasyaiva bhaaryaatvam bahumanyase |


pratyaahara mano raamaanna tvam jaatu bhavishyasi || 3 ||

trailokyavasubhoktaaram raavaNam raakshaseshvaram |


bhartaaramupasamgamya viharasva yathaasukham || 4 ||

maanushee maanusham tam tu raamamichChasi shobhane |


raajyaadbhraashTamasiddhaartham viklabam tvamanindite || 5 ||

raakshaseenaam vachah shrutvaa seetaa padmanibhekshaNaa |


netraabhyaamashrupoorNaabhyaamidam vachanamabraveet || 6 ||

yadidam lokavidvishTamudaaharatha samgataah |


naitanmanasi vaakyam me kilbisham pratibhaati vah || 7 ||

na maanushee raakshasasya bhaaryaa bhavitumarhati |


kaamam khaadata maam sarvaa na karishyaami vo vachah || 8 ||

deeno vaa raajyaheeno vaa yo me bhartaa sa me guruh |


tam nityamanuraktaasmi yathaa sooryam suvarchalaa || 9 ||

yathaa shacee mahaabhaagaa shakram samupatishThati |


arundhatee vasishTham cha rohiNee shashinam yathaa || 10 ||

lopaamudraa yathaagastyam sukanyaacyavanam yathaa |


saavitree satyavantam cha kapilam shreematee yathaa || 11 ||

saudaasam madayanteeva keshinee sagaram yathaa |


naishadham damayanteeva bhaimee patimanuvrataa || 12 ||

tathaahamikshvaakuvaram raamam patimanuvrataa |


seetaayaa vachanam shrutvaa raakshasyah krodhamoorchitaah || 13 ||

bhartsayanti sma parushairvaakyai raavaNacoditaah |


avaleenah sa nirvaakyo hanumaan shimshupaadrume || 14 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 79
seetaam samtarjayanteestaa raakshaseerashruNot kapih |
taamabhikramya samkruddaa vepamaanaam samantatah || 15 ||

bhrusham samlilihurdeeptaan pralambaan dashanachChhadaan |


Uchushcha paramakruddhaah pragruhyaashu parashvadhaan || 16 ||

neyamarhati bhartaaram raavaNam raakshasaadhipam |


sambhartsyamaanaa bheemaabhee raakshaseebhirvaraananaa || 17 ||

sa baashpamapamaarjantee shimshupaam taamupaagamat |


tatastaam shimshupaam seetaa raakshaseebhih samaavrutaa || 18 ||

abhigamya vishaalaakshee tasthau shokapariplutaa |


taam krushaam deenavadanaam malinaambaradhaariNeem || 19 ||

bhartsayaamchakrire seetaam raakshasyastaam samantatah |


tatastaam vinataa naama raakshasee bheemadarshanaa || 20 ||

abraveetkupitaakaaraa karaaLaa nirNatodaree |


seete paryaaptametaavadbhartuh sneho nidarshitah || 21 ||

sarvaatraatikrutam bhadre vyasanaayopakalpate |


paritushTaasmi bhadram te maanushaste kruto vidhih || 22 ||

mamaati tu vachah pathyam bruvantyaah kuru maithili |


raavaNam bhaja bhartaaram bhartaaram sarvarakshasaam || 23 ||

vikraantam roopavantam cha sureshamiva vaasavam |


dakshiNam tyaagasheelam cha sarvasya priyadarshanam || 24 ||

maanusham krupaNam raamam tyaktvaa raavaNamaashraya |


divyaangaraagaa vaidehi divyaabharaNabhooshitaa || 25 ||

adyaprabhrutih sarveshaam lokaanaameeshvaree bhava |


agneh svaahaa yathaa devee shacheevendrasya shobhane || 26 ||

kim te raameNa vaidehi krupaNena gataayushaa |


etaduktam cha me vaakyam yadi tvam na karishyasi || 27 ||

asminmuhoorte sarvaastvaam bhakshayishyaamahe vayam |


anyaa tu vikaTaa naama lambamaanapayodharaa || 28 ||

abraveetkupitaa seetaam mushTimudyamya garjatee |


bahoonyapriyaroopaaNi vachanaani sudurmate || 29 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 80
anukroshaanmarudutvaachcha soDhaani tava maithili |
na cha nah kurushe vaakyam hitam kaalapurahsaram || 30 ||

aaneetaasi samudrasya paaramanyairduraasadam |


raavaNaantahpuram ghoram pravishTaa chaasi maithili || 31 ||

raavaNasya gruhe ruddhaamasmaabhistu surakshitaam |


na tvaam shaktah paritraatumapi saakshaatpurandarah || 32 ||

kurushva hitavaadinyaa vachanam mama maithili |


alamashruprapaatena tyaja shokamanarthakam || 33 ||

bhaja preetim cha harsham cha tyajaitaam nityadainyataam |


seete raakshasaraajena saha kreeDa yathaasukham || 34 ||

jaanaasi hi yathaa bheeru streeNaam yauvanamadhruvam |


yaavanna te vyatikraamettaavatsukhamavaapnuhi || 35 ||

udyaanaani cha ramyaaNi parvatopavanaani cha |


saha raakshasaraajena chara tvam madirekshaNe || 36 ||

streesahasraaNi te sapta vashe sthaasyanti sundari |


raavaNam bhaja bhartaaram bhartaaram sarvarakshasaam || 37 ||

utpaaTya vaa te hrudayam bhakshayishyaami maithili |


yadi me vyaahrutam vaakyam na yathaavatkarishyasi || 38 ||

tatashchaNDodaree naama raakshasee krodhamUrChitaa |


bhraamayantee mahacCoolamidam vachanamabraveet || 39 ||

imaam hariNalolaaksheem traasotkampipayodharaam |


raavaNena hrutaam drushTvaa dauhrudo me mahaanabhoot || 40 ||

yakrutlpeeha mathotpeeDam hrudayam cha sabandhanam |


antraaNyapi tathaa sheersham khaadeyamiti me matih || 41 ||

tatastu praghasaa naama raakshasee vaakyamabraveet |


kanThamasyaa nrushamsaayaah peeDayaama kimaasyate || 42 ||

nivedyataam tato raagye maanushee saa mruteti ha |


naatra kashchana sandehah khaadateti sa vakshyati || 43 ||

tatastvajaamukhee naama raakshasee vaakyamabraveet |


vishasyemaam tatah sarvaah samaan kuruta peelukaan || 44 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 81
vibhajaama tatah sarvaa vivaado me na rochate |
peyamaaneeyataam kshipram maalyam cha vividham bahu || 45 ||

tatah shoorpaNakhaa naama raakshasee vaakyamabraveet |


ajaamukhyaa yaduktam hi tadeva mama rochate || 46 ||

suraa chaaneeyataam kshipram sarvashokavinaashinee |


maanusham maam samaasvaadya nrutyaamo~tha nikumbhilaam || 47 ||

evam sambhartsyamaanaa saa seetaa surasutopamaa |


raakshaseebhih sughoraabhirdhairyamutsrujya roditi || 48 ||

|| iti chaturvimshah sargah ||

sargam 25

tathaa taasaam vadanteenaam parushan daaruNam bahu |


raakshaseenaam saumyaanaam ruroda janakaatmajaa || 1 ||

evamuktaa tu vaidehee raakshaseebhirmanasvinee |


uvaacha paramatrastaa baashpagadgadayaa giraa || 2 ||

na maanushee raakshasasya bhaaryaa bhavitumarhati |


kaamam khaadata maam sarvaa na karishyaami vo vachah || 3 ||

saa raakshasee madhyagataa seetaa surasutopamaa |


na sharma lebhe duhkhaartaa raavaNena cha tarjitaa || 4 ||

vepate smaadhikam seetaa vishanteevaangamaatmanah |


vane yoothaparibhrashTaa mrugee kokairivaarditaa || 5 ||

saa tvashokasya vipulaam shaakhaamaalambya pushpitaam |


chintayaamaasa shokena bhartaaram bhagnamaanasaa || 6 ||

saa snaapayantee vipulau stanau netrajalasravaih |


chintayantee na shokasya tadaa~ntamadhigachChati || 7 ||

saa vepamaanaa patitaa pravaate kadaLee yathaa |


raakshaseenaam bhayatrastaa vivarNavadanaa~bhavat || 8 ||

tasyaa saa deerghavipulaa vepantyaah seetayaa tadaa |


dadrushe kampinee veNee vyaaleeva parisarpatee || 9 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 82
saa nihshvasantee duhkhaartaa shokopahatachetanaa |
aartaa vyasrujadashrooNi maithilee vilalaapa ha || 10 ||

haa raameti cha duhkhaartaa punarhaa lakshmaNeti cha |


haa shvashru mama kausalye haa sumitreti bhaamini || 11 ||

lokapravaadah satyo~yam panDitaih samudaahrutah |


akaale durlabho mrutyuh striyaa vaa purushasya vaa || 12 ||

yatraahamevam krooraabhee raakshaseebhirihaarditaa |


jeevaami heenaa raameNa muhoortamapi duhkhitaa || 13 ||

eshaa~lpapuNyaa krupaNaa vinashishyaamyanaathavat |


samudramadhye nau poorNaa vaayuvegairivaahataa || 14 ||

bhartaaram tamapashyantee raakshaseevashamaagataa |


seedaami khalu shokena koolam toyahatam yathaa || 15 ||

tam padmadaLapatraaksham simhavikraantagaaminam |


dhanyaah pashyanti me naatham krutagyam priyavaadinam || 16 ||

sarvathaa tena heenaayaa raameNa viditaatmanaa |


teekshNam vishamivaasvaadya durlabham mama jeevitam || 17 ||

keedrusham tu mayaa paapam puraa janmaantare krutam |


yenedam praapyate duhkham mayaa ghoram sudaaruNam || 18 ||

jeevitam tyaktumichChaami shokena mahataa vrutaa |


raakshaseebhishcha rakshantyaa raamo naasaadyate mayaa || 19 ||

dhigastu khalu maanushyam dhigastu paravashyataam |


na shakyam yatparityaktum aatmachChandena jeevitam || 20 ||

|| iti pamchavimsha sargah ||

sargam 26

prasaktaashrumukheetyevam bruvantee janakaatmajaa |


adhomukhamukhee baalaa vilaptumupachakrame || 1 ||

unmatteva pramatteva bhraantachitteva shochatee |


upaavruttaa kishoreeva viveshTantee maheetale || 2 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 83
raaghavasyaapramattasya rakshasaa kaamaroopiNaa |
raavaNena pramathyaahamaaneetaa kroshatee balaat || 3 ||

raakshasee vashamaapannaa bhartyamaanaa sudaaruNam |


chintayantee suduhkhaartaa naaham jeevitumutsahe || 4 ||

na hi me jeevitenaartho naivaarthairna cha bhooshaNaih |


vasantyaa raakshasee madhye vinaa raamam mahaaratham || 5 ||

ashmasaaramidam noonamatha~vaapyajaraamaram |
hrudayam mama yenedam na duhkhenaavasheeryate || 6 ||

dhinmaamanaaryaamasateem yaaham tena vinaa krutaa |


muhoortamapi rakshaami jeevitam paapajeevitaa || 7 ||

charaNenaapi savyena na sprusheyam nishaacharam |


raavaNam kim punaraham kaamayeyam vigarhitam || 8 ||

pratyaakhyaatam na jaanaati naatmaanam naatmanah kulam |


yo nrushansa svabhaavena maam praarthayitumichChati || 9 ||

Chinnaa bhinnaa vibhaktaa vaa deepte vaagnau pradeepitaa |


raavaNam nopatishTheyam kim pralaapena vashchiram || 10 ||

khyaatah praajjah krutajjashcha saanukroshashcha raaghavah |


sadvrutto niranukroshah shanke madbhaagyasankshayaat || 11 ||

raakshasaanaam janasthaane sahasraaNi chaturdasha |


yenaikena nirastaani sa maam kim naabhipadyate || 12 ||

niruddhaa raavaNenaaham alpaveeryeNa rakshasaa |


samarthah khalu me bhartaa raavaNam hantumaahave || 13 ||

viraadho danDakaaraNye yena raakshasapungavah |


raNe raameNa nihatah sa maam kim naabhipadyate || 14 ||

kaamam madhye samudrasya lankeyam dushpradharshaNaa |


na tu raaghavabaaNaanaam gatirodhee ha vidyate || 15 ||

kim nu tatkaaraNam yena raamo druDhaparaakramah |


rakshasaapahrutaam bhaaryaamishTaam naabhyavapadyate || 16 ||

ihasthaam maam na jaaneete shanke lakshmaNapoorvajah |


jaanannapi hi tejasvee dharshaNaam marshayishyati || 17 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 84
hruteti yo~dhigatvaa maam raaghavaaya nivedayet |
grudhraraajo~pi sa raNe raavaNena nipaatitah || 18 ||

krutam karma mahattena maam tadaabhyavapadyataa |


tishThataa raavaNadvandve vruddhenaapi jaTaayushaa || 19 ||

yadi maamiha jaaneeyaadvartamaanaam sa raaghavah |


adya baaNairabhikruddhah kuryaallokamaraakshasam || 20 ||

nirdaheccha pureem lankaam shoshayechcha mahodadhim |


raavaNasya cha neechasya keertim naama cha naashayet || 21 ||

tato nihatanathaanaam raakshaseenaam gruhe gruhe |


yathaahamevam rudatee tathaa bhooyo na samshayah || 22 ||

anvishya rakshasaam lankaam kuryaadraamah salakshmaNah |


na hi taabhyaam ripurdrushTo muhootamapi jeevati || 23 ||

chitaa dhoomaakulapathaa grudhramanDalasankulaa |


achireNa tu lankeyam shmashaanasadrushee bhavet || 24 ||

achireNaiva kaalena praapsyaamyeva manoratham |


dushprasthaano~yamaakhyaati sarveshaam vo viparyayam || 25 ||

yaadrushaani tu drushyante lankaayaamashubhaani vai |


achireNaiva kaalena bhavishyati hataprabhaa || 26 ||

noonam lankaa hate paape raavaNe raakshasaadhame |


shosham yaasyati durdharshaa pramadaa vidhavaa yathaa || 27 ||

puNyotsavasamruddhaa cha nashTabhartree saraakshasaa |


bhavishyati puree lankaa nashTabhartree yathaa~nganaa || 28 ||

noonam raakshasakanyaanaam rudanteenaam gruhe gruhe |


shroshyaami na chiraadeva duhkhaartaanaam iha dhvanim || 29 ||

saandhakaaraa hatadyotaa hataraakshasapungavaa |


bhavishyati puree lankaa nirdagdhaa raamasaayakaih || 30 ||

yadi naama sa shooro maam raamo raktaantalochanah |


jaaneeyaadvartamaanaam hi raavaNasya niveshane || 31 ||

anena tu nrushansena raavaNenaadhamena me |


samayo yastu nirdishTastasya kaalo~yamaagatah || 32 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 85
akaaryam ye na jaananti nairutaah paapakaariNah |
adharmaattu mahotpaato bhavishyati hi saampratam || 33 ||

naite dharmam vijaananti raakshasaah pishitaashanaah |


dhruvam maam praataraashaarthe raakshasah kalpayishyati || 34 ||

saaham katham karishyaami tam vinaa priyadarshanam |


raamam raktaanta nayanam apashyantee suduhkhitaa || 35 ||

yadi kashchitpradaataa me vishasyaadya bhavediha |


kshipram vaivasvatam devam pashyeyam patinaa vinaa || 36 ||

naajaanaajjeevateem raamah sa maam lakshmaNapoorvajah |


jaanantau tau na kuryaataam norvyaam hi mama maargaNam || 37 ||

noonam mamaiva shokena sa veero lakshmaNaagrajah |


devalokamito yaatastyaktvaa deham maheetale || 38 ||

dhanyaa devaah sagandharvaah siddhaashcha paramarshayah |


mama pashyanti ye naatham raamam raajeevalochanam || 39 ||

athavaa na hi tasyaarthe dharmakaamasya dheematah |


mayaa raamasya raajarsherbhaaryayaa paramaatmanah || 40 ||

drushyamaane bhavetpreetah sauhrudam naastyapashyatah |


naashayanti krutaghraastu na raamo naashayishyati || 41 ||

kim vaa mayyaguNaah kechitkim vaa bhaagyakshayo mama |


yaaham seetaa varaarheNa heenaa raameNa bhaaminee || 42 ||

shreyo me jeevitaanmartum viheenaa yaa mahaatmanaa |


raamaadaklishTa chaaritraachChooraachChatru nibarhaNaat || 43 ||

athavaa nyastashastrau tau vane moolaphalaashinau |


bhraatarau hi narashreshThau samvruttou vanagocharau || 44 ||

athavaa raakshasendreNa raavaNena duraatmanaa |


Chadmanaa ghaatitau shoorau bhraatarau raamalakshmaNau || 45 ||

saa~hamevam gate kaale martumichChaami sarvathaa |


na cha me vihito mrutyurasminduhkhe~pi vartati || 46 ||

dhanyaah khalu mahaatmaano munayah tyakta kilbishaah |


jitaatmaano mahaabhaagaa yeshaam na stah priyaapriye || 47 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 86
priyaanna sambhavedduhkhamapriyaadadhikam bhayam |
taabhyaam hi ye viyujyante namasteshaam mahaatmanaam || 48 ||

saa~ham tyaktaa priyaarheNa raameNa viditaatmanaa |


praaNaanstyakshyaami paapasya raavaNasya gataa vasham || 49 ||

|| iti shaDvimshah sargah ||

sargam 27

ityuktaah seetayaa ghoran raakshasyah krodhamoorChitaah |


kaashchijjagmustadaakhyaatum raavaNasya tarasvinah || 1 ||

tatah seetaamupaagamya raakshasyo ghoradarshanaah |


punah parushamekaartham anarthaartham athaabruvan || 2 ||

adyedaaneem tavaanaarye seete paapavinashyate |


raakshasyo bhakshayishyanti maamsametadyathaasukham || 3 ||

seetaam taabhiranaaryaabhirdrushTvaa santarjitaam tadaa |


raakshasee trijaTaavruddhaa shayaanaa vaakyamabraveet || 4 ||

aatmaanam khaadataanaaryaa na seetaam bhakshayishyatha |


janakasya sutaamishTaam snushaam dasharathasya cha || 5 ||

svapno hyadya mayaa drushTo daaruNo romaharshaNah |


raakshasaanaamabhaavaaya bharturasyaa bhavaaya cha || 6 ||

evamuktaastrijaTayaa raakshasyah krodhamoorChitaah |


sarvaa evaabruvanbheetaastrijaTaam taamidam vachah || 7 ||

kathayasva tvayaa drushTah svapne~yan keedrusho nishi |


taasaam tu vachanam shrutvaa raakshaseenaam mukhodgatam || 8 ||

uvaacha vachanam kaale trijaTaasvapnasamshritam |


gajadantamayeem divyaam shibikaamantarikshagaam || 9 ||

yuktaam hamsasahasreNa svayamaasthaaya raaghavah |


shuklamaalyaambaradharo lakshmaNena sahaagatah || 10 ||

svapne chaadya mayaa drushTaa seetaa shuklaambaraavrutaa |


saagareNa parikshiptam shvetaparvatamaasthitaa || 11 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 87
raameNa sangataa seetaa bhaaskareNa prabhaa yathaa |
raaghavashcha mayaa drushTashchaturdantam mahaagajam || 12 ||

aarooDhah shailasankaasham chachaara sahalakshmaNah |


tatastau narashaardoolau deepyamaanau svatejasaa || 13 ||

shuklamaalyaambaradharau jaanakeem paryupasthitau |


tatastasya nagasyaagre aakaashasthasya damtinah || 14 ||

bhartraa parigruheetasya jaanakee skandhamaashritaa |


bharturankaatsamutpatya tatah kamalalochanaa || 15 ||

chandrasooryau mayaa drushTaa paaNibhyaam parimaarjatee |


tatastaabhyaam kumaaraabhyaamaasthitah sa gajottamah || 16 ||

seetayaa cha vishaalaakshyaa lankaayaa upari sthitah |


paanDurarshabhayuktena rathenaashTayujaa svayam || 17 ||

ihopayaatah kaakutsthah seetayaa saha bhaaryayaa |


lakshmaNena saha bhraatraa seetyayaa saha veeryavaan || 18 ||

aaruhya pushpakam divyam vimaanam sooryasannibham |


uttaraam dishamaalokya jagaama purushottamah || 19 ||

evam svapne mayaa drushTo raamo vishNuparaakramah |


lakshmaNena saha bhraatraa seetayaa saha raaghavah || 20 ||

na hi raamo mahaatejaah shakyo jetum suraasuraih |


raakshasairvaa~pi chaanyairvaa svargah paapanairiva || 21 ||

raavaNashcha mayaa drushTah kshitou tailasamudritah |


raktavaasaah pivanmattah karaveerakrutasrajah || 22 ||

vimaanaatpushpakaadya raavaNah patito bhuvi |


krushyamaanah striyaa drushTo muNDAh krushNaambarah punah || 23 ||

rathena kharayuktena raktamaalyaanulepanah |


pibamstailam hasannrutyan bhraantachittaakulendriya || 24 ||

gardabhena yayou sheeghram dakshiNaam dishamaasthitah |


punareva mayaa drushTo raavaNo raakshaseshvara || 25 ||

patito~vaakChiraa bhoomou gardabhaadbhayamohitah |


sahasotthaaya sambhraanto bhayaarto madavihvalah || 26 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 88
unmatta iva digvaasaa durvaakyaam pralanmuhuh |
durgandha duhsaham ghoram timiram narakopamam || 27 ||

malapanka pravishyaasu mannastatra sa raavaNah |


kaNThe baddhvaa dashagreevam pramadaa raktavaasinee || 28 ||

kaaLee kardamaliptaangee disham yaamyaam prakarshati |


evam tatra mayaa drushTah kumbhakarNo nishaacharah || 29 ||

raavaNasya sutaah sarve muNdaastailasamukshitaah |


varaaheNa dashagreevah shimshumaareNa chendrajit || 30 ||

ushTreNa kumbhakarNashcha prayaato dakshiNaam disham |


ekastatra mayaa drushTah shvetacChatro vibheeshaNah || 31 ||

shuklamaalyaambaradharah shuklagandhaanulepanah |
shankha dundubhi nirghoshaih nruttageetaih alankrutah || 32 ||

aaruhya shailasankaasham meghastanitanihsvayam |


chaturdanta gajam divyamaaste tatra vibheeshaNah || 33 ||

chaturbhih sachivaih saardham vaihaaya samupasthitah |


samaajashra mayaa drushTo geetavaaditranihsvanah || 34 ||

pibataam raktamaalyaanaam rakshasaam rakktavaasasaam |


lankaa cheyam puree ramyaa savaajirathakunjaraa || 35 ||

saagare patitaa drushTaa bhagnagopuratoraNaa |


peetvaa tailam pranruttaashcha prahasantyo mahaasvanaah || 37 ||

lankaayaam bhasmarookshaayaam pravishTaa raakshasatriyah |


kumbhakarNaadayashcheme sarve raakshasapungavaah || 38 ||

raktam nivasanam gruhya pravishTaa gomayahrade |


apagachChata nashyadhvam seetaamaapah sa raaghavah || 39 ||

ghaatayetparamaamarshee sarvaih saardham hi raakshasaih |


priyaam bahumataam bhaaryaam vanavaasamanuvrataam || 40 ||

bhartsitaam tarjitaam vaa~pi naanumamsyati raaghavah |


tadalam krooravaakyairvah saantvamevaabhidheeyataam || 41 ||

abhiyaachaama vaideheem etaddhi mama rochate |


yasyaamevam vidhah svapno duhkhitaayaam pradrushyate || 42 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 89
saa duhkhairvividhairmuktaa priyam praapnotyanuttamam |
bhartsitaamapi yaachadhvam raakshasyah kim vivakshayaa || 43 ||

raaghavaaddhi bhayam ghoram raakshasaanaam upasthitam |


praNipaata prasannaa hi maithilee janakaatmajaa || 44 ||

alameshaa paritraatum raakshasyo mahato bhayaat |


api chaasyaa vishaalaakshyaa na kinchidupalakshaye || 45 ||

viroopamapi chaangeshu susookshmamapi lakshmaNam |


Chaayaa vaiguNya maatram tu shanke duhkhamupasthitam || 46 ||

aduhkhaarhaamimaam deveem vaihaayasamupasthitaam |


arthasiddhim tu vaidehyaah pashyaamyahamupasthitaam || 47 ||

raakshasendravinaasham cha vijayam raaghavasya cha |


nimittabhootametattu shrotumasyaa mahatpriyam || 48 ||

drushyate cha sphurachchakshuh padmapatramivaayatam |


eeshachcha hrushito vaasyaa dakshiNaayaa hyadakshiNah |
akasmaadeva vaidehyaa baahurekah prakampate || 49 ||

kareNuhastapratimah savyashchoruranuttamah |
vepamaanah soochayati raaghavam puratah sthitam || 50 ||

pakshee cha shaakhaa nilayam pravishTah


punah punashchottamasaantvavaadee |
susvaagataam vaachamudeerayaanah
punah punashchodayateeva hrushTah || 51 ||

|| iti saptavimshah sargah ||

sargam 28

saa raakshasendrasya vacho nishamya


tadraavaNasyaa priyamapriyaartaa |
seetaa vitatraasa yathaa vanaante
simhaabhipannaa gajaraajakanyaa || 1 ||

saa raakshasee madhyagataa cha bheeruh


vaagbhirbhrusham raavaNatarjitaa cha |
kaantaaramadhye vijane visrushTaa
baaleva kanyaa vilalaapa seetaa | 2 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 90
satyam batedam pravadanti loke
naakaalamrutyurbhavateeti santah |
yatraahamevam paribhartsyamaanaa
jeevaami kim chitkshaNamapyapuNyaa || 3 ||

sukhaadviheenam bahuduhkhapoorNam
idam tu noonam hrudayam sthiram me |
videeryate yanna sahasradhaa~dya
vajraahatam shrungamivaachalasya || 4 ||

naivaasti dosho mama noonamatra


vadhyaaham asyaa priyadarshanasya |
bhaavam na chaasyaaham anupradaatum
alam dvijo mantramivaadvijaaya || 5 ||

noonam mamaangaanyachiraadanaaryah
shastraih shitaishChetsyati raakshasendrah |
tasminnanaagachChati lokanaathe
garbhasthajantoriva shalyakruntah || 6 ||

duhkham batedam mama duhkhitaayaa


maasau chiraayaabhigamishyato dvau
baddhasya vadhyasya yathaa nishaante
raajaaparaadhaadiva taskarasya || 7 ||

haa raama haa lakshmaNa haa sumitre


haa raama maatah saha me jananyaa |
eshaa vipadyaamyahamalpabhaagyaa
mahaarNave nauriva mooDha vaataa || 8 ||

tarasvinau dhaarayataa mrugasya


sattvena roopam manujendraputrau |
noonam vishastau mama kaaraNaattau
sinharshabhau dvaaviva vaidyutena || 9 ||

noonam sa kaalo mrugaroopadhaaree


maamalpabhaagyaam lulubhe tadaaneem |
yatraaryaputram visasarja mooDhaa
raamaanujam lakshmaNapoorvakam cha || 10 ||

haa raama satyavrata deerghavaaho


haa poorNachandrapratimaanavaktra |
haa jeevalokasya hitah priyashcha
vadhyaam na maam vetsi hi raakshasaanaam || 11 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 91
ananyadevatvamiyam kshamaa cha
bhoomau cha shayyaa niyamashcha dharme |
pativrataatvam viphalam mamedam
krutam krutaghneshviva maanushaaNaam || 12 ||

mogho hi dharmashcharito mamaa~yam


tathaikapatneetvamidam nirartham |
yaa tvaam na pashyaami krushaa vivarNaa
heenaa tvayaa sangamane niraashaa || 13 ||

piturnirdesham niyamena krutvaa


vanaannivruttashcharitavratashcha |
streebhistu manye vipulekshaNaabhih
sanransyase veetabhayah krutaarthah || 14 ||

aham tu raama tvayi jaatakaamaa


chiram vinaashaaya nibaddhabhaavaa |
mogham charitvaatha tapovratam cha
tyakshyaami dhigjeevitam alpabhaagyaa || 15 ||

saa jeevitam kshipramaham tyajeyam


visheNa shastreNa shitena vaapi |
vishasya daataa na tu me~sti kashchit
Chastrasya vaa veshmani raakshasasya || 16 ||

iteeva devee bahudhaa vilapya


sarvaatmanaa raamamanusmarantee |
pravepamaanaa parishushkavaktraa
nagottamam pushpitamaasasaada || 17 ||

shokaabhitaptaa bahudhaa vichintya


seetaa~tha veNyudgrathanam gruheetvaa |
udbadhya veNyudgrathanena sheeghram
aham gamishyaami yamasya moolam || 18 ||

upasthitaa saa mrudursarvagaatree


shaakhaam gruheetvaatha nagasya tasya |
tasyaastu raamam pravichintayantyaa
raamaanujam svam cha kulam shubhaangyaah || 19 ||

shokaanimittaani tadaa bahooni


dhairyaarjitaani pravaraaNi loke |
praadurnimittaani tadaa babhoovuh
puraapi siddhaanyupalakshitaani || 20 ||

|| iti ashTaavimshah sargah ||


Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 92
sargam 29

tathaagataam taam vyathitaamaninditaam


vyapetaharshaam parideenamaanasaam |
shubhaam nimittaani shubhaani bhejire
naram shriyaa jushTamivopajeevinah || 1 ||

tasyaah shubham vaamamaraalapakshma


raajeevrutam krushNavishaalashuklam |
praaspandataikam nayanam sukeshyaa
meenaahatam padmamivaabhitaamram || 2 ||

bhujashcha chaarvanchitapeenavruttah
paraardhya kaalaaguruchandanaarhah |
anuttamenaadhyushitah priyeNa
chireNa vaamah samavepataashu || 3 ||

gajendrahastapratimashcha peenah
tayordvayoh sanhatayoh sujaatah |
praspandamaanah punaroorurasyaa
raamam purastaatsthitamaachachakshe || 4 ||

shubham punarhemasamaanavarNam
eeshadrajodhvastamivaamalaakshyaah |
vaasah sthitaayaah shikharaagradatyaah
kim chitparisransata chaarugaatryaah || 5 ||

etairnimittairaparaishcha subhrooh
sambodhitaa praagapi saadhusiddhaih |
vaataatapaklaantamiva pranashTam
varsheNa beejam pratisanjaharsha || 6 ||

tasyaah punarbimbaphalaadharoshTham
svakshibhru keshaantamaraalapakshma |
vaktram babhaase sitashukladamshTram
raahormukhaachchandra iva pramuktah || 7 ||

saa veetashokaa vyapaneetatandree


shaantajvaraa harshavibuddhasattvaa |
ashobhataaryaa vadanena shukle
sheetaamshunaa raatririvoditena || 8 ||

|| iti ekonavimshah sargah ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 93
sargam 30

hanumaanapi vikraantah sarvam shushraava tattvatah |


seetaayaastrijaTaayaashcha raakshaseenaam cha tarjanam || 1 ||

avekshamaaNastaam deveem devataam iva nandane |


tato bahuvidhaam chintaam chintayaamaasa vaanarah || 2 ||

yaam kapeenaam sahasraaNi subahoonyayutaani cha |


dikshu sarvaasu maargante seyamaasaaditaa mayaa || 3 ||

chaareNa tu suyuktena shatroh shaktimavekshitaa |


gooDhena charataa taavadavekshitamidam mayaa || 4 ||

raakshasaanaam visheshashcha puree cheyamavekshitaa |


raakshasaadhipaterasya prabhaavo raavaNasya cha || 5 ||

yuktam tasyaaprameyasya sarvasattvadayaavatah |


samaashvaasayitum bhaaryaam patidarshanakaankshiNeem || 6 ||

ahamaashvaasayaamyenaam poorNachandranibhaananaam |
adrushTaduhkhaam duhkhasya na hyantamadhigachChateem || 7 ||

yadi hyahamimaam deveem shokopahatachetanaam |


anaashvaasya gamishyaami doshavadgamanam bhavet || 8 ||

gate hi mayi tatreyam raajaputree yashasvinee |


paritraaNamavindantee jaanakee jeevitam tyajet || 9 ||

mayaa cha sa mahaabaahuh poorNachandranibhaananah |


samaashvaasayitum nyaayyah seetaadarshanalaalasah || 10 ||

nishaachareeNaam pratyakshamakshamam chaabhibhaashaNam |


katham nu khalu kartavyamidam kruchChra gato hyaham || 11 ||

anena raatrishesheNa yadi naashvaasyate mayaa |


sarvathaa naasti sandehah parityakshyati jeevitam || 12 ||

raamashcha yadi pruchChenmaam kim maam seetaa~braveedvachah |


kimaham tam pratibrooyaamasambhaashya sumadhyamaam || 13 ||

seetaasandesharahitam maamitastvarayaa gatam |


nirdahedapi kaakutsthah kruddhasteevreNa chakshushaa || 14 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 94
yadi chedyojayishyaami bhartaaram raamakaaraNaat |
vyarthamaagamanam tasya sasainyasya bhavishyati || 15 ||

antaram tvahamaasaadya raakshaseenaamiha sthitah |


shanairaashvaasayishyaami santaapabahulaamimaam || 16 ||

aham hyatitanushchaiva vanarashcha visheshatah |


vaacham chodaaharishyaami maanusheemiha samskrutaam || 17 ||

yadi vaacham pradaasyaami dvijaatiriva samskrutaam |


raavaNam manyamaanaa maam seetaa bheetaa bhavishyati || 18 ||

vaanarasya vishesheNa katham syaadabhibhaashaNam |


avashyameva vaktavyam maanusham vaakyamarthavat || 19 ||

mayaa saantvayitum shakyaa naanyatheyamaninditaa |


seyamaalokya me roopam jaanakee bhaashitam tathaa || 20 ||

rakshobhistraasitaa poorvam bhooyastraasam gamishyati |


tato jaataparitraasaa shabdam kuryaanmanasvinee || 21 ||

jaanamaanaa vishaalaakshee raavaNam kaamaroopiNam |


seetayaa cha krUte shabde sahasaa raakshaseegaNah || 22 ||

naanaapraharaNo ghorah sameyaadantakopamah |


tato maam samparikshipya sarvato vikrutaananaah || 23 ||

vadhe cha grahaNe chaiva kuryuryatnam yathaabalam |


gruhya shaakhaah prashaakhaashcha skandhaamshchottamashaakhinaam || 24 ||

drUshTvaa viparidhaavantam bhaveyurbhayashankitaah |


mama roopam cha samprekshya vanam vicharato mahat || 25 ||

raakshasyo bhayavitrastaa bhaveyurvikrUtaananaah |


tatah kuryuh samaahvaanam raakshasyo rakshasaam api || 26 ||

raakshasendraniyuktaanaam raakshasendraniveshane |
te shoolasharanistrimsha vividhaayudhapaaNayah || 27 ||

aapateyurvimarde~sminvegenodvignakaariNah |
samruddhastaistu parito vidhamanrakshasaam balam || 28 ||

shaknuyaam na tu sampraaptum param paaram mahodadheh |


maam vaa grUhNeeyuraaplutya bahavah sheeghrakaariNah || 29 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 95
syaadiyam chaagruheetaarthaa mama cha grahaNam bhavet |
hinsaabhiruchayo hinsyurimaam vaa janakaatmajaam || 30 ||

vipannam syaattatah kaaryam raamasugreevayoridam |


uddeshe nashTamaarge~sminraakshasaih parivaarite || 31 ||

saagareNa parikshipte gupte vasati jaanakee |


vishaste vaa gruheete vaa rakshobhirmayi samyuge || 32 ||

naanyam pashyaami raamasya sahaayam kaaryasaadhane |


vimrushamshcha na pashyaami yo hate mayi vaanarah || 33 ||

shatayojanavisteerNam langhayeta mahodadhim |


kaamam hantum samartho~smi sahasraaNyapi rakshasaam || 34 ||

na tu shakshyaami sampraaptum param paaram mahodadheh |


asatyaani cha yuddhaani samshayo me na rochate || 35 ||

kashcha nihsamshayam kaaryam kuryaatpraagyah sasamshayam |


praaNatyaagashcha vaidehyaa bhavedanabhibhaashaNe || 36 ||

esha dosho mahaanhi syaanmama seetaabhibhaashaNe |


bhootaashchaarthaa vinashyanti deshakaalavirodhitaah || 37 ||

viklavam dootamaasaadya tamah sooryodaye yathaa |


arthaanarthaantare buddhirnishchitaapi na shobhate || 38 ||

ghaatayanti hi kaaryaaNi dootaah panDitamaaninah |


na vinashyetkatham kaaryam vaiklavyam na katham bhavet || 39 ||

langhanam cha samudrasya katham nu na vruthaa bhavet |


katham nu khalu vaakyam me shruNuyaannodvijeta cha || 40 ||

iti sancintya hanumaamshchakaara matimaanmatim |


raamamaklishTakarmaaNam svabandhumanukeertayam || 41 ||

nainaamudvejayishyaami tadbandhugatamaanasaam |
ikshvaakooNaam varishThasya raamasya viditaatmanah || 42 ||

shubhaani dharmayuktaani vachanaani samarpayam |


shraavayishyaami sarvaaNi madhuraam prabruvangiram |
shraddhaasyati yathaa heeyam tathaa sarvam samaadadhe || 43 ||

iti sa bahuvidham mahaanubhaavo


jagatipateh pramadaamavekshamaaNah |

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 96
madhuramavitatham jagaada vaakyam
drumaviTapaantaramaasthito hanoomaan || 44 ||

|| iti trimshah sargah ||

sargam 31

evam bahuvidhaam cintaam cintayitva mahaakapih |


samshrave madhuram vaakyam vaidehyaa vyaajahaara ha || 1 ||

raajaa dasharatho naama ratha kunjara vaajinaam |


puNya sheelo mahaakeertih rujuh aaseen mahaayashaah || 2 ||

raajarsheeNaam guNashreshThastapasaa charshibhih samah |


chakravarti kule jaatah purandarasamo bale || 3 ||

ahimsaaratih akshudro ghruNee satya paraakramah |


mukhyah cha ikshvaaku vamshasya lakshmeevaanllakshmi vardhanah || 4 ||

paarthiva vyanjanaih yuktah pruthu shreeh paarthivarshabhah |


pruthivyaam chaturantaayaam vishrutah sukhadah sukhee || 5 ||

tasya putrah priyo jyeshThah taaraadhipanibhaananah |


raamo naama visheshagyah shreshThah sarva dhanushmataam || 6 ||

rakshitaa svasya vruttasya sva janasya api rakshitaa |


rakshitaa jeeva lokasya dharmasya cha param tapah || 7 ||

tasya satya abhisamdhasya vruddhasya vachanaat pituh |


sabhaaryah saha cha bhraatraa veerah pravrajito vanam || 8 ||

tena tatra mahaaraNye mrugayaam paridhaavataa |


raakshasaa nihataah shooraa bahavah kaamaroopiNah || 9 ||

jana sthaana vadham shrutvaa hatau cha khara dooshaNau |


tatah tu amarshha apahrutaa jaanakee raavaNena tu || 10 ||

vanchayitvaa vane raamam mrugaroopeNa maayayaa |


sa maargamaaNastaam deveem raamah seetaamaninditaam || 11 ||

aasasaada vane mitram sugreevam naama vaanaram |


tatah sa vaalinam htvaa raamah parapuranjayah || 12 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 97
praayachChatkapiraajyam tatsugreevaaya mahaabalah |
sugreeveNaapi sandishTaa harayah kaamaroopiNah || 13 ||

dikshu sarvaasu taam deveem vichinvanti sahasrashah |


aham sampaativachanaachChata yojanamaayatam || 14 ||

asyaa hetorvishaalaakshyaah saagaram vegavaan plutah |


yathaa roopaam yathaa varNaam yathaa lakshmeem cha nishcitaam || 15 ||

ashraupam raaghavasyaa seyam aasaaditaa mayaa |


viraraamaivamuktvaasau vaacham vaanara pungavah || 16 ||

jaanakee cha api tat shrutvaa vismayam paramam gataa |


tatah saa vakra keshaantaa sukeshee kesha samvrutam |
unnamya vadanam bheeruh shimshupaavrukshhamaikshata || 17 ||

nishamya seetaa vachanam kapeshcha


dishashcha sarvaah pradishashcha veekshya |
svayam praharsham paramam jagaama
sarvaatmanaa raamamanusmarantee || 18 ||

saa tiryagoordhvam cha tathaa api adhastaan


nireekshamaaNaa tamacintya buddhim |
dadarsha pingaadhipateh amaatyam
vaataatmajam sooryam iva udayastham || 19 ||

|| iti ekatrimshah sargah ||

sargam 32

tatah shaakhaantare leenam drushTvaa chalitamaanasaa |


vedishTaarjunavastramtam vidyutsamghaata pingaLam || 1 ||

saa dadarsha kapim tatra prashritam priyavaadinam |


pullaashokotkaraabhaasam taptachaamikarekshaNam || 2 ||

maithilee cintayaamaasa svapno ayam iti bhaaminee |


aho bheemamidam roopam vaanarasya duraasadam || 3 ||

durnireekshamiti gyaatvaa punareva mumoha saa |


vilalaapa bhrusham seetaa karuNam bhayamohitaa || 4 ||

raamaraameti duhkhaartaa lakshmaNeti cha bhaaminee |


ruroda bahudhaa seetaa mandam mandasvaraa satee || 5 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 98
saa tvam drushTvaa harishreshTham vineetavadupasthitam |
maithilee chintayaamaasa svapno~yamiti bhaaminee || 6 ||

saa veekshamaaNaa pruthubhugnavaktram shaakhaamrugendrasya yathoktakaaram |


dadarsha pingapravaram mahaarham vaataatmajam buddhimataam varishTham || 7 ||

saa tam sameekshyaiva bhrusham visamgyaa


gataasukalpeva babhoova seetaa |
chireNa samgyaam pratilabhya chaiva
vichintayaamaasa vishaalanetraa || 8 ||

svapno mayaayam vikruto~dya drushTah


shaakhaamrugah shaastragaNairnishiddhah |
svastyastu raamaaya salakshmaNaaya
tathaa piturme janakasya raagyah || 9 ||

svapno~pi naayam na hi me~sti nidraa


shokena duhkhena cha peeDitaayaah |
sukham hi me naasti yato~smi heenaa
tenendupoorNapratimaananena || 10 ||

raameti raameti sadaiva buddhyaa vichintyaa vaachaa bruvatee tameva |


tasyaanuroopam cha kathaam tadarthaa mevam prapashyaami tathaa shruNomi || 11 ||

aham hi tasyaadya mano bhavena


sampeeDitaa tadgatasarvabhaavaa |
vichintayantee satatam tameva
tathaiva pashyaami tathaa shruNomi || 12 ||

manorathah syaaditi chintayaami


tathaapi buddhyaa cha vitarkayaami |
kim kaaraNam tasya hi naasti roopam
suvyaktaroopashcha vadatyayam maam || 13 ||

namo~stu vaachaspataye savajriNe


svayambhuve chaiva hutaashanaaya |
anena choktam yadidam mamaagrato
vanaukasaa tachcha tathaastu naanyathaa || 14 ||

|| iti dvaatrimshah sargah ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 99
sargam 33

so~vateerya drumaattasmaad vidrumapratimaananah |


vineetavesah krupaNah praNipatyopasrutya cha || 1 ||

taam abraveen mahaatejaa hanoomaan maaruta aatmajah |


shirasi anjalim aadhaaya seetaam madhurayaa giraa || 2 ||

kaa nu padma palaashaakshee klishTa kausheya vaasinee |


drumasya shaakhaamaalambya tishThasi tvam aninditaa || 3 ||

kim artham tava netraabhyaam vaari sravati shokajam |


punDareeka palaashaabhyaam viprakeerNam iva udakam || 4 ||

suraaNaam asuraaNaam cha naaga gandharva rakshasaam |


yakshaaNaam kinnaraaNaam cha kaa tvam bhavasi shobhane || 5 ||

kaa tvam bhavasi rudraaNaam marutaam vaa varaanane |


vasoonaam vaa vara aarohe devataa pratibhaasi me || 6 ||

kim nu chandramasaa heenaa patitaa vibudha aalayaat |


rohiNee jyotishaam shreshThaa shreshThaa sarva guNaanvitaa || 7 ||

kaa tvam bhavasi kalyaaNi tvam aninditalochane


kopaat vaa yadi vaa mohaat bhartaaramasitekshaNe || 8 ||

vasishTham kopayitvaa tvam na asi kalyaaNi arundhatee |


ko nu putrah pitaa bhraataa bhartaa vaa te sumadhyame || 9 ||

asmaallokaat amum lokam gatam tvam anushochasi |


rodanaadatinihshvaasaad bhoomisamsparshanaadapi || 10 ||

na tvaam deveemaham manye raagyah samgyaavadhaaraNaat |


vyanjanaani hi te yaani lakshaNaani cha lakshaye || 11 ||

mahishee bhoomi paalasya raaja kanyaa~si me mataa |


raavaNena jana sthaanaat balaat apahrutaa yadi || 12 ||

seetaa tvamasi bhadram te tan mama aachakshva prucChatah |


yathaa hi tava vai dainyam roopam chaapyatimaanusham || 13 ||

tapasaa chaanvito vesastvam raamamahisee dhruvam |


saa tasya vachanam shrutvaa raama keertana harshitaa || 14 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 100
uvaacha vaakyam vaidehee hanoomantam drumaashritam |
pruthivyaam raajasimhaanaam mukhyasya viditaatmanah || 15 ||

snushaa dasharathasyaaham shatrusainyaprataapinah |


duhitaa janakasya aham vaidehasya mahaatmanah || 16 ||

seetaa cha naama naamnaaham bhaaryaa raamasya dheematah |


samaa dvaadasha tatraaham raaghavasya niveshane || 17 ||

bhunjaanaa maanushaan bhogaan sarva kaama samruddhinee |


tatah trayodashe varshe raajyena ikshvaaku nandanam || 18 ||

abhishechayitum raajaa sa upaadhyaayah prachakrame |


tasmin sambhriyamaaNe tu raaghavasya abhishechane || 19 ||

kaikeyee naama bhartaaram devee vachanam abraveet |


na pibeyam na khaadeyam pratyaham mama bhojanam || 20 ||

esha me jeevitasya anto raamo yadi abhishicyate |


yattat uktam tvayaa vaakyam preetyaa nrupati sattama || 21 ||

taccena na vitatham kaaryam vanam gacChatu raaghavah |


sa raajaa satya vaagdevyaa varadaanam anusmaran || 22 ||

mumoha vachanam shrutvaa kaikeyyaah krooram apriyam |


tatah tu sthaviro raajaa satya dharme vyavasthitah || 23 ||

jyeshTham yashasvinam putram rudan raajyamayaachata |


sa pituh vachanam shreemaan abhishekaatparam priyam || 24 ||

manasaa poorvamaasaadya vaachaa pratigruheetavaan |


dadyaanna pratigruhNeeyaan na brooyat kincit apriyam || 25 ||

api jeevita hetoh hi raamah satya paraakramah |


sa vihaaya uttareeyaaNi mahaarhaaNi mahaayashaah || 26 ||

visrujya manasaa raajyam jananyai maam samaadishat |


saa~ham tasya agratah toorNam prasthitaa vana chaariNee || 27 ||

na hi me tena heenaayaa vaasah svarge api rochate |


praageva tu mahaabhaagah saumitrih mitra nandanah || 28 ||

poorvajasya anuyaatraa arthe druma ceeraih alankrutah |


te vayam bhartuh aadesham bahu maanya druDha vrataah || 29 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 101
pravishTaah sma puraat drushTam vanam gambheera darshanam |
vasato daNDaka araNye tasya aham amita ojasah || 30 ||

rakshasaa apahrutaa bhaaryaa raavaNena duraatmanaa |


dvau maasau tena me kaalo jeevita anugrahah krutah |
oordhvam dvaabhyaam tu maasaabhyaam tatah tyakshyaami jeevitam || 31 ||

|| iti trayastrimshah sargah ||

sargam 34

tasyaastadvachanam shrutvaa hanoomaanhariyoothapah |


duhkhaadduhkhaabhibhootaayaah saantamuttaramabraveet || 1 ||

aham raamasya sandeshaaddevi dootastavaagatah |


vaidehi kushalee raamastvaam cha kaushalamabraveet || 2 ||

yo braahmamastram vedaamshcha veda vedavidaam varah |


sa tvaam daasharathee raamo devi kaushalamabraveet || 3 ||

lakshmaNashcha mahaatejaa bhartuste~nucharah priyah |


krUtavaam shokasantaptah shirasaa te~bhivaadanam || 4 ||

saa tayoh kushalam devee nishamya narasimhayoh |


preetisamhr^ishTasarvaangee hanoomaantamathaabraveet || 5 ||

kalyaaNee bata gatheyam laukikee pratibhaati me |


ehi jeevantamaanado naram varshashataadapi || 6 ||

tayaa samaagame tasminpreetih utpaaditaadbhutaa |


paraspareNa chaalaapam vishvastau tau prachakratuh || 7 ||

tasyaastadvachanam shrutvaa hanoomaanhariyoothapah |


seetaayaah shokadeenaayaah sameepamupachakrame || 8 ||

yathaa yathaa sameepam sa hanoomaanupasarpati |


tathaa tathaa raavaNam saa tam seetaa parishankate || 9 ||

aho dhigdhikkrUtamidam kathitam hi yadasya me |


roopaantaramupaagamya sa evaayam hi raavaNah || 10 ||

taamashokasya shaakhaam saa vimuktvaa shokakarshitaa |


tasyaamevaanavadyaangee dharaNyaam samupaavishat || 11 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 102
hanumaanapi duhkhaartaa taam drushTaa bhayamohitaam |
avandata mahaabaahustatastaam janakaatmajaam || 12 ||

saa chainam bhayavitrastaa bhooyo naivaabhyudaikshata |


tam drUshTvaa vandamaanam tu seetaa shashinibhaananaa || 13 ||

abraveeddeerghamuchChvasya vaanaram madhurasvaraa |


maayaam pravishTo maayaavee yadi tvam raavaNah svayam || 14 ||

utpaadayasi me bhooyah santaapam tanna shobhanam |


svam parityajya roopam yah parivraajakaroopadhrUt || 15 ||

janasthaane mayaa drUshTastvam sa evaasi raavaNah |


upavaasakrUshaam deenaam kaamaroopa nishaachara || 16 ||

santaapayasi maam bhooyah santaapam tanna shobhanam |


athavaa naitadevam hi yanmayaa parishankitam || 17 ||

manaso hi mama preetirutpannaa tava darshanaat |


yadi raamasya dootastvamaagato bhadramastu te || 18 ||

prUchChaami tvaam harishreshTha priyaa raama kathaa hi me |


guNaan raamasya kathaya priyasya mama vaanara || 19 ||

chittam harasi me saumya nadeekoolam yathaa rayah |


aho svapnasya sukhataa yaahamevam chiraahrUtaa || 20 ||

preshitam naama pashyaami raaghaveNa vanaukasam |


svapne~pi yadyaham veeram raaghavam sahalakshmaNam || 21 ||

pashyeyam naavaseedeyam svapno~pi mama matsaree |


naaham svapnamimam manye svapne drUshTvaa hi vaanaram || 22 ||

na shakyo~bhyudayah praaptum praaptashchaabhyudayo mama |


kim nu syaachchittamoho~yam bhavedvaatagatistviyam || 23 ||

unmaadajo vikaaro vaa syaadiyam mrugatrushNikaa |


athavaa naayamunmaado moho~pyunmaadalakshmaNah || 24 ||

sambudhye chaahamaatmaanamimam chaapi vanaukasam |


ityevam bahudhaa seetaa sampradhaarya balaabalam || 25 ||

rakshasaam kaamaroopatvaanmene tam raakshasaadhipam |


etaam buddhim tadaa krUtvaa seetaa saa tanumadhyamaa || 26 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 103
na prativyaajahaaraatha vaanaram janakaatmajaa |
seetaayaashchintitam buddhvaa hanoomaanmaarutaatmajah || 27 ||

shrotraanukoolairvachanaistadaa taam sampraharshayat |


aaditya iva tejasvee lokakaantah shashee yathaa || 28 ||

raajaa sarvasya lokasya devo vaishravaNo yathaa |


vikrameNopapannashcha yathaa vishNurmahaayashaah || 29 ||

satyavaadee madhuravaagdevo vaachaspatiryathaa |


roopavaansubhagah shreemaankandarpa iva moortimaan || 30 ||

sthaanakrodhaprahartaa cha shreshTho loke mahaarathah |


baahuchChaayaamavashTabdho yasya loko mahaatmanah || 31 ||

apakrUshyaashramapadaan mrUgaroopeNa raaghavam |


shoonye yenaapaneetaasi tasya drakshyasi yatphalam || 32 ||

na chiraadraavaNam sankhye yo vadhishyati veeryavaan |


roshapramuktairishubhih jvaladbhiriva paavakaih || 33 ||

tenaaham preshito dootastvatsakaashamihaagatah |


tvadviyogena duhkhaartah sa tvaam kaushalamabraveet || 34 ||

lakshmaNashcha mahaatejaah sumitraanandavardhanah |


abhivaadya mahaabaahuh so~pi kaushalamabraveet || 35 ||

raamasya cha sakhaa devi sugreevo naama vaanarah |


raajaa vaanaramukhyaanaam sa tvaam kaushalamabraveet || 36 ||

nityam smarati raamastvaam sasugreevah salakshmaNah |


dishTyaa jeevasi vaidehi raakshasee vashamaagataa || 37 ||

nachiraaddrakshyase raamam lakshmaNam cha mahaabalam |


madhye vaanarakoTeenaam sugreevam chaamitaujasam || 38 ||

aham sugreevasachivo hanoomaannaama vaanarah |


pravishTo nagareem lankaam langhayitvaa mahodadhim || 39 ||

krUtvaa moordhni padanyaasam raavaNasya duraatmanah |


tvaam drashTumupayaato~ham samaashritya paraakramam || 40 ||

naahamasmi tathaa devi yathaa maam avagachChasi |


vishankaa tyajyataameshaa shraddhatsva vadato mama || 41 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 104
|| iti chatustrimshah sargah ||

sargam 35

taam tu raama kathaam shrutvaa vaidehee vaanararshabhaat |


uvaacha vachanam saantvamidam madhurayaa giraa || 1 ||

kva te raameNa samsargah katham jaanaasi lakshmaNam |


vaanaraaNaam naraaNaam cha kathamaaseetsamaagamah || 2 ||

yaani raamasya lingaani lakshmaNasya cha vaanara |


taani bhooyah samaachakshva na maam shokah samaavishet || 3 ||

keedrusham tasya samsthaanam roopam raamasya keedrusham |


kathamooroo katham baahoo lakshmaNasya cha shamsa me || 4 ||

evamuktastu vaidehyaa hanoomaanmaarutaatmajah |


tato raamam yathaatattvam aakhyaatum upachakrame || 5 ||

jaanantee bata dishTyaa maam vaidehi paripruchChasi |


bhartuh kamalapatraakshi samsthaanam lakshmaNasya cha || 6 ||

yaani raamasya chihnaani lakshmaNasya cha jaanakee |


lakshitaani vishaalaakshi vadatah shruNu taani me || 7 ||

raamah kamalapatraakshah sarvabhootamanoharah |


roopadaakshiNyasampannah prasooto janakaatmaje || 8 ||

tejasaa~~dityasankaashah kshamayaa pruthiveesamah |


bruhaspatisamo buddhyaa yashasaa vaasavopamah || 9 ||

rakshitaa jeevalokasya svajanasya cha rakshitaa |


rakshitaa svasya vruttasya dharmasya cha parantapah || 10 ||

raamo bhaamini lokasya chaaturvarNyasya rakshitaa |


maryaadaanaam cha lokasya kartaa kaarayitaa cha sah || 11 ||

archishmaanarchito nityam brahmacharyavrate sthitah |


saadhoonaamupakaaragyah prachaaragyashcha karmaNaam || 12 ||

raajavidyaavineetashcha braahmaNaanaamupaasitaa |
shrutavaamsheelasampanno vineetashcha parantapah || 13 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 105
yajurvedavineetashcha vedavidbhih supoojitah |
dhanurvede cha vede cha vedaangeshu cha nishThitah || 14 ||

vipulaamso mahaabaahuh kambugreevah shubhaananah |


gooDhajatruh sutaamraaksho raamo devi janaih shrutah || 15 ||

dundubhisvananirghoshah snigdhavarNah prataapavaan |


samah samavibhaktaango varNam shyaamam samaashritah || 16 ||

tristhirastripralambashcha trisamastrishu chonnatah |


tritaamrastrishu cha snigdho gambheerastrishu nityashah || 17 ||

trivaleevaamstryavanatah chaturvyangastisheershavaan |
chatushkalah charurlekhah chatushkishkuh chatusattamah ||18 ||

chaturdasha samandvandvah chaturdamshTrah chaturgatih |


mahoshThahanunaasashcha panchasnigdhoshTha vamshavaan || 19 ||

chatuhshkalah chatuh lekhah chatushkishkuh chatuh samah |


chaturdasha samadvandvah chaturdashTashchaturgatih || 20 ||

dashapadmo dashabruhattribhirvyaapto dvishuklavaan |


shaDunnato navatanustribhirvyaapnoti raaghavah || 21 ||

satyadharmaparah shreemaansangrahaanugrahe ratah |


deshakaalavibhaagagyah sarvalokapriyamvadah || 22 ||

bhraataa cha tasya dvaimaatrah saumitriraparaajitah |


anuraageNa roopeNa guNaishchaiva tathaavidhah || 23 ||

taavubhau narashaardoolau tvaddarshanasamutsukau |


vichinvanau maheem krutsnaamasmaabhirabhisangatau || 24 ||

tvaameva maargamaaNo tau vicharantau vasundharaam |


dadarshaturmrugapatim poorvajenaavaropitam || 25 ||

rushyamookasya prushThe tu bahupaadapasankule |


bhraaturbhaaryaartamaaseenam sugreevam priyadarshanam || 26 ||

vayam tu hariraajam tam sugreevam satyasangaram |


paricharyaamahe raajyaatpoorvajenaavaropitam || 27 ||

tatastau cheeravasanau dhanuhpravarapaaNinau |


rushyamookasya shailasya ramyam deshamupaagatau || 28 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 106
sa tau drushTvaa naravyaaghrau dhanvinau vaanararshabhah |
abhipluto girestasya shikharam bhayamohitah || 29 ||

tatah sa shikhare tasminvaanarendro vyavasthitah |


tayoh sameepam maameva preshayaamaasa satvarah || 30 ||

taavaham purushavyaaghrau sugreevavachanaatprabhoo |


roopalakshaNasampannau krutaamjalirupasthitah || 31 ||

tau parigyaatatattvaarthau mayaa preetisamanvitau |


prushThamaaropya tam desham praapitau purusharshabhau || 32 ||

niveditau cha tattvena sugreevaaya mahaatmane |


tayoranyonyasambhaashaadbhrusham preetirajaayata || 33 ||

tatra tau preetisampannau hareeshvaranareshvarau |


parasparakrutaashvaasau kathayaa poorvavruttayaa || 34 ||

tam tatah saantvayaamaasa sugreevam lakshmaNaagrajah |


streehetorvaalinaa bhraatraa nirastamuru tejasaa || 35 ||

tatastvannaashajam shokam raamasyaaklishTakarmaNah |


lakshmaNo vaanarendraaya sugreevaaya nyavedayat || 36 ||

sa shrutvaa vaanarendrastu lakshmaNeneritam vachah |


tadaaseennishprabho~tyartham grahagrasta ivaamshumaan || 37 ||

tatastvad gaatrashobheeni rakshasaa hriyamaaNayaa |


yaanyaabharaNajaalaani paatitaani maheetale || 38 ||

taani sarvaaNi raamaaya aaneeya hariyoothapaah |


samhrushTaa darshayaamaasurgatim tu na vidustava || 39 ||

taani raamaaya dattaani mayaivopahrutaani cha |


svanavantyavakeerNanti tasminvihatachetasi || 40 ||

taanyanke darshaneeyaani krutvaa bahuvidham tatah |


tena devaprakaashena devena paridevitam || 41 ||

pashyatastasyaa rudatastaamyatashcha punah punah |


praadeepayandaasharathestaani shokahutaashanam || 42 ||

shayitam cha chiram tena duhkhaartena mahaatmanaa |


mayaapi vividhairvaakyaih kruchChraadutthaapitah punah || 43 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 107
taani drushTvaa mahaarhaaNi darshayitvaa muhurmuhuh |
raaghavah sahasaumitrih sugreeve sa nyavedayat || 44 ||

sa tavaadarshanaadaarye raaghavah paritapyate |


mahataa jvalataa nityamagninevaagniparvatah || 45 ||

tvatkrute tamanidraa cha shokashchintaa cha raaghavam |


taapayanti mahaatmaanamagnyagaaramivaagnayah || 46 ||

tavaadarshanashokena raaghavah pravichaalyate |


mahataa bhoomikampena mahaaniva shilochchayah || 47 ||

kaanaanaani suramyaaNi nadeeh prasravaNaani cha |


charanna ratimaapnoti tvamapashyannrupaatmaje || 48 ||

sa tvaam manujashaardoolah kshipram praapsyati raaghavah |


samitrabaandhavam hatvaa raavaNam janakaatmaje || 49 ||

sahitau raamasugreevaavubhaavakurutaam tadaa |


samayam vaalinam hantum tava chaanveshaNam tathaa || 50 ||

tatastaabhyaam kumaaraabhyaam veeraabhyaam sa hareeshvarah |


kishkindhaam samoopaagamya vaalee yuddhe nipaatitah || 51 ||

tato nihatya tarasaa raamo vaalinamaahave |


sarvarkshaharisanghaanaam sugreevamakarotpatim || 52 ||

raamasugreevayoraikyam devyevam samajaayata |


hanoomantam cha maam viddhi tayordootamihaagatam || 53 ||

svaraajyam praapya sugreevah samaneeya mahaahareem |


tvadartham preshayaamaasa disho dasha mahaabalaam || 54 ||

aadishTaa vaanarendreNa sugreeveNa mahaujasah |


adriraajaprateekaashaah sarvatah prasthitaa maheem || 55 ||

angado naama lakshmeevaanvaalisoonurmahaabalah |


prasthitah kapishaardoolah tribhaagabalasamvrutah || 56 ||

teshaam no vipranashTaanaam vindhye parvatasattame |


bhrusham shokapareetanaam ahoraatragaNaa gataah || 57 ||

te vayam kaaryanairaashyaat kaalasyaatikrameNa cha |


bhayaachcha kapiraajasya praaNaamstyaktum vyavasthitaah || 58 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 108
vichitya vanadurgaaNi giriprasravaNaani cha |
anaasaadya padam devyaah praaNaamstyaktum vyavasthitaah || 59 ||

drushTvaa praayopavishTaamshcha sarvaanvaanarapungavaan |


bhrusham shoka arNave magnah paryadevayat angadah || 60 ||

tava naasham cha vaidehi vaalinah cha tathaa vadham |


praaya upavesham asmaakam maraNam cha jaTaayushah || 61 |

teshaam nah svaamisandeshaanniraashaanaam mumoorshataam |


kaaryahetorivaayaatah shakunirveeryavaanmahaan || 62 ||

grudhraraajasya sodaryah sampaatirnaama grudhraraaT |


shrutvaa bhraatruvadham kopaadidam vachanamabraveet || 63 ||

yaveeyaankena me bhraataa hatah kva cha vinaashitah |


etadaakhyaatumichChaami bhavadbhirvaanarottamaah || 64 ||

angado~kathayattasya janasthaane mahadvadham |


rakshasaa bheemaroopeNa tvaamuddishya yathaatatham || 65 ||

jaTaayostu vadham shrutvaa duhhitah so~ruNaatmajah |


tvaamaaha sa varaarohe vasanteem raavaNaalaye || 66 ||

tasya tadvachanam shrutvaa sampaateh preetivardhanam |


angadapramukhaah sarve tatah samprasthitaa vayam || 67 ||

vindhyaadutthaaya sampraaptaah saagarasyaantamuttaram |


tvaddarshanakrutotsaahaa hrushTaastushTaah plavangamaah || 68 ||

angadapramukhaah sarve velopaantamupasthitaah |


chintaam jagmuh punarbheetaastvaddarshanasamutsukaah || 69 ||

athaaham harisainyasya saagaram drushya seedatah |


vyavadhooya bhayam teevram yojanaanaam shatam plutah || 70 ||

lankaa chaapi mayaa raatrau pravishTaa raakshasaakulaa |


raavaNashcha mayaa drushTastvam cha shokanipeeDitaa || 71 ||

etatte sarvamaakhyaatam yathaavruttamanindite |


abhibhaashasva maam devi dooto daasharatheraham || 72 ||

tvam maam raamakrutodyogam tvannimittamihaagatam |


sugreeva sachivam devi budhyasva pavanaatmajam || 73 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 109
kushalee tava kaakutsthah sarvashastrabhrutaam varah |
guroraaraadhane yukto lakshmaNashcha sulakshaNah || 74 ||

tasya veeryavato devi bhartustava hite ratah |


ahamekastu sampraaptah sugreevavachanaadiha || 75 ||

mayeyamasahaayena charataa kaamaroopiNaa |


dakshiNaa diganukraantaa tvanmaargavichayaishiNaa || 76 ||

dishTyaaham harisainyaanaam tvannaashamanushochataam |


apaneshyaami santaapam tavaabhigamashamsanaat || 77 ||

dishTyaa hi na mama vyartham devi saagaralanghanam |


praapsyaamyahamidam dishTyaa tvaddarshanakrutam yashah || 78 ||

raaghavashcha mahaaveeryah kshipram tvaam abhipatsyate |


samitrabaandhavam hatvaa raavaNam raakshasaadhipam || 79 ||

maalyavaannaama vaidehi gireeNaamuttamo girih |


tato gachChati gokarNam parvatam kesaree harih || 80 ||

sa cha devarshibhirdrushTah pitaa mama mahaakapih |


teerthe nadeepateh puNye shambasaadanamuddharat || 81 ||

tasyaaham hariNah kshetre jaato vaatena maithili |


hanoomaaniti vikhyaato loke svenaiva karmaNaa || 82 ||

vishvaasaartham tu vaidehi bharturuktaa mayaa guNaah |


vishvaasa artham tu vaidehi bhartuh uktaa mayaa guNaah || 83 ||

evam vishvaasitaa seetaa hetubhih shokakarshitaa |


upapannairabhigyaanairdootam tamavagachChati || 84 ||

atulam cha gataa harsham praharsheNa tu jaanakee |


netraabhyaam vakrapakshmaabhyaam mumochaanandajam jalam || 85 ||

chaaru tachchaananam tasyaastaamrashuklaayatekshaNam |


ashobhata vishaalaakshyaa raahumukta ivoDuraaT || 86 ||

hanoomantam kapim vyaktam manyate naanyatheti saa |


athovaacha hanoomaamstaamuttaram priyadarshanaam || 87 ||

etatte sarvamaakhyaatam samaashvasihi maithili |


kim karomi katham vaa te rochate pratiyaamyaham || 88 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 110
hate~sure samyati shambasaadane
kapipraveereNa maharshichodanaat |
tato~smi vaayuprabhavo hi maithili
prabhaavatastatpratimashcha vaanarah || 89 ||

|| iti panchatrimshah sargah ||

sargam 36

bhooya eva mahaatejaa hanoomaanmaarutaatmajah |


abraveetprashritam vaakyam seetaapratyayakaaraNaat || 1 ||

vaanaro~ham mahaabhaage dooto raamasya dheematah |


raamanaamaankitam chedam pashya devyanguLeeyakam || 2 ||

pratyayaartham tavaaneetam tena dattam mahaatmanaa |


samaashvasihi bhadram te ksheeNaduhkhaphalaa hyasi || 3 ||

gruheetvaa prekshamaaNaa saa bhartuh karavibhooshaNam |


bhartaaramiva sampraaptaa jaanakee muditaabhavat || 4 ||

chaaru tadvadanam tasyaastaamrashuklaayatekshaNam |


ashobhata vishaalaakshyaa raahu mukta iva uDuraaT || 5 ||

tatah saa hreematee baalaa bhartuh sandeshaharshitaa |


parituTshaa priyam shrutvaa praashamsata mahaakapim || 6 ||

vikraantastvam samarthastvam praajjastvam vaanarottama |


yenedam raakshasapadam tvayaikena pradharshitam || 7 ||

shatayojanavisteerNah saagaro makaraalayah |


vikramashlaaghaneeyena kramataa goshpadeekrutah || 8 ||

na hi tvaam praakrutam manye vaanaram vaanararshabha |


yasya te naasti santraaso raavaNaannaapi sambhramah || 9 ||

arhase cha kapishreshTha mayaa samabhibhaashitum |


yadyasi preshitastena raameNa viditaatmanaa || 10 ||

preshayishyati durdharsho raamo na hyapareekshitam |


paraakramamavijjaaya matsakaasham visheshatah || 11 ||

dishTyaa cha kushalee raamo dharmaatmaa dharmavatsalah |


lakshmaNashcha mahaatejaah sumitraanandavardhanah || 12 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 111
kushalee yadi kaakutsthah kim nu saagaramekhalaam |
maheem dahati kopena yugaantaagnirivotthitah || 13 ||

athavaa shaktimantau tau suraaNaam api nigrahe |


mamaiva tu na duhkhaanaamasti manye viparyayah || 14 ||

kachchichcha vyathate raamah kachchinna paritapyate |


uttaraaNi cha kaaryaaNi kurute purushottamah || 15 ||

kachchinna deenah sambhraantah kaaryeshu cha na muhyati |


kachchinpurushakaaryaaNi kurute nrupateh sutah || 16 ||

dvividham trividhopaayamupaayamapi sevate |


vijigeeshuh suhrutkachchinmitreshu cha parantapah || 17 ||

kachchinmitraaNi labhate mitraishchaapyabhigamyate |


kachchitkalyaaNamitrashcha mitraishchaapi puraskrutah || 18 ||

kachchidaashaasti devaanaam prasaadam paarthivaatmajah |


kachchitpurushakaaram cha daivam cha pratipadyate || 19 ||

kachchinna vigatasneho vivaasaanmayi raaghavah |


kachchinmaam vyasanaadasmaanmokshayishyati vaanarah || 20 ||

sukhaanaamuchito nityamasukhaanaamanoochitah |
duhkhamuttaramaasaadya kachchidraamo na seedati || 21 ||

kausalyaayaastathaa kachchitsumitraayaastathaiva cha |


abheekshNam shrooyate kachchitkushalam bharatasya cha || 22 ||

mannimittena maanaarhah kachchichChokena raaghavah |


kachchinnaanyamanaa raamah kachchinmaam taarayishyati || 23 ||

kachchidaakshauhimeem bheemaam bharato bhraatruvatsalah |


dhvajineem mantribhirguptaam preshayishyati matkrute || 24 ||

vaanaraadhipatih shreemaansugreevah kachchideshyati |


matkrute haribhirveerairvruto dantanakhaayudhaih || 25 ||

kachchichcha lakshmaNah shoorah sumitraanandavardhanah |


astravichCharajaalena raakshasaanvidhamishyati || 26 ||

raudreNa kachchidastreNa raameNa nihatam raNe |


drakshyaamyalpena kaalena raavaNam sasuhrujjanam || 27 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 112
kachchinna taddhemasamaanavarNam
tasyaananam padmasamaanagandhi |
mayaa vinaa shushyati shokadeenam
jalakshaye padmamivaatapena || 28 ||

dharmaapadeshaattyajatashcha raajyaam
maam chaapyaraNyam nayatah padaatim |
naaseedvyathaa yasya na bheerna shokah
kachchitsa dhairyam hrudaye karoti || 29 ||

na chaasya maataa na pitaa na chaanyah


snehaadvishishTo~sti mayaa samo vaa |
taavaddhyaham dootajijeevisheyam
yaavatpravruttim shruNuyaam priyasya || 30 ||

iteeva devee vachanam mahaartham


tam vaanarendram madhuraarthamuktvaa |
shrotum punastasya vacho~bhiraamam
raamaarthayuktam viraraama raamaa || 31 ||

seetaayaa vachanam shrutvaa maarutirbheemavikramah |


shirasyanjalimaadhaaya vaakyamuttaramabraveet || 32 ||

na tvaamihasthaam jaaneete raamah kamalalochane |


tena tvaam naanayatyaashu shaceemiva purandarah || 33 ||

shrutvaiva tu vacho mahyam kshiprameshyati raaghavah |


chamoom prakarshanmahateem haryrushkagaNasankulaam || 34 ||

vishTambhayitvaa baaNaughairakshobhyam varuNaalayam |


karishyati pureem lankaam kaakutsthah shaantaraakshasaam || 35 ||

tatra yadyantaraa mrutyuryadi devaah sahaasuraah |


sthaasyanti pathi raamasya sa taanapi vadhishyati || 36 ||

tavaadarshanajenaarye shokena sa pariplutah |


na sharma labhate raamah simhaardita iva dvipah || 37 ||

malayena cha vindhyena meruNaa mandareNa cha |


dardareNa cha te devi shape moolaphalena cha || 38 ||

yathaa sunayanam valgu bimbaushTham chaarukuNDalam |


mukham drakshyasi raamasya poorNachandramivoditam || 39 ||

kshipram drakshyasi vaidehi raamam prasravaNe girau |


shatakratumivaaseenam naakaprushThasya moordhani || 40 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 113
na maamsam raaghavo bhunkte na chaapi madhusevate |
vanyam suvihitam nityam bhaktamashnaati panchamam || 41 ||

naiva damshaanna mashakaanna keeTaanna sareesrupaan |


raaghavo~panayedgatraattvadgatenaantaraatmanaa || 42 ||

nityam dhyaanaparo raamo nityam shokaparaayaNah |


naanyachchintayate kim chitsa tu kaamavasham gatah || 43 ||

anidrah satatam raamah supto~pi cha narottamah |


seeteti madhuraam vaaNeem vyaaharanpratibudhyate || 44 ||

drushTvaa phalam vaa pushpam vaa yachchaanyatstreemanoharam |


bahusho haa priyetyevam shvasamstvaamabhibhaashate || 45 ||

sa devi nityam paritapyamaanas


tvaameva seetetyabhibhaashamaaNah |
dhrutavrato raajasuto mahaatmaa
tavaiva laabhaaya krutaprayatnah || 46 ||

saa raamasankeertanaveetashokaa
raamasya shokena samaanashokaa |
sharanmukhenaambudasheshachandraa
nisheva vaidehasutaa babhoova || 47 ||

|| iti shaTtrimshah sargah ||

sargam 37

saa seetaa tadvachanam shrutvaa poorNachandranibhaananaa |


hanoomantamuvaachedam dharmaarthasahitam vachah || 1 ||

amrutam vishasamsrushTam tvayaa vaanarabhaashitam |


yachcha naanyamanaa raamo yachcha shokaparaayaNah || 2 ||

aishvarye vaa suvisteerNe vyasane vaa sudaaruNe |


rajjvaa ivam purusham baddhvaa krutaantah parikarshati || 3 ||

vidhirnoonamasamhaaryah praaNinaam plavagottama |


saumitrim maam cha raamam cha vyasanaih pashya mohitaan || 4 ||

shokasyaasya kadaa paaram raaghavo~dhigamishyati |


plavamaanah parishraanto hatanauh saagare yathaa || 5 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 114
raakshasaanaam kshayam krutvaa soodayitvaa cha raavaNam |
lankaamunmoolitaam krutvaa kadaa drakshyati maam patih || 6 ||

sa vaachyah santvarasveti yaavadeva na pooryate |


ayam samvatsarah kaalastaavaddhi mama jeevitam || 7 ||

vartate dashamo maaso dvau tu sheshau plavangama |


raavaNena nrushamsena samayo yah kruto mama || 8 ||

vibheeshaNena cha bhraatraa mama niryaatanam prati |


anuneetah prayatnena na cha tatkurute matim | 9 ||

mama pratipradaanam hi raavaNasya na rochate |


raavaNam maargate sankhye mrutyuh kaalavasham gatam || 10 ||

jyeshThaa kanyaanalaa nama vibheeshaNasutaa kape |


tayaa mamaitadaakhyaatam maatraa prahitayaa svayam || 11 ||

aashamsa iti hari shreshTha kshipram maam praapsyate patih |


antah aatmaa hi me shuddhah tasmin cha bahavo guNaah || 12 ||

utsaahah paurusham sattvamaanrushamsyam krutajjataa |


vikramashcha prabhaavashcha santi vaanararaaghave || 13 ||

chaturdashasahasraaNi raakshasaanaam jaghaana yah |


janasthaane vinaa bhraatraa shatruh kastasya nodvijet || 14 ||

na sa shakyastulayitum vyasanaih purusharshabhah |


aham tasyaanubhaavajjaa shakrasyeva pulomajaa || 15 ||

sharajaalaamshumaanshoorah kape raamadivaakarah |


shatrurakshomayam toyamupashosham nayishyati || 16 ||

iti sanjalpamaanaam taam raamaarthe shokakarshitaam |


ashrusampoorNavadanaamuvaacha hanumaankapih || 17 ||

shrutvaiva tu vacho mahyam kshiprameshyati raaghavah |


chamoom prakarshanmahateem haryrukshagaNasankulaam || 18 ||

athavaa mochayishyaami taamadyaiva hi varaanane |


asmaadduhkhaadupaaroha mama prushThamanindite || 19 ||

tvam hi prushThagataam krutvaa santarishyaami saagaram |


shaktirasti hi me voDhum lankaamapi saraavaNaam || 20 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 115
aham prasravaNasthaaya raaghavaayaadya maithili |
praapayishyaami shakraaya havyam hutamivaanalah || 21 ||

drakshyasyadyaiva vaidehi raaghavam sahalakshmaNam |


vyavasaaya samaayuktam vishNum daityavadhe yathaa || 22 ||

tvaddarshanakrutotsaahamaashramastham mahaabalam |
purandaramivaaseenam naagaraajasya moordhani || 23 ||

prushThamaaroha me devi maa vikaankshasva shobhane |


yogamanvichCha raameNa shashaankeneva rohiNee || 24 ||

kathayanteeva chandreNa sooryeNeva suvarchalaa |


matprushThamadhiruhya tvam taaraakaashamahaarNavam || 25 ||

na hi me samprayaatasya tvaamito nayato~ngane |


anugantum gatim shaktaah sarve lankaanivaasinah || 26 ||

yathaivaahamiha praaptastathaivaahamasamshayam |
yaasyaami pashya vaidehi tvaamudyamya vihaayasam || 27 ||

maithilee tu harishreshThaachChrutvaa vachanamadbhutam |


harshavismitasarvaangee hanoomantamathaabraveet || 28 ||

hanoomandooramadhvanam katham maam voDhumichChasi |


tadeva khalu te manye kapitvam hariyoothapa || 29 ||

katham vaalpashareerastvam maam ito netumichChasi |


sakaasham maanavendrasya bharturme plavagarshabha || 30 ||

seetaayaa vachanam shrutvaa hanoomaanmaarutaatmajah |


chintayaamaasa lakshmeevaannavam paribhavam krutam || 31 ||

na me jaanaati sattvam vaa prabhaavam vaasitekshaNaa |


tasmaatpashyatu vaidehee yadroopam mama kaamatah || 32 ||

iti sanchintya hanumaamstadaa plavagasattamah |


darshayaamaasa vaidehyaah svaroopamarimardanah || 33 ||

sa tasmaatpaadapaaddheemaanaaplutya plavagarshabhah |
tato vardhitumaarebhe seetaapratyayakaaraNaat || 34 ||

merumandaarasankaasho babhau deeptaanalaprabhah |


agrato vyavatasthe cha seetaayaa vaanararshabhah || 35 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 116
harih parvatasankaashastaamravaktro mahaabalah |
vajradamshTranakho bheemo vaideheemidamabraveet || 36 ||

saparvatavanoddeshaam saaTTapraakaaratoraNaam |
lankaamimaam sanathaam vaa nayitum shaktirasti me || 37 ||

tadavasthaapya taam buddhiralam devi vikaankshayaa |


vishokam kuru vaidehi raaghavam sahalakshmaNam || 38 ||

tam drushTvaachalasankaashamuvaacha janakaatmajaa |


padmapatravishaalaakshee maarutasyaurasam sutam || 39 ||

tava sattvam balam chaiva vijaanaami mahaakape |


vaayoriva gatim chaapi tejashchaagnirivaadbhutam || 40 ||

praakruto~nyah katham chemaam bhoomimaagantumarhati |


udadheraprameyasya paaram vaanarapungava || 41 ||

jaanaami gamane shaktim nayane chaapi te mama |


avashyam saampradhaaryaashu kaaryasiddhirihaatmanah || 42 ||

ayuktam tu kapishreshTha mayaa gantum tvayaa saha |


vaayuvegasavegasya vego maam mohayettava || 43 ||

ahamaakaashamaasaktaa uparyupari saagaram |


prapateyam hi te prushThaadbhayaadvegena gachChatah || 44 ||

patitaa saagare chaaham timinakrajhashaakule |


bhayeyamaashu vivashaa yaadasaam annamuttamam || 45 ||

na cha shakshye tvayaa saardham gantum shatruvinaashana |


kalatravati sandehastvayyapi syaadasamshayam || 46 ||

hriyamaaNaam tu maam drushTvaa raakshasaa bheemavikramaah |


anugachCheyuraadishTaa raavaNena duraatmanaa || 47 ||

taistvam parivrutah shooraih shoolamudgara paaNibhih |


bhavestvam samshayam praapto mayaa veera kalatravaan || 48 ||

saayudhaa bahavo vyomni raakshasaastvam niraayudhah |


katham shakshyasi samyaatum maam chaiva parirakshitum || 49 ||

yudhyamaanasya rakshobhistatastaih kroorakarmabhih |


prapateyam hi te prushThadbhayaartaa kapisattama || 50 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 117
atha rakshaamsi bheemaani mahaanti balavanti cha |
katham chitsaamparaaye tvaam jayeyuh kapisattama || 51 ||

athavaa yudhyamaanasya pateyam vimukhasya te |


patitaam cha gruheetvaa maam nayeyuh paaparaakshasaah || 52 ||

maam vaa hareyustvaddhastaadvishaseyurathaapi vaa |


avyavasthau hi drushyete yuddhe jayaparaajayau || 53 ||

aham vaapi vipadyeyam rakshobhirabhitarjitaa |


tvatprayatno harishreshTha bhavennishphala eva tu || 54 ||

kaamam tvamapi paryaapto nihantum sarvaraakshasaan |


raaghavasya yasho heeyettvayaa shastaistu raakshasaih || 55 ||

athavaa aadaaya rakshaamsi nyasyeyuh samvrute hi maam |


yatra te naabhijaaneeyurharayo naapi raaghavou || 56 ||

aarambhastu madartho~yam tatastava nirarthakah |


tvayaa hi saha raamasya mahaanaagamane guNah || 57 ||

mayi jeevitamaayattam raaghavasya mahaatmanah |


bhraatruNaam cha mahaabaaho tava raajakulasya cha || 58 ||

tau niraashau madarthe tu shokasantaapakarshitau |


saha sarvarkshaharibhistyakshyatah praaNasangraham || 59 ||

bharturbhaktim puraskrutya raamaadanyasya vaanara |


na sprushyaami shareeram tu pumso vaanarapungava || 60 ||

yadaham gaatrasamsparsham raavaNasya balaadgataa |


aneeshaa kim karishyaami vinaathaa vivashaa satee || 61 ||

yadi raamo dashagreevamiha hatvaa sabaandhavam |


maamito gruhya gachCheta tattasya sadrusham bhavet || 62 ||

shrutaa hi drushTaashcha mayaa paraakramaa


mahaatmanastasya raNaavamardinah |
na devagandharva bhujangaraakshasaa
bhavanti raameNa samaa hi samyuge || 63 ||

sameekshya tam samyati chitrakaarmukam


mahaabalam vaasavatulyavikramam |
salakshmaNam ko vishaheta raaghavam
hutaashanam deeptamivaanileritam || 64 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 118
salakshmaNam raaghavamaajimardanam
dishaagajam mattamiva vyavasthitam |
saheta ko vaanaramukhya samyuge
yugaantasooryapratimam sharaarchisham || 65 ||

sa me harishreshTha salakshmaNam patim


sayoothapam kshipramihopapaadaya |
chiraaya raamam prati shokakarshitaam
kurushva maam vaanaramukhya harshitaam || 66 ||

|| iti saptatrimshah sargah ||

sargam 38

tatah sa kapishaardoolastena vaakyena harshitah |


seetaamuvaacha tachChrutvaa vaakyam vaakyavishaaradah || 1 ||

yuktaroopam tvayaa devi bhaashitam shubhadarshane |


sadrusham streesvabhaavasya saadhveenaam vinayasya cha || 2 ||

streetvam na tu samartham hi saagaram vyativartitum |


maamadhishThaaya visteerNam shatayojanamaayatam || 3 ||

dviteeyam kaaraNam yachcha braveeshi vinayaanvite |


raamaadanyasya naarhaami samsparshamiti jaanaki || 4 ||

etatte devi sadrusham patnyaastasya mahaatmanah |


kaa hyanyaa tvaamrute devi brooyaadvachanameedrusham || 5 ||

shroshyate chaiva kaakutsthah sarvam niravasheshatah |


cheshTitam yattvayaa devi bhaashitam mama chaagratah || 6 ||

kaaraNairbahubhirdevi raama priyachikeershayaa |


snehapraskannamanasaa mayaitatsamudeeritam || 7 ||

lankaayaa dushpraveshatvaaddustaratvaanmahodadheh |
saamarthyaadaatmanashchaiva mayaitatsamudaahrutam || 8 ||

ichChaami tvaam samaanetumadyaiva raghubandhunaa |


gurusnehena bhaktyaa cha naanyathaa tadudaahrutam || 9 ||

yadi notsahase yaatum mayaa saardhamanindite


abhijjaanam prayachCha tvam jaaneeyaadraaghavo hi yat || 10 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 119
evamuktaa hanumataa seetaa surasutopamaa |
uvaacha vachanam mandam baashpapragrathitaaksharam || 11 ||

idam shreshThamabhijjaanam brooyaastvam tu mama priyam |


shailasya chitrakooTasya paade poorvottare tadaa || 12 ||

taapasaashramavaasinyaah praajyamoolaphalodake |
tasminsiddhaashrame deshe mandaakinyaa adooratah || 13 ||

tasyopavanashanDeshu naanaapushpasugandhishu |
vihrutya salilaklinnaa tavaanke samupaavisham |
paryaayeNa prasuptashcha mamaanke bharataagrajah || 14 ||

tato maamsasamaayukto vaayasah paryatunDayat |


tamaham loshTamudyamya vaarayaami sma vaayasam || 15 ||

daarayansa cha maam kaakastatraiva parileeyate |


na chaapyuparamanmaamsaadbhakshaarthee balibhojanah || 16 ||

utkarshantyaam cha rashanaam kruddhaayaam mayi pakshiNe |


sramsamaane cha vasane tato drushTaa tvayaa hyaham || 17 ||

tvayaa vihasitaa chaaham kruddhaa samlajjitaa tadaa |


bhakshya gruddhena kaalena daaritaa tvaamupaagataa || 18 ||

aaseenasya cha te shraantaa punarutsangamaavisham |


krudhyantee cha prahrushTena tvayaaham parisaantvitaa || 19 ||

baashpapoorNamukhee mandam chakshushee parimaarjatee |


lakshitaaham tvayaa naatha vaayasena prakopitaa || 20 ||

parishramaatprasuptaa cha raaghavaanke~pyaham chiram |


paryaayeNa prasuptashcha mamaanke bharataagrajah || 21 ||

sa tatra punare vaatha vaayasah samupaagamat |


tatah suptaprabuddhaam maam raamasyaankaat samutthitaam || 22 ||

vaayasah sahasaagamya vidadaara stanaantare |


punah punarthotpatya vidadaara sa maam bhrusham || 23 ||

tatah samukshito raamo muktaih shoNitabindubhih |


vayasena tatastena balavatklishyamaanayaa || 24 ||

sa mayaa bodhitah shreemaan sukhasuptah paramtapah |


sa maam drushTvaa mahaabaahurvitunnaam stanayostadaa || 25 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 120
aasheevisha iva kruddhah shvasaanvaakyamabhaashathaah |
kena te naaganaasoru vikshatam vai stanaantaram || 26 ||

kah kreeDati sarosheNa panchavaktreNa bhoginaa |


veekshamaaNastatastam vai vaayasam samavaikshathaah || 27 ||

nakhaih sarudhiraisteekshNairmaamevaabhimukham sthitam |


putrah kila sa shakrasya vaayasah patataam varah || 28 ||

dharaantaracharah sheeghram pavanasya gatau samah |


tatastasminmahaabaahuh kopasamvartitekshaNah || 29 ||

vaayase krutavaankrooraam matim matimataam vara |


sa darbhasamstaraadgruhya brahmaNo~streNa yojayah || 30 ||

sa deepta iva kaalaagnirjajvaalaabhimukho dvijam |


sa tam pradeeptam chikshepa darbham tam vaayasam prati || 31 ||

tatastam vaayasam darbhah sombare~nujagaama ha |


anusrushTastadaa kaalo jagaama vividhaam gatim || 32 ||

traaNakaama imam lokam sarvam vai vichachaara ha |


sa pitraa cha parityaktah suraih sarvairmaharshibhih || 33 ||

treeNllokaansamparikramya tvaameva sharaNam gatah |


sa tam nipatitam bhoomau sharaNyah sharaNaagatam || 34 ||

vadhaarhamapi kaakutstha krupayaa paryapaalayah |


paridyoonam vishaNNam cha sa tvam aayaantam uktavaan || 35 ||

mogham kartum na shakyam tu braahmamastram taduchyataam |


hinastu dakshiNaakshitvachChara ityatha so~braveet || 36 ||

tatastasyaakshi kaakasya hinasti sma sa dakshiNam |


dattvaa sa dakshiNam netram praaNebhyah parirakshitah || 37 ||

sa raamaaya namaskrutvaa raagye dasharathaaya cha |


visrushTastena veereNa pratipede svamaalayam || 38 ||

matkrute kaakamaatre~pi brahmaastram samudeeritam |


kasmaadyo maam harattvattah kshamase tam maheepate || 39 ||

sa kurushva mahotsaaham krupaam mayi nararshabha |


tvayaa naathavatee naatha hyanaathaa iva drushyate || 40 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 121
aanrushamsyam paro dharmastvatta eva mayaa shrutah |
jaanaami tvaam mahaaveeryam mahotsaaham mahaabalam || 41 ||

apaarapaaramakshobhyam gaambheeryaatsaagaropamam |
bhartaaram sasamudraayaa dharaNyaa vaasavopamam || 42 ||

evamastravidaam shreshThah sattvavaanbalavaanapi |


kimarthamastram rakshahsu na yojayasi raaghava || 43 ||

na naagaa naapi gandharvaa naasuraa na marudgaNaah |


raamasya samare vegam shaktaah prati samaadhitum || 44 ||

tasyaa veeryavatah kashchidyadyasti mayi sambhramah |


kimartham na sharaisteekshNaih kshayam nayati raakshasaan || 45 ||

bhraaturaadeshamaadaaya lakshmaNo vaa parantapah |


kasya hetorna maam veerah paritraati mahaabalah || 46 ||

yadi tau purushavyaaghrau vaayavindrasamatejasau |


suraaNaamapi durdharsho kimartham maamupekshatah || 47 ||

mamaiva dushkrutam kim chinmahadasti na samshayah |


samarthaavapi tau yanmaam naavekshete parantapau || 48 ||

vaidehyaa vachanam shrutvaa karuNam saashubhaasitam |


athaabraveenmahaatejaa hanumaan maarutaatmajah || 49 ||

tvachChokavimukho raamo devi satyena te shape |


raame duhkhaabhipanne cha lakshmaNah paritapyate || 50 ||

katham chidbhavatee drushTaa na kaalah paridevitum |


imam muhoortam duhkhaanaam drakshyasyantamanindite || 51 ||

taavubhau purusavyaaghrau raajaputrau mahaabalau |


tvaddarshana krutotsaahau lankaam bhasmeekarishyatah || 52 ||

hatvaa cha samare krooram raavaNam sahabaandhavam |


raaghavastvaam vishaalaakshi neshyati svaam pureem prati || 53 ||

broohi yadraaghavo vaachyo lakshmaNashcha mahaabalah |


sugreevo vaapi tejasvee harayo~pi samaagataah || 54 ||

ityuktavati tasmimstu seetaa surasutopamaa |


uvaacha shokasamtaptaa hanumantam plavangamam || 55 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 122
kausalyaa lokabhartaaram sushuve yam manasvinee |
tam mamaarthe sukham pruchCha shirasaa chaabhivaadaya || 56 ||

srajashcha sarvaratnaani priyaa yaashcha varaanganaah |


aishvaryam cha vishaalaayaam pruthivyaam api durlabham || 57 ||

pitaram maataram chaiva sammaanyaabhiprasaadya cha |


anupravrajito raamam sumitraa yena suprajaah || 58 ||

aanukoolyena dharmaatmaa tyaktvaa sukhamanuttamam |


anugachChati kaakutstham bhraataram paalayanvane || 59 ||

simhaskandho mahaabaahurmanasvee priyadarshanah |


pitruvadvartate raame maatruvanmaam samaacharan || 60 ||

priyamaaNaam tadaa veero na tu maam veda lakshmaNah |


vruddhopasevee lakshmeevaanshakto na bahubhaashitaa || 61 ||

raajaputrah priyashreshThah sadrushah shvashurasya me |


mattah priyataro nityam bhraataa raamasya lakshmaNah || 62 ||

niyukto dhuri yasyaam tu taamudvahati veeryavaan |


yam drushTvaa raaghavo naiva vruddhamaaryamanusmarat || 63 ||

sa mamaarthaaya kushalam vaktavyo vachanaanmama |


mrudurnityam shuchirdakshah priyo raamasya lakshmaNah || 64 ||

yathaa hi vaanarashreshTha duhkhakshayakaro bhavet |


tvamasmin kaaryaniryoge pramaaNa harisattama || 65 ||

raaghavah tvatsamaarambhaan mayi yatnaparo bhavet |


idam brooyaah cha me naatham shooram raamam punah punah || 66 ||

jeevitam dhaarayishyaami maasam dasharathaatmaja |


oordhvam maasaanna jeeveyam satyenaaham braveemi te || 67 ||

raavaNenoparuddhaam maam nikrutyaa paapakarmaNaa |


traatumarhasi veera tvam paataalaadiva kaushikeem || 68 ||

tato vastragatam muktvaa divyam chooDaamaNim shubham |


pradeyo raaghavaayeti seetaa hanumate dadau || 69 ||

pratigruhya tato veero maNiratnamanuttamam |


anguLyaa yojayaamaasa na hyasyaa praabhavadbhujah || 70 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 123
maNiratnam kapivarah pratigruhyaabhivaadya cha |
seetaam pradakshiNam krutvaa praNatah paarshvatah sthitah || 71 ||

harsheNa mahataa yuktah seetaadarshanajena sah |


hrudayena gato raamam shareereNa tu vishThitah || 72 ||

maNivaramupagruhya tam mahaarham


janakanrupaatmajayaa dhrutam prabhaavaat |
girivarapavanaavadhootamuktah
sukhitamanaah pratisankramam prapede || 73 ||

|| iti ashTaatrimshah sargah ||

sargam 39

maNim dattvaa tatah seetaa hanoomantamathaabraveet |


abhijjaanamabhijjaatametadraamasya tattvatah || 1 ||

maNim tu drushTvaa raamo vai trayaaNaam samsmarishyati |


veero jananyaa mama cha raajjo dasharathasya cha || 2 ||

sa bhooyastvam samutsaahe chodito harisattama |


asminkaaryasamaarambhe prachintaya yaduttaram || 3 ||

tvamasminkaaryaniryoge pramaaNam harisattama |


hanuman yatnamaasthaaya duhkhakshayakaro bhava || 4 ||

tasya chintaya yo yatno duhkhakshayakaro bhavet |


sa tatheti pratijjaaya maarutirbheemavikramah || 5 ||

shirasaavandya vaideheem gamanaayopachakrame |


gyaatvaa samprasthitam devee vaanaram maarutaatmajam || 6 ||

baashpagadgadayaa vaachaa maithilee vaakyamabraveet |


kushalam hanumanbrooyaah sahitau raamalakshmaNau || 7 ||

sugreevam cha sahaamaatyam vruddhaansarvaamshcha vaanaraan |


bruyastvaam vaanarashreshTha kushalam dharmasamhitam || 8 ||

yathaa cha sa mahaabaahurmaam taarayati raaghavah |


asmaadduhkhaambusamrodhaattvam samaadhaatumarhasi || 9 ||

jeevanteem maam yathaa raamah sambhaavayati keertimaan |


tattvayaa hanumanvaachyam vaachaa dharmamavaapnuhi || 10 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 124
nityamutsaahayuktaashcha vaachah shrutvaa mayeritaah |
vardhishyate daasharatheh paurusham madavaaptaye || 11 ||

matsandeshayutaa vaachastvattah shrutvaiva raaghavah |


paraakramavidhim veero vidhivatsamvidhaasyati || 12 ||

seetaayaastadvachah shrutvaa hanumaanmaarutaatmajah |


shirasyanjalimaadhaaya vaakyamuttaramabraveet || 13 ||

kshiprameshyati kaakutstho haryrukshapravarairvrutah |


yaste yudhi vijityaareenshokam vyapanayishyati || 14 ||

na hi pashyaami martyeshu naamareshvasureshu vaa |


yastasya vamato baaNaansthaatumutsahate~gratah || 15 ||

apyarkamapi parjanyamapi vaivasvatam yamam |


sa hi soDhum raNe shaktastavahetorvisheshatah || 16 ||

sa hi saagaraparyantaam maheem shaasitumeehate |


tvannimitto hi raamasya jayo janakanandini || 17 ||

tasya tadvachanam shrutvaa samyaksatyam subhaashitam |


jaanakee bahu mene~tha vachanam chedamabraveet || 18 ||

tatastam prasthitam seetaa veekshamaaNaa punah punah |


bhartuh snehaanvitam vaakyam sauhaardaadanumaanayat || 19 ||

yadi vaa manyase veera vasaikaahamarindama |


kasmimshchitsamvrute deshe vishraantah shvo gamishyasi || 20 ||

mama chedalpabhaagyaayaah saannidhyaattava veeryavaan |


asya shokasya mahato muhoortam mokshaNam bhavet || 21 ||

gate hi harishaardoola punaraagamanaaya tu |


praaNaanaamapi sandeho mama syaannaatra samshayah || 22 ||

tavaadarshanajah shoko bhooyo maam paritaapayet |


duhkhaadduhkhaparaamrushTaam deepayanniva vaanara || 23 ||

ayam cha veera sandehastishThateeva mamaagratah |


sumahaamstvatsahaayeshu haryruksheshu hareeshvara || 24 ||

katham nu khalu dushpaaram tarishyanti mahodadhim |


taani haryrukshasainyaani tau vaa naravaraatmajau || 25 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 125
trayaaNaameva bhootaanaam saagarasyeha langhane |
shaktih syaadvainateyasya tava vaa maarutasya vaa || 26 ||

tadasminkaaryaniryoge veeraivam duratikrame |


kim pashyasi samaadhaanam tvam hi kaaryavidaam varah || 27 ||

kaamamasya tvamevaikah kaaryasya parisaadhane |


paryaaptah paraveeraghna yashasyaste balodayah || 28 ||

balaih samagrairyadi maam raavaNam jitya samyuge |


vijayee svapuram yaayaattattu me syaadyashaskaram || 29 ||

sharaistu sankulaam krutvaa lankaam parabalaardanah |


maam nayedyadi kaakutsthastattasya sadrusham bhavet || 30 ||

tadyathaa tasya vikraantamanuroopam mahaatmanah |


bhavedaahava shoorasya tathaa tvamupapaadaya || 31 ||

tadarthopahitam vaakyam sahitam hetusamhitam |


nishamya hanumaanshesham vaakyamuttaramabraveet || 32 ||

devi haryrukshasainyaanaameeshvarah plavataam varah |


sugreevah sattvasampannastavaarthe krutanishchayah || 33 ||

sa vaanarasahasraaNaam koTeebhirabhisamvrutah |
kshiprameshyati vaidehi raakshasaanaam nibarhaNah || 34 ||

tasya vikramasampannaah sattvavanto mahaabalaah |


manahsankalpasampaataa nideshe harayah sthitaah || 35 ||

yeshaam nopari naadhastaanna tiryaksajjate gatih |


na cha karmasu seedanti mahatsvamitatejasah || 36 ||

asakruttairmahotsahaih sasaagaradharaadharaa |
pradakshiNeekrutaa bhoomirvaayumaargaanusaaribhih || 37 ||

madvishishTaashcha tulyaashcha santi tatra vanaukasah |


mattah pratyavarah kashchinnaasti sugreevasannidhau || 38 ||

aham taavadiha praaptah kim punaste mahaabalaah |


na hi prakrushTaah preshyante preshyante heetare janaah || 39 ||

tadalam paritaapena devi shoko vyapaitu te |


ekotpaatena te lankaameshyanti hariyoothapaah || 40 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 126
mama prushThagatau tau cha chandrasooryaavivoditau |
tvatsakaasham mahaasattvau nrusimhaavaagamishyatah || 41 ||

tau hi veerau naravarau sahitau raamalakshmaNau |


aagamya nagareem lankaam saayakairvidhamishyatah || 42 ||

sagaNam raavaNam hatvaa raaghavo raghunandanah |


tvaamaadaaya varaarohe svapuram pratiyaasyati || 43 ||

tadaashvasihi bhadram te bhava tvam kaalakaankshiNee |


nachiraaddrakshyase raamam prajvajantamivaanilam || 44 ||

nihate raakshasendre cha saputraamaatyabaandhave |


tvam sameshyasi raameNa shashaankeneva rohiNee || 45 ||

kshipram tvam devi shokasya paaram yaasyasi maithili |


raavaNam chaiva raameNa nihatam drakshyase~chiraat || 46 ||

evamaashvasya vaideheem hanoomaanmaarutaatmajah |


gamanaaya matim krutvaa vaideheem punarabraveet || 47 ||

tamarighnam krutaatmaanam kshipram drakshyasi raaghavam |


lakshmaNam cha dhanushpaaNim lankaadvaaramupasthitam || 48 ||

nakhadamshTraayudhaan veeraan simhashaardoola vikramaan |


vaanaraan vaaraNendraabhaankshipram drakshyasi sangataan || 49 ||

shailaambudanikaashaanaam lankaamalayasaanushu |
nardataam kapimukhyaanaamaarye yoothaanyanekashah || 50 ||

sa tu marmaNi ghoreNa taaDito manmatheshuNaa |


na sharma labhate raamah simhaardita iva dvipah || 51 ||

maa rudo devi shokena maa bhootte manaso~priyam |


shacheeva pathyaa shakreNa bhartraa naathavatee hyasi || 52 ||

raamaadvishishTah ko~nyo~sti kashchitsaumitriNaa samah |


agnimaarutakalpau tau bhraatarau tava samshrayau || 53 ||

naasmimshchiram vatsyasi devi deshe


rakshogaNairadhyushito~tiraudre |
na te chiraadaagamanam priyasya
kshamasva matsangamakaalamaatram || 54 ||

|| iti ekonachatvaarimshah sargah ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 127
sargam 40

shrutvaa tu vachanam tasya vaayusoonormahaatmanah |


uvaachaatmahitam vaakyam seetaa surasutopamaa || 1 ||

tvaam drushTvaa priyavaktaaram samprahrushyaami vaanara |


ardhasanjaatasasyeva vrushTim praapya vasundharaa || 2 ||

yathaa tam purushavyaaghram gaatraih shokaabhikarshitaih |


samsprusheyam sakaamaaham tathaa kuru dayaam mayi || 3 ||

abhigyaanam cha raamasya dattam harigaNottama |


kshiptaameeshikaam kaakasya kopaadekaakshishaataneem 4 ||

manahshilaayaastikalo ganDapaarshve niveshitah |


tvayaa pranashTe tilake tam kila smartumarhasi || 5 ||

sa veeryavaankatham seetaam hrutaam samanumanyase |


vasanteem rakshasaam madhye mahendravaruNopama || 6 ||

esha chooDaamaNirdivyo mayaa suparirakshitah |


etam drushTvaa prahrushyaami vyasane tvaamivaanagha || 7 ||

esha niryaatitah shreemaanmayaa te vaarisambhavah |


atah param na shakshyaami jeevitum shokalaalasaa || 8 ||

asahyaani cha duhkhaani vaachashcha hrudayachChidah |


raakshaseenaam sughoraaNaam tvatkrute marshayaamyaham || 9 ||

dhaarayishyaami maasam tu jeevitam shatrusoodana |


maasaadoordhvam na jeevishye tvayaa heenaa nrupaatmaja || 10 ||

ghoro raakshasaraajo~yam drushTishcha na sukhaa mayi |


tvaam cha shrutvaa vipadyantam na jeeveyamaham kshaNam || 11 ||

vaidehyaa vachanam shrutvaa karuNam saashrubhaashitam |


athaabraveenmahaatejaa hanumaanmaarutaatmajah || 12 ||

tvachChokavimukho raamo devi satyena te shape |


raame shokaabhibhoote tu lakshmaNah paritapyate || 13 ||

kathamcit bhavatee drushTaa na kaalah parishocitum |


imam muhoortam duhkhaanaamantam drakshyasi bhaamini || 14 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 128
taavubhau purushavyaaghrau raajaputraavaninditau |
tvaddarshanakrutotsaahau lankaam bhasmeekarishyatah || 15 ||

hatvaa tu samare krooram raavaNam saha baandhavam |


raaghavau tvaam vishaalaakshi svaam pureem praapayishyatah || 16 ||

yattu raamo vijaaneeyaadabhigyaanamanindite |


preetisanjananam tasya bhooyastvam daatumarhasi || 17 ||

saabraveeddattameveha mayaabhigyaanamuttamam |
etadeva hi raamasya drushTvaa matkeshabhooshaNam || 18 ||

shraddheyam hanumanvaakyam tava veera bhavishyati |


sa tam maNivaram gruhya shreemaanplavagasattamah || 19 ||

praNamya shirasaa deveem gamanaayopachakrame |


tamutpaatakrutotsaahamavekshya haripungavam || 20 ||

vardhamaanam mahaavegamuvaacha janakaatmajaa |


ashrupoorNamukhee deenaa baashpagadgadayaa giraa || 21 ||

hanoomansimhasankaashau bhraatarau raamalakshmaNau |


sugreevam cha sahaamaatyam sarvaanbrooyaa anaamayam || 22 ||

yathaa cha sa mahaabaahurmaam taarayati raaghavah |


asmaat duhkhaambu samrodhaattat samaadhaatumarhasi || 23 ||

imam cha teevram mama shokavegam


rakshobhirebhih paribhartsanam cha |
brooyaastu raamasya gatah sameepam
shivashcha te~dhvaastu haripraveera || 24 ||

sa raajaputryaa prativeditaarthah
kapih krutaarthah parihrushTachetaah |
tadalpashesham prasameekshya kaaryam
disham hyudeecheem manasaa jagaama || 24 ||

|| iti chatvaarimshah sargah ||

sargam 41

sa cha vaagbhih prashastaabhirgamishyanpoojitastayaa |


tasmaaddeshaadapakramya chintayaamaasa vaanarah || 1 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 129
alpasheshamidam kaaryam drushTeyamasitekshaNaa |
treenupaayaanatikramya chaturtha iha drushyate || 2 ||

na saama rakshahsu guNaaya kalpate


na danamarthopachiteshu vartate |
na bhedasaadhyaa baladarpitaa janaah
paraakramastvesha mameha rochate || 3 ||

na chaasya kaaryasya paraakramaadrute


vinishchayah kashchidihopapadyate |
hrutapraveeraastu raNe hi raakshasaah
katham chideeyuryadihaadya maardavam || 4 ||

kaarye karmaNi nirdishTo yo bahoonyapi saadhayet |


poorvakaaryavirodhena sa kaaryam kartumarhati || 5 ||

na hyekah saadhako hetuh svalpasyaapeeha karmaNah |


yo hyartham bahudhaa veda sa samartho~rthasaadhane || 6 ||

ihaiva taavatkrutanishchayo hyaham


yadi vrajeyam plavageshvaraalayam |
paraatmasammarda visheshatattvavit
tatah krutam syaanmama bhartrushaasanam || 7 ||

katham nu khalvadya bhavetsukhaagatam


prasahya yuddham mama raakshasaih saha |
tathaiva khalvaatmabalam cha saaravat
samaanayenmaam cha raNe dashaananah || 8 ||

tatah samaasaadya raNe dashaananam |


samantrivargam sabalaprayaayinam |
hrudi sthitam tasya matam balam cha vai |
sukhena mattvaa~hamitah punarvraje || 9 ||

idamasya nrushamsasya nandanopamamuttamam


vanam netramanahkaantam naanaadrumalataayutam || 10 ||

idam vidhvamsayishyaami shushkam vanamivaanalah |


asminbhagne tatah kopam karishyati sa raavaNah || 11 ||

tato mahatsaashvamahaarathadvipam
balam samaaneshvapi raakshasaadhipah |
trishoolakaalaayasapaTTishaayudham
tato mahadyuddhamidam bhavishyati || 12 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 130
aham tu taih samyati chaNDavikramaih
sametya rakshobhirasangavikramah |
nihatya tadraavaNachoditam balam
sukham gamishyaami kapeeshvaraalayam || 13 ||

tato maarutavatkruddho maarutirbheemavikramah |


ooruvegena mahataa drumaanksheptumathaarabhat || 14 ||

tatastu hanumaanveero babhanja pramadaavanam |


mattadvijasamaaghushTam naanaadrumalataayutam || 15 ||

tadvanam mathitairvrukshairbhinnaishcha salilaashayaih |


choorNitaih parvataagraishcha babhoovaapriyadarshanam || 16 ||

naanaashakuntavirutaih prabhinnaih salilaashayaih |


taamraih kilasayaih klaantaih klaantadrumalataayitam || 17 ||

na babhau tadvanam tatra daavaanalahatam yathaa |


vyaakulaavaraNaa rejurvihvalaa iva taa lataah || 18 ||

lataagruhaishchitragruhaishcha naashitair
mahoragairvyaalamrugaishcha nirdhutaih |
shilaagruhairunmathitaistathaa gruhaih
pranashTaroopam tadabhoonmahadvanam || 19 ||

saavihvalaa~shokalataaprataanaa |
vanasthalee shokalataaprataanaa |
jaataa dashaasyapramadaavanasya |
kaperbalaaddhi pramadaavanasya || 20 ||

sa tasya krutvaarthapatermahaakapir
mahadvyaleekam manaso mahaatmanah |
yuyutsureko bahubhirmahaabalaih
shriyaa jvalamstoraNamaashritah kapih || 21 ||

|| iti ekachatvaarimshah sargah ||

sargam 42

tatah pakshininaadena vrukshabhangasvanena cha |


babhoovustraasasambhraantaah sarve lankaanivaasinah || 1 ||

vidrutaashcha bhayatrastaa vinedurmrugapakshuNah |


rakshasaam cha nimittaani krooraaNi pratipedire || 2 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 131
tato gataayaam nidraayaam raakshasyo vikrutaananaah |
tadvanam dadrushurbhagnam tam cha veeram mahaakapim || 3 ||

sa taa drushTva mahaabaahurmahaasattvo mahaabalah |


chakaara sumahadroopam raakshaseenaam bhayaavaham || 4 ||

tatastam girisankaashamatikaayam mahaabalam |


raakshasyo vaanaram drushTvaa paprachChurjanakaatmajaam || 5 ||

ko~yam kasya kuto vaayam kimnimittamihaagatah |


katham tvayaa sahaanena samvaadah kruta ityuta || 6 ||

aachakshva no vishaalaakshi maa bhootte subhage bhayam |


samvaadamasitaapaange tvayaa kim krutavaanayam || 7 ||

athaabraveettadaa saadhvee seetaa sarvaangashobhanaa |


rakshasaam kaamaroopaaNaam vijjaane mama kaa gatih || 8 ||

yooyamevaasya jaaneeta yo~yam yadvaa karishyati |


ahireva aheh paadaanvijaanaati na samshayah || 9 ||

ahamapyasya bheetaasmi nainam jaanaami ko~nvayam |


vedmi raakshasamevainam kaamaroopiNamaagatam || 10 ||

vaidehyaa vachanam shrutvaa raakshasyo vidrutaa drutam |


sthitaah kaashchidgataah kaashchidraavaNaaya niveditum || 11 ||

raavaNasya sameepe tu raakshasyo vikrutaananaah |


viroopam vaanaram bheemamaakhyatumupachakramuh || 12 ||

ashokavanikaa madhye raajanbheemavapuh kapih |


seetayaa krutasamvaadastishThatyamitavikramah || 13 ||

na cha tam jaanakee seetaa harim hariNalochanaa |


asmaabhirbahudhaa prushTaa nivedayitumichChati || 14 ||

vaasavasya bhaveddooto dooto vaishravaNasya vaa |


preshito vaapi raameNa seetaanveshaNakaankshayaa || 15 ||

tena tvadbhootaroopeNa yattattava manoharam |


naanaamrugagaNaakeerNam pramrushTam pramadaavanam || 16 ||

na tatra kashchiduddesho yastena na vinaashitah |


yatra saa jaanakee seetaa sa tena na vinaashitah || 17 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 132
jaanakeerakshaNaartham vaa shramaadvaa nopalabhyate |
atha vaa kah shramastasya saiva tenaabhirakshitaa || 18 ||

chaarupallavapatraaDhyam yam seetaa svayamaasthitaa |


pravruddhah shimshapaavrukshah sa cha tenaabhirakshitah || 19 ||

tasyograroopasyogram tvam danDamaajjaatumarhasi |


seetaa sambhaashitaa yena tadvanam cha vinaashitam || 20 ||

manahparigruheetaam taam tava rakshogaNeshvara |


kah seetaamabhibhaasheta yo na syaattyaktajeevitah || 21 ||

raakshaseenaam vachah shrutvaa raavaNo raakshaseshvarah |


hutaagiriva jajvaala kopasamvartitekshaNah || 22 ||

tasya kruddhasya netraabhyaam praapatannasrabindavah |


deeptaabhyaamiva jajvaala kopasamvartitekshaNah || 23 ||

aatmanah sadrushaan shooraan kinkaraannaama raakshasaan |


vyaadidesha mahaatejaa nigrahaartham hanoomatah || 24 ||

teshaamasheetisaahasram kinkaraaNaam tarasvinaam |


niryayurbhavanaat tasmaat kooTamudgarapaaNayah || 25 ||

mahodaraa mahaadamshTraa ghoraroopaa mahaabalaah |


yuddhaabhimanasah sarve hanoomadgrahaNonmukhaah || 26 ||

te kapim tam samaasaadya toraNasthamavasthitam |


abhipeturmahaavegaah patangaa iva paavakam || 27 ||

te gadaabhirvichitraabhih parighaih kaanchanaangadaih |


aajaghnurvaanarashreshTham sharairaadityasannibhaih || 28 ||

mudgaraih paTTisaih shoolaih praasatomarashaktibhih |


parivaarya hanoomantam sahasaa tasthuragratah || 29 ||

hanoomaanapi tejasvee shreemaanparvatasannibhah |


kshitaavaavidhya laangoolam nanaada cha mahaasvanam || 30 ||

sa bhootvaa sumahaakaayo hanumaan maarutaatmajah |


dhrushTamaasphoTayaamaasa lankaam shabdena poorayan || 31 ||

tasyasphoTitashabdena mahataa saanunaadinaa |


peturvihangaa gaganaaducchaishchedamaghoyat || 32 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 133
jayatyatibalo raamo lakshmaNashcha mahaabalah |
raajaa jayati sugreevo raaghaveNaabhipaalitah || 33 ||

daaso~ham kosalendrasya raamasyaaklishTakarmaNah |


hanumaan shatrusainyaanaam nihantaa maarutaatmajah || 34 ||

na raavaNasahasram me yuddhe pratibalam bhavet |


shilaabhistu praharatah paadapaishcha sahasrashah || 35 ||

ardayitvaa pureem lankaamabhivaadya cha maithileem |


samruddhaartho gamishyaami mishataam sarvarakshasaam || 36 ||

tasya sannaada shabdena te abhavan bhaya shankitaah |


dadrushuh cha hanoomantam sandhyaa megham iva unnatam || 37 ||

svaami sandesha nihshankaah tatah te raakshasaah kapim |


citraih praharaNaih bheemaih abhipetuh tatah tatah || 38 ||

sa taih parivrutah shooraih sarvatah sa mahaabalah |


aasasaadaayasam bheemam parigham toraNaashritam || 39 ||

sa tam parighamaadaaya jaghaana rajaneecharaan |


sa pannagamivaadaaya sphurantam vinataasutah || 40 ||

vichachaaraambare veerah parigruhya cha maarutih |


sa hatvaa raakshasaanveerah kinkaraanmaarutaatmajah || 41 ||

yuddhaakaankshee punarveerastoraNam samupasthitah |


tatastasmaadbhayaanmuktaah kati chittatra raakshasaah || 42 ||

nihataankinkaraansarvaanraavaNaaya nyavedayan |
sa raakshasaanaam nihatam mahaabalam |
nishamya raajaa parivruttalochanah |
samaadideshaapratimam paraakrame
prahastaputram samare sudurjayam || 43 ||

|| iti dvichatvaarimshah sargah ||

sargam 43

tatah sa kinkaraanhatvaa hanoomaandhyaanamaasthitah |


vanam bhagnam mayaa chaityapraasaado na vinaashitah || 1 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 134
tasmaat praasaadamapyevam imam vidhvamsayaamyaham |
iti sancintya hanumaanmanasaa darshayanbalam || 2 ||

chaityapraasaadamaaplutya merushrungamivonnatam |
aaruroha harishreshTho hanoomaanmaarutaatmajah || 3 ||

aaruhya girisankaasham praasaadam hariyoothapah |


babhau sa sumahaatejaah pratisoorya ivoditah || 4 ||

sampradhrushya cha durdharshashchaityapraasaadamunnatam |


hanoomaanprajvalan lakshmyaa paariyaatropamo~bhavat || 5 ||

sa bhootvaa tu mahaakaayo hanoomaanmaarutaatmajah |


dhrushTamaasphoTayaamaasa lankaam shabdena poorayan || 6 ||

tasyaasphoTitashabdena mahataa shrotraghaatinaa |


peturvihangaa gaganaaduchchaishchedamaghoshayat ||7 ||

astravijjayataam raamo lakshmaNashcha mahaabalah |


raajaa jayati sugreevo raaghaveNaabhipaalitah || 8 ||

daaso~ham kosalendrasya raamasyaaklishTakarmaNah |


hanumaanshatrusainyaanaam nihantaa maarutaatmajah || 9 ||

na raavaNasahasram me yuddhe pratibalam bhavet |


shilaabhistu praharatah paadapaishcha sahasrashah || 10 ||

ardayitvaa pureem lankaamabhivaadya cha maithileem |


samruddhaartho gamishyaami mishataam sarvarakshasaam || 11 ||

evamuktvaa vimaanasthashchaityasthaanharipungavah |
nanaada bheemanirhraado rakshasaam janayanbhayam || 12 ||

tena shabdena mahataa chaityapaalaah shatam yayuh |


gruheetvaa vividhaanastraanpraasaan khaDgaanparashvadhaan || 13 ||

visrujanto mahaakshayaa maarutim paryavaarayan |


te gadaabhirvichitraabhih parighaih kaanchanaangadaih || 14 ||

ajaghnarvaanarashreshTham sharaishchaadityasannibhaih |
aavarta iva gangaayaah toyasya vipulo mahaan || 15 ||

parikshipya harishreshTham sa babhau rakshasaam gaNah |


tato vaataatmajah kruddho bheemaroopam samaasthitah || 16 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 135
praasaadasya mahaamstasya stambham hemaparishkrutam |
utpaaTayitvaa vegena hanoomaanmaarutaatmajah || 17 ||

tatastam bhraamayaamaasa shatadhaaram mahaabalah |


tatra chaagnih samabhavatpraasaadashchaapyadahyata || 18 ||

dahyamaanam tato drushTvaa praasaadam hariyoothapah |


sa raakshasashatam hatvaa vajreNendra ivaasuraan || 19||

antarikshasthitah shreemaanidam vachanamabraveet |


maadrushaanaam sahasraaNi visrushTaani mahaatmanaam || 20 ||

balinaam vaanarendraaNaam sugreevavashavartinaam |


aTanti vasudhaam krutsnaam vayamaye cha vaanaraah || 21 ||

dashanaagabalaah kechitkechiddashaguNottaraah |
kechinnaagasahasrasya babhoovustulyavikramaah || 22 ||

santi chaughabalaah kecitkechidvaayubalopamaah |


aprameyabalaashchaanye tatraasan hariyoothapaah || 23 ||

eedrugvidhaistu haribhirvaruto dantanakhaayudhaih |


shataih shata sahasraih cha koTeebhih ayutaih api || 24 ||

aagamishyati sugreevah sarveshaam vo nishoodanah |


neyamasti puree lankaa na yooyam na cha raavaNah |
yasmaat ikshvaaku naathena baddham vairam mahaatmanaa || 25 ||

|| iti trichatvaarimshah sargah ||

sargam 44

sandishTo raakshasendreNa prahastasya suto balee |


jambumaalee mahaadamshTro nirjagaama dhanurdharah || 1 ||

raktamaalyaambaradharah sragvee ruchirakunDalah |


mahaanvivruttanayanashchanDah samaradurjayah || 2 ||

dhanuh shakradhanuh prakhyam mahadruchirasaayakam |


visphaarayaaNo vegena vajraashanisamasvanam || 3 ||

tasya visphaaraghosheNa dhanusho mahataa dishah |


pradishashcha nabhashchaiva sahasaa samapooryata || 4 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 136
rathena kharayuktena tamaagatamudeekshya sah |
hanoomaanvegasampanno jaharsha cha nanaada cha || 5 ||

tam toraNaviTankastham hanoomantam mahaakapim |


jambumaalee mahaabaahurvivyaadha nishitaih sharaih || 6 ||

ardhachandreNa vadane shirasyekena karNinaa |


baahvorvivyaadha naaraachairdashabhistam kapeeshvaram || 7 ||

tasya tachChushubhe taamram shareNaabhihatam mukham |


sharadeevaambujam phullam viddham bhaaskararashminaa || 8 ||

tattasya raktam raktena ranjitam shushubhe mukham |


yathaakaashe mahaapadmam siktam chandanabindubhih || 9 ||

chukopa baaNaabhihato raakshasasya mahaakapih |


tatah paarshve~tivipulaam dadarsha mahateem shilaam || 10 ||

tarasaa taam samutpaaTya chikshepa balavadbalee |


taam sharairdashabhih kruddhastaaDayaamaasa raakshasah || 11 ||

vipannam karma taddrushTvaa hanoomaamshchanDavikramah |


saalam vipulamutpaaTya bhraamayaamaasa veeryavaan || 12 ||

bhraamayantam kapim drushTvaa saalavruksham mahaabalam |


chikshepa subahoonbaaNaanjambumaalee mahaabalah || 13 ||

saalam chaturbhirchichCheda vaanaram panchabhirbhuje |


urasyekena baaNena dashabhistu stanaantare || 14 ||

sa sharaih pooritatanuh krodhena mahataa vrutah |


tameva parigham gruhya bhraamayaamaasa vegitah || 15 ||

ativego~tivegena bhraamayitvaa balotkaTah |


parigham paatayaamaasa jambumaalermahorasi || 16 ||

tasya chaiva shiro naasti na baahoo na cha jaanunee |


na dhanurna ratho naashvaastatraadrushyanta neshavah || 17 ||

sa hatastarasaa tena jambumaalee mahaarathah |


papaata nihato bhoomau choorNitaangavibhooshaNah || 18 ||

jambumaalim cha nihatam kinkaraamshcha mahaabalaan |


chukrodha raavaNah shrutvaa kopasamraktalochanah || 19 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 137
sa roshasamvartitataamralochanah
prahastaputre nihate mahaabale |
amaatyaputraan ativeeryavikramaan
samaadideshaashu nishaachareshvarah || 20 ||

|| iti chatushchatvaarimshah sargah ||

sargam 45

tataste raakshasendreNa choditaa mantriNah sutaah |


niryayurbhavanaattasmaatsapta saptaarchivarchasah || 1 ||

mahaabalapareevaaraa dhanushmanto mahaabalaah |


krutaastraastravidaam shreshThaah parasparajayaishiNah || 2 ||

hemajaalaparikshiptairdhvajavadbhih pataakibhih |
toyadasvana nirghoshairvaajiyuktairmahaarathaih || 3 ||

taptakaanchanachitraaNi chaapaanyamitavikramaah |
visphaarayantah samhrushTaastaDidvanta ivaambudaah || 4 ||

jananyastaastatasteshaam viditvaa kinkaraanhataan |


babhoovuh shokasambhraantaah sabaandhavasuhrujjanaah || 5 ||

te parasparasangharshaastaptakaanchanabhooshaNaah |
abhipeturhanoomantam toraNasthamavasthitam || 6 ||

srujanto baaNavrushTim te rathagarjitanihsvanaah |


vrushTimanta ivaambhodaa vicherurnairrutarshabhaah || 7 ||

avakeerNah tatastaabhih hanoomaansharavrushTibhih |


abhavatsamvrutaakaarah shailaraaDiva vrushTibhih || 8 ||

sa sharaanvanchayaamaasa teshaamaashucharah kapih |


rathavegaamshcha veeraaNaam vicharanvimale~mbare || 9 ||

sa taih kreeDandhanushmadbhirvyomni veerah prakaashate |


dhanushmadbhiryathaa meghairmaarutah prabhurambare || 10 ||

sa krutvaa ninadam ghoram traasayamstaam mahaachamoom |


chakaara hanumaanvegam teshu rakshahsu veeryavaan || 11 ||

talenaabhihanatkaamshchitpaadaih kaamshchitparantapah |
mushTinaabhyahanatkaamshchinnakhaih kaanshchidvyadaarayat || 12 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 138
pramamaathorasaa kaamshchidoorubhyaamaparaankapih |
ke chittasyaiva naadena tatraiva patitaa bhuvi || 13 ||

tatasteshvavapanneshu bhoomau nipatiteshu cha |


tatsainyamagamatsarvam disho dashabhayaarditam || 14 ||

vinedurvisvaram naagaa nipeturbhuvi vaajinah |


bhagnaneeDadhvajachChatrairbhooshcha keerNaabhavadrathaih || 15 ||

sravataa rudhireNaatha sravantyo darshitaah pathi |


vividhaishcha svarairlankaa nanaada vikrutam tadaa || 16 ||

sa taanpravruddhaanvinihatya raakshasaan
mahaabalashchanDaparaakramah kapih |
yuyutsuranyaih punareva raakshasaih
tadeva veero~bhijagaama toraNam || 17 ||

|| iti panchachatvaarimshah sargah ||

sargam 46

hataanmantrisutaanbuddhvaa vaanareNa mahaatmanaa |


raavaNah samvrutaakaarashchakaara matimuttamaam || 1 ||

sa viroopaakshayoopaakshau durdharam chaiva raakshasam |


praghasam bhaasakarNam cha panchasenaagranaayakaan || 2 ||

sandidesha dashagreevo veeraannayavishaaradaan |


hanoomadgrahaNe vyagraanvaayuvegasamaanyudhi || 3 ||

yaata senaagragaah sarve mahaabalaparigrahaah |


savaajirathamaatangaah sa kapih shaasyataam iti || 4 ||

yattaishcha khalu bhaavyam syaattamaasaadya vanaalayam |


karma chaapi samaadheyam deshakaalavirodhitam || 5 ||

na hyaham tam kapim manye karmaNaa pratitarkayan |


sarvathaa tanmahadbhootam mahaabalaparigraham || 6 ||

bhavedindreNa vaa srushTamasmadartham tapobalaat |


sanaagayakshagandharvaa devaasuramaharshayah || 7 ||

yushmaabhih sahitaih sarvairmayaa saha vinirjitaah |


tairavashyam vidhaatavyam vyaleekam kim chideva nah || 8 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 139
tadeva naatra sandehah prasahya parigruhyataam |
naavamanyo bhavadbhishcha harih krooraparaakramah || 9 ||

drushTaa hi harayah sheeghraa mayaa vipulavikramaah |


vaalee cha saha sugreevo jaambavaamshcha mahaabalah || 10 ||

neelah senaapatishchaiva ye chaanye dvividaadayah |


naiva teshaam gatirbheemaa na tejo na paraakramah || 11 ||

na matirna balotsaaho na roopaparikalpanam |


mahatsattvamidam jjeyam kapiroopam vyavasthitam || 12 ||

prayatnam mahadaasthaaya kriyataamasya nigrahah |


kaamam lokaastrayah sendraah sasuraasuramaanavaah || 13 ||

bhavataamagratah sthaatum na paryaaptaa raNaajire |


tathaapi tu nayajjena jayamaakaankshataa raNe || 14 ||

aatmaa rakshyah prayatnena yuddhasiddhirhi chanchalaa |


te svaamivachanam sarve pratigruhya mahaujasah || 15 ||

samutpeturmahaavegaa hutaashasamatejasah |
rathaishcha mattairnaagaishcha vaajibhishcha mahaajavaih || 16 ||

shastraishcha vividhaisteekshNaih sarvaishchopachitaa balaih |


tatastam dadrushurveeraa deepyamaanam mahaakapim || 17 ||

rashmimantamivodyantam svatejorashmimaalinam |
toraNastham mahaavegam mahaasattvam mahaabalam || 18 ||

mahaamatim mahotsaaham mahaakaayam mahaabalam |


tam sameekshyaiva te sarve dikshu sarvaasvavasthitaah || 19 ||

taistaih praharaNairbheemairabhipetustatastatah |
tasya panchaayasaasteekshNaah sitaah peetamukhaah sharaah || 20 ||

shirastyutpalapatraabhaa durdhareNa nipaatitaah |


sa taih panchabhiraaviddhah sharaih shirasi vaanarah || 21 ||

utpapaata nadanvyomni disho dasha vinaadayan |


tatastu durdharo veerah sarathah sajyakaarmukah || 22 ||

kiransharashatairnaikairabhipede mahaabalah |
sa kapirvaarayaamaasa tam vyomni sharavarshiNam || 23 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 140
vrushTimantam payodaante payodamiva maarutah |
ardyamaanastatastena durdhareNaanilaatmajah || 24 ||

chakaara ninadam bhooyo vyavardhata cha vegavaan |


sa dooram sahasotpatya durdharasya rathe harih || 25 ||

nipapaata mahaavego vidyudraashirgiraaviva |


tatastam mathitaashTaashvam ratham bhagnaakshakoovaram || 26 ||

vihaaya nyapatadbhoomau durdharastyaktajeevitah |


tam viroopaakshayoopaakshau drushTvaa nipatitam bhuvi || 27 ||

sanjaataroshau durdharshaavutpetaturarindamau |
sa taabhyaam sahasotpatya vishThito vimale~mbare || 28 ||

mudgaraabhyaam mahaabaahurvakshasyabhihatah kapih |


tayorvegavatorvegam vinihatya mahaabalah || 29 ||

nipapaata punarbhoomau suparNasamavikramah |


sa saalavrukshamaasaadya samutpaaTya cha vaanarah || 30 ||

taavubhau raakshasau veerau jaghaana pavanaatmajah |


tatastaamstreenhataanjjaatvaa vaanareNa tarasvinaa || 31 ||

abhipede mahaavegah prasahya praghaso harim |


bhaasakarNashcha sankruddhah shoolamaadaaya veeryavaan || 32 ||

ekatah kapishaardoolam yashasvinamavasthitau |


paTTishena shitaagreNa praghasah pratyapothayat || 33 ||

bhaasakarNashcha shoolena raakshasah kapisattamam |


sa taabhyaam vikshatairgaatrairasrugdigdhatanooruhah || 34 ||

abhavadvaanarah kruddho baalasooryasamaprabhah |


samutpaaTya gireh shrungam samrugavyaalapaadapam || 35 ||

jaghaana hanumaanveero raakshasau kapikunjarah |


tatasteshvavasanneshu senaapatishu panchasu || 36 ||

balam tadavashesham tu naashayaamaasa vaanarah |


ashvaih ashvaan gajaih naagaanyodhaih odhaan rathai rathaan || 37 ||

sa kapirnaashayaamaasa sahasraaksha ivaasuraan |


hatairnaagaishcha turagairbhagnaakshaishcha mahaarathaih || 38 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 141
hataishcha raakshasairbhoomee ruddhamaargaa samantatah |
tatah kapistaandhvajineepateenraNe
nihatya veeraansabalaansavaahanaan |
tadeva veerah parigruhya toraNam
krutakshaNah kaala iva prajaakshaye || 39 ||

|| iti shaTchatvaarimshah sargah ||

sargam 47

senaapateenpancha sa tu pramaapitaan
hanoomataa saanucharaansavaahanaan |
sameekshya raajaa samaroddhatonmukham
kumaaramaksham prasamaikshataakshatam || 1 ||

sa tasya drushTyarpaNasamprachoditah
prataapavaankaanchanachitrakaarmukah |
samutpapaataatha sadasyudeerito
dvijaatimukhyairhavisheva paavakah || 2 ||

tato mahadbaaladivaakaraprabham
prataptajaamboonadajaalasantatam |
rathaam samaasthaaya yayau sa veeryavaan
mahaaharim tam prati nairrutarshabhah || 3 ||

tatastapahsangrahasanchayaarjitam
prataptajaamboonadajaalashobhitam |
pataakinam ratnavibhooshitadhvajam
manojavaashTaashvavaraih suyojitam || 4 ||

suraasuraadhrushyamasangachaariNam
raviprabham vyomacharam samaahitam |
satooNamashTaasinibaddhabandhuram
yathaakramaaveshitashaktitomaram || 5 ||

viraajamaanam pratipoorNavastunaa
sahemadaamnaa shashisooryavarvasaa |
divaakaraabham rathamaasthitastatah
sa nirjagaamaamaratulyavikramah || 6 ||

sa poorayankham cha maheem cha saachalaam


turangamatangamahaarathasvanaih |
balaih sametaih sa hi toraNasthitam
samartham aaseenam upaagamatkapim || 7 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 142
sa tam samaasaadya harim hareekshaNo
yugaantakaalaagnimiva prajaakshaye |
avasthitam vismitajaatasambhramah
samaikshataaksho bahumaanachakshushaa || 8 ||

sa tasya vegam cha kapermahaatmanah


paraakramam chaarishu paarhtivaatmajah
vichaarayankham cha balam mahaabalo
himakshaye soorya ivaabhivardhate || 9 ||

sa jaatamanyuh prasameekshya vikramam


sthirah sthitah samyati durnivaaraNam |
samaahitaatmaa hanumantamaahave
prachodayaamaasa sharaistribhih shitaih || 10 ||

tatah kapim tam prasameekshya garvitam


jitashramam shatruparaajayorjitam |
avaikshataakshah samudeerNamaanasah
sabaaNapaaNih pragruheetakaarmukah || 11 ||

sa hemanishkaangadachaarukunDalah
samaasasaadaashu paraakramah kapim |
tayorbabhoovaapratimah samaagamah
suraasuraaNaamapi sambhramapradah || 12 ||

raraasa bhoomirna tataapa bhaanumaan


vavau na vaayuh prachachaala chaachalah |
kapeh kumaarasya cha veekshya samyugam
nanaada cha dyaurudadhishcha chukshubhe || 13 ||

tatah sa veerah sumukhaanpatatriNah


suvarNapunkhaansavishaanivoragaan |
samaadhisamyoga vimokshatattvavit
sharaanatha treenkapimoordhnyapaatayat || 14 ||

sa taih sharairmoordhni samam nipaatitaih


ksharannasrugdigdha vivruttalochanah |
navoditaadityanibhah sharaamshumaan
vyaraajataaditya ivaamshumaalikah || 15 ||

tatah sa pingaadhipamantrisattamah
sameekshya tam raajavaraatmajam raNe |
udagrachitraayudhachitrakaarmukam
jaharsha chaapooryata chaahavonmukhah || 16 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 143
sa mandaraagrastha ivaamshumaalee
vivruddhakopo balaveeryasamyutah |
kumaaramaksham sabalam savaahanam
dadaaha netraagnimareechibhistadaa || 17 ||

tatah sa baaNaasanashakrakaarmukah
sharapravarsho yudhi raakshasaambudah |
sharaanmumochaashu hareeshvaraachale
balaahako vrushTimivaachalottame || 18 ||

tatah kapistam raNachanDavikramam


vivruddhatejobala veeryasaayakam |
kumaaramaksham prasameekshya samyuge
nanaada harshaadghanatulyavikramah || 19 ||

sa baalabhaavaadyudhi veeryadarpitah
pravruddhamanyuh kshatajopamekshaNah |
samaasasaadaapratimam raNe kapim
gajo mahaakoopamivaavrutam truNaih || 20 ||

sa tena baaNaih prasabham nipaatitaih


chakaara naadam ghananaadanihsvanah |
samutpapaataashu nabhah sa maarutir
bhujoruvikshepaNa ghoradarshanah || 21 ||

samutpatantam samabhidravadbalee
sa raakshasaanaam pravarah prataapavaan |
rathee rathashreshThatamah kiransharaih
payodharah shailamivaashmavrushTibhih || 22 ||

sa taansharaamstasya vimokshayankapih
chachaara veerah pathi vaayusevite |
sharaantare maarutavadvinishpatan
manojavah samyati chanDavikramah || 23 ||

tamaattabaaNaasanamaahavonmukham
khamaastruNantam vividhaih sharottamaih |
avaikshataaksham bahumaanachakshushaa
jagaama chintaam cha sa maarutaatmajah || 24 ||

tatah sharairbhinnabhujaantarah kapih


kumaaravaryeNa mahaatmanaa nadan |
mahaabhujah karmavisheshatattvavid
vichintayaamaasa raNe paraakramam || 25 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 144
abaalavadbaaladivaakaraprabhah
karotyayam karma mahanmahaabalah |
na chaasya sarvaahavakarmashobhinah
pramaapaNe me matiratra jaayate || 26 ||

ayam mahaatmaa cha mahaamshcha veeryatah


samaahitashchaatisahashcha samyuge |
asamshayam karmaguNodayaadayam
sanaagayakshairmunibhishcha poojitah || 27 ||

paraakramotsaaha vivruddhamaanasah
sameekshate maam pramukhaagatah sthitah |
paraakramo hyasya manaamsi kampayet
suraasuraaNaamapi sheeghrakaariNah || 28 ||

na khalvayam naabhibhavedupekshitah
paraakramo hyasya raNe vivardhate |
pramaapaNam tveva mamaasya rochate
na vardhamaano~gnirupekshitum kshamah || 29 ||

iti pravegam tu parasya tarkayan


svakarmayogam cha vidhaaya veeryavaan |
chakaara vegam tu mahaabalastadaa
matim cha chakre~sya vadhe mahaakapih || 30 ||

sa tasya taanashTahayaanmahaajavaan
samaahitaanbhaarasahaanvivartane |
jaghaana veerah pathi vaayusevite
talaprahaalaih pavanaatmajah kapih || 31 ||

tatastalenaabhihato mahaarathah
sa tasya pingaadhipamantrinirjitah |
sa bhagnaneeDah parimuktakoobarah
papaata bhoomau hatavaajirambaraat || 32 ||

sa tam parityajya mahaaratho ratham


sakaarmukah khaDgadharah khamutpatat |
tapo~bhiyogaadrushirugraveeryavaan
vihaaya deham marutaamivaalayam || 33 ||

tatah kapistam vicharantamambare


patatriraajaanilasiddhasevite |
sametya tam maarutavegavikramah
krameNa jagraaha cha paadayordruDham || 34 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 145
sa tam samaavidhya sahasrashah kapih
mahoragam gruhya ivaanDajeshvarah |
mumocha vegaatpitrutulyavikramo
maheetale samyati vaanarottamah || 35 ||

sa bhagnabaahoorukaTeeshiro dharah
ksharannasrunnirmathitaasthilochanah |
sa bhinnasandhih pravikeerNabandhano
hatah kshitau vaayusutena raakshasah || 36 ||

mahaakapirbhoomitale nipeeDya tam


chakaara raksho~dhipatermahadbhayam |
maharshibhishchakracharairmahaavrataih
sametya bhootaishcha sayakshapannagaih |
suraishcha sendrairbhrushajaatavismayaih
hate kumaare sa kapirnireekshitah || 37 ||

nihatya tam vajrasutopamaprabham


kumaaramaksham kshatajopamekshaNam |
tadeva veero~bhijagaama toraNam
krutakshaNah kaala iva prajaakshaye || 38 ||

|| iti saptachatvaarimshah sargah ||

sargam 48

tatastu raksho~dhipatirmahaatmaa
hanoomataakshe nihate kumaare |
manah samaadhaaya tadendrakalpam
samaadideshendrajitam sa roshaat || 1 ||

tvamastravichChastrabhrutaam varishThah
suraasuraaNaamapi shokadaataa |
sureshu sendreshu cha drushTakarmaa
pitaamahaaraadhanasancitaastrah || 2 ||

tavaastrabalamaasaadya naasuraa na marudgaNaah


na shekuh samare sthaatum sureshvarasamaashritaah || 3 ||

na kashchittrishu lokeshu samyuge na gatashramah |


bhujaveeryaabhiguptashcha tapasaa chaabhirakshitah || 4 ||

deshakaalavibhaagajjastvameva matisattamah |

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 146
na te~styashakyam samareshu karmaNaa
na te~styakaaryam matipoorvamantraNe |
na so~sti kashchittrishu sangraheshu vai
na veda yaste~strabalam balam cha te || 5 ||

mamaanuroopam tapaso balam cha te


paraakramashchaastrabalam cha samyuge |
na tvaam samaasaadya raNaavamarde
manah shramam gachChati nishchitaartham || 6 ||

nihataa inkaraah sarve jambumaalee cha raakshasah |


amaatyaputraa veeraashcha pancha senaagrayaayinah || 7 ||

balaani susamruddhaani saashvanaagarathaani cha |


sahodaraste dayitah kumaarokshashcha sooditah || 8 ||

na hi teshveva me saaro yastvayyarinishoodana |

idam hi drushTvaa matimanmahadbalam


kapeh prabhaavam cha paraakramam cha |
tvamaatmanashchaapi sameekshya saaram
kurushva vegam svabalaanuroopam || 9 ||

balaavamardastvayi sannikrushTe
yathaa gate shaamyati shaantashatrau |
tathaa sameekshyaatmabalam param cha
samaarabhasvaastravidaam varishTha || 10 ||

na veerasenaa gaNashopya vanti |


na vajramaadaaya vishaalasaaram |
na maarutasyaasya gateh pramaaNam |
na chaagnikalpah karaNena hantum || 11 ||

tamevamartham prasameekshya samyak


svakarmasaamyaaddhi samaahitaatma |
smaramshcha divyam dhanusho~straveeryam |
vrajaakshatam karma samaarabhasva || 12 ||

na khalviyam matih shreshThaa yattvaam sampreshayaamyaham |


iyam cha raajadharmaaNaam kshatrasya cha matirmataa || 13 ||

naanaashastraishcha sangraame vaishaaradyamarindama |


avashyameva boddhavyam kaamyashcha vijayo raNe || 14 ||

tatah pitustadvachanam nishamya


pradakshiNam dakshasutaprabhaavah |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 147
chakaara bhartaaramadeenasattvo
raNaaya veerah pratipannabuddhih || 15 ||

tatastaih svagaNaih ishTaih indrajit prapoojitah |


yuddhoddhata krutotsaahah sangraamam pratipadyata || 16 ||

shreemaan padmapalaashaaksho raakshasaadhipateh sutah |


nirjagaama mahaatejaah samudra iva parvasu || 17 ||

sa pakshi raajopamatulyavegaih
vyaalaishchaturbhih sitateekshNadamshTraih |
ratham samaayuktamasangavegam
samaarurohendrajidindrakalpah || 18 ||

sa rathee dhanvinaam shreshThah shastrajjo~stravidaam varah |


rathenaabhiyayau kshipram hanoomaanyatra so~bhavat || 19 ||

sa tasya rathanirghosham jyaasvanam kaarmukasya cha |


nishamya hariveero~sau samprahrushTataro~bhavat || 20 ||

sumahachchaapamaadaaya shitashalyaamshcha saayakaan |


hanoomantamabhipretya jagaama raNapanDitah || 21 ||

tasmimstatah samyati jaataharshe


raNaaya nirgachChati baaNapaaNau |
dishashcha sarvaah kalushaa babhoovuh
mrugaashcha raudraa bahudhaa vineduh || 22 ||

samaagataastatra tu naagayakshaa
maharshayashchakracharaashcha siddhaah |
nabhah samaavrutya cha pakshisanghaa
vineduruchchaih paramaprahrushTaah || 23 ||

aayantam saratham drushTvaa toorNamindrajitam kapih |


vinanaada mahaanaadam vyavardhata cha vegavaan || 24 ||

indrajittu ratham divyamaasthitashchitrakaarmukah |


dhanurvisphaarayaamaasa taDidoorjitanihsvanam || 25 ||

tatah sametaavatiteekshNavegau
mahaabalau tau raNanirvishankau |
kapishcha raksho~dhipateshcha putrah
suraasurendraaviva baddhavairau || 26 ||

sa tasya veerasya mahaarathasyaa


dhanushmatah samyati sammatasya |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 148
sharapravegam vyahanatpravruddhah
chachaara maarge pituraprameyah || 27 ||

tatah sharaanaayatateekshNashalyaan
supatriNah kaanchanachitrapunkhaan |
mumocha veerah paraveerahantaa
susantataan vajranipaatavegaan || 28 ||

tasya sa tatsyandananihsvanam cha


mrudangabhereepaTahasvanam cha |
vikrushyamaaNasya cha kaarmukasya
nishamya ghosham punarutpapaata || 29 ||

sharaaNaamantareshvaashu vyavartata mahaakapih |


haristasyaabhilakshasya mokshayan lakshyasangraham || 30 ||

sharaaNaamagratastasya punah samabhivartata |


prasaarya hastau hanumaan utpapaataanilaatmajah || 31 ||

taavubhau vegasampannau raNakarmavishaaradau |


sarvabhootamanograahi chakraturyuddhamuttamam || 32 ||

hanoomato veda na raakshaso~ntaram


na maarutistasya mahaatmano~ntaram |
parasparam nirvishahau babhoovatuh
sametya tau devasamaanavikramau || 33 ||

tatastu lakshye sa vihanyamaane


shareshu mogheshu cha sampatatsu |
jagaama chintaam mahateem mahaatmaa
samaadhi samyoga samaahitaatmaa || 34 ||

tato matim raakshasaraajasoonuh


chakaara tasminhariveeramukhye |
avadhyataam tasya kapeh sameekshya
katham nigachChediti nigrahaartham || 35 ||

tatah paitaamahaam veerah so~stramastravidaam varah |


sandadhe sumahaatejaastam haripravaram prati || 36 ||

avadhyo~yamiti jjaatvaa tamastreNaastratattvavit |


nijagraaha mahaabaahuh maarutaatmajam indrajit || 37 ||

tena baddhastato~streNa raakshasena sa vaanarah |


abhavannirvicheshTashcha papaata cha maheetale || 38 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 149
tato~tha buddhvaa sa tadaastrabandham
prabhoh prabhaavaadvigataalpavegah |
pitaamahaanugraham aatmanashcha
vichintayaamaasa haripraveerah || 39 ||

tatah svaayambhuvaih mantraih brahmaastram abhimantritam |


hanoomaamshchintayaamaasa varadaanam pitaamahaat || 40 ||

na me~strabandhasya cha shaktirasti


vimokshaNe lokaguroh prabhaavaat |
ityevamevam vihito~strabandho
mayaatmayoneranuvartitavyah || 41 ||

sa veeryamastrasya kapirvichaarya
pitaamahaanugraham aatmanashcha |
vimokshashaktim parichintayitvaa
pitaamahaagyaam anuvartate sma || 42 ||

astreNaapi hi baddhasya bhayam mama na jaayate |


pitaamahamahendraabhyaam rakshitasyaanilena cha || 43 ||

grahaNe chaapi rakshobhirmahanme guNadarshanam |


raakshasendreNa samvaadah tasmaat gruhNantu maam pare || 44 ||

sa nishchitaarthah paraveerahantaa
sameekshya karee vinivruttacheshTah |
paraih prasahyaabhigatairnigruhya
nanaada taistaih paribhartsyamaanah || 45 ||

tatastam raakshasaa drushTvaa nirvicheshTamarindamam |


babandhuh shaNavalkaishcha drumacheeraishcha samhataih || 46 ||

sa rochayaamaasa paraishcha bandhanam


prasahya veerairabhinigraham cha |
kautoohalaanmaam yadi raakshasendro
drashTum vyavasyediti nishchitaarthah || 47 ||

sa baddhastena valkena vimukto~streNa veeryavaan |


astrabandhah sa chaanyam hi na bandhamanuvartate || 48 ||

athendrajittam drumacheerabandham
vichaarya veerah kapisattamam tam |
vimuktamastreNa jagaama chintaam
anyena baddho hyanuvartate~stram || 49 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 150
aho mahatkarma krutam nirarthakam
na raakshasaih mantragatirvimrushTaa |
punashcha naastre vihate~stramanyat
pravartate samshayitaah sma sarve || 50 ||

astreNa hanumaanmukto naatmaanamavabudhyate |


krushyamaaNastu rakshobhistaishcha bandhairnipeeDitah || 51 ||

hanyamaanastatah kroorai raakshasaih kaashThamushTibhih |


sameepam raakshasendrasya praakrushyata sa vaanarah || 52 ||

athendrajittam prasameekshya muktam


astreNa baddham drumacheerasootraih |
vyadarshayattatra mahaabalam tam
haripraveeram sagaNaaya raagye || 53 ||

tam mattamiva maatangam baddham kapivarottamam |


raakshasaa raakshasendraaya raavaNaaya nyavedayan || 54 ||

ko~yam kasya kuto vaapi kim kaaryam ko vyapaashrayah |


iti raakshasaveeraaNaam tatra sanjagyire kathaah || 55 ||

hanyataam dahyataam vaapi bhakshyataamiti chaapare |


raakshasaastatra sankruddhaah parasparamathaabruvan || 56 ||

ateetya maargam sahasaa mahaatmaa


sa tatra raksho~dhipapaadamoole |
dadarsha raagyah parichaaravruddhaan
gruham mahaaratnavibhooshitam cha || 57 ||

sa dadarsha mahaatejaa raavaNah kapisattamam |


rakshobhih vikrutaakaaraih krushyamaaNamitastatah || 58 ||

raakshasaadhipatim chaapi dadarsha kapisattamah |


tejobalasamaayuktam tapantamiva bhaaskaram || 59 ||

sa roshasamvartitataamradrushTih
dashaananastam kapimanvavekshya |
athopavishTaan kulasheelavruddhaan
samaadishattam prati mantramukhyaan || 60 ||

yathaakramam taih sa kapishcha prushTah


kaaryaarthamarthasya cha moolamaadau |
nivedayaamaasa hareeshvarasya
dootah sakaashaadahamaagato~smi || 61 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 151
|| iti ashTachatvaarimshah sargah ||

sargam 49

tatah sa karmaNaa tasya vismito bheemavikramah |


hanumaanroshataamraaksho raksho~dhipamavaikshata || 1 ||

bhaajamaanam mahaarheNa kaanchanena viraajataa |


muktaajaalaavrutenaatha mukuTena mahaadyutim || 2 ||

vajrasamyoga samyuktaih mahaarhamaNivigrahaih |


haimairaabharaNaih chitrairmanaseva prakalpitaih || 3 ||

mahaarhakshaumasamveetam raktachandanarooshitam |
svanuliptam vichitraabhirvividhabhishcha bhaktibhih || 4 ||

vipulairdarshaneeyaishcha rakshaakshairbheemadarshanaih |
deeptateekshNamahaadamshTraih pralambadashanachChadaih || 5 ||

shirobhirdashabhirveeram bhraajamaanam mahaujasam |


naanaavyaalasamaakeerNaih shikharairiva mandaram || 6 ||

neelaanjanachaya prakhyam haareNorasi raajataa |


poorNachandraabhavaktreNa sabalaakamivaambudam || 7 ||

baahubhih baddhakeyooraishchandanottamarooshitaih |
bhraajamaanaangadaih peenaih panchasheershairivoragaih || 8 ||

mahati sphaaTike chitre ratnasamyoga samskrute |


uttamaastaraNaasteerNe upavishTam varaasane || 9 ||

alankrutaabhiratyartham pramadaabhih samantatah |


vaalavyajana hastaabhiraaraatsam upasevitam || 10 ||

durdhareNa prahastena mahaapaarshvena rakshasaa |


mantribhih mantratattvajjaih nikumbhena cha mantriNaa || 11 ||

upopavishTam rakshobhishchaturbhirbaladarpitaih |
krutsnaih parivrutam lokam chaturbhiriva saagaraih || 12 ||

mantribhih mantratattvajjairanyaishcha shubhabuddhibhih |


anvaasyamaanam sachivaih surairiva sureshvaram || 13 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 152
apashyadraakshasapatim hanoomaanatitejasam |
vishThitam merushikhare satoyamiva toyadam || 14 ||

sa taih sampeeDyamaano~pi rakshobhih bheemavikramaih |


vismayam paramam gatvaa raksho~dhipamavaikshata || 15 ||

bhraajamaanam tato drushTvaa hanumaanraakshaseshvaram |


manasaa chintayaamaasa tejasaa tasya mohitah || 16 ||

aho roopamaho dhairyamaho sattvamaho dyutih |


aho raakshasaraajasya sarvalakshaNayuktataa || 17 ||

yadyadharmo na balavaansyaadayam raakshaseshvarah |


syaadayam suralokasya sashakrasyaapi rakshitaa || 18 ||

asya kroorairnrusham saishcha karmabhirlokakutsitaih |


sarve bibhyati khalvasmaallokaah saamaradaanavaah || 19 ||

ayam hyutsahte kruddhah kartumekaarNavam jagat |


iti chintaam bahuvidhaamakaronmatimaankapih |
drushTvaa raakshasaraajasya prabhaavamamitaujasah || 20 ||

|| iti ekonapanchaashah sargah ||

sargam 50

tamudveekshya mahaabaahuh pingaaksham puratah sthitam |


rosheNa mahataavishTo raavaNo lokaraavaNah || 1 ||

sa raajaa roshataamraakshah prahastam mantrisattamam |


kimesa bhagavaannandee bhavetsaakshaadihaagatah || 2 ||

yena shapto~smi kailaase mayaa sanchaalite puraa |


so~yam vaanaramoortih syaatkimsvidbaaNo mahaasurah || 3 ||

sa raajaa roshataamraakshah prahastam mantrisattamam |


kaala yuktam uvaacha idam vaco vipulam arthavat || 4 ||

duraatmaa pruchChyataamesha kutah kim vaasya kaaraNam |


vanabhange cha ko~syaartho raakshaseenaam cha tarjane || 5 ||

matpureemapradhrusyaam vaagamane kim prayojanam |


aayodhane vaakim kaaryam pruchChyataamesha durmatih || 6 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 153
raavaNasya vachah shrutvaa prahasto vaakyamabraveet |
samaashvasihi bhadram te na bheeh kaaryaa tvayaa kape || 7 ||

yadi taavattvamindreNa preshito raavaNaalayam |


tattvamaakhyaahi maa te bhoodbhayam vaanara mokshyase || 8 ||

yadi vaishravaNasya tvam yamasya varuNasya cha |


chaaruroopamidam krutvaa yamasya varuNasya cha || 9 ||

vishNunaa preshito vaapi dooto vijayakaankshiNaa |


na hi te vaanaram tejo roopamaatram tu vaanaram || 10 ||

tattvatah kathayasvaadya tato vaanara mokshyase |


anrutam vadatashchaapi durlabham tava jeevitam || 11 ||

atha vaa yannimittaste pravesho raavaNaalaye |


evamukto harivarastadaa rakshogaNeshvaram || 12 ||

abraveennaasmi shakrasya yamasya varuNasya vaa |


dhanadena na me sakhyam vishNunaa naasmi choditah || 13 ||

jaatireva mama tveshaa vaanaro~hamihaagatah |


darshane raakshasendrasya durlabhe tadidam mayaa || 14 ||

vanam raakshasaraajasya darshanaarthe vinaashitam |


tataste raakshasaah praaptaa balino yuddhakaankshiNah || 15 ||

rakshaNaartham cha dehasya pratiyuddhaa mayaa raNe |


astrapaashairna shakyo~ham baddhum devaasurairapi || 16 ||

pitaamahaadeva varo mamaapyesho~bhyupaagatah |


raajaanam drashTukaamena mayaastramanuvartitam || 17 ||

vimukto ahamastreNa raakshasaistvatipeeDitah |


kevachidraajakaaryeNa sampraapto~smi tavaantikam || 18 ||

dooto~hamiti vijjeyo raaghavasyaamitaujasah |


shrooyataam chaapi vachanam mama pathyamidam prabho || 19 ||

|| iti panchaashah sargah ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 154
sargam 51

tam sameekshya mahaasattvam sattvavaanharisattamah |


vaakyam arthavadavyagrastam uvaacha dashaananam || 1 ||

aham sugreevasandeshaadiha praaptastavaalayam |


raakshasendra hareeshastvaam bhraataa kushalamabraveet || 2 ||

bhraatuh shruNu samaadesham sugreevasya mahaatmanah |


dharmaarthopahitam vaakyamiha chaamutra cha kshamam || 3 ||

raajaa dasharatho naama rathakunjaravaajimaan |


piteva bandhurlokasya sureshvarasamadyutih || 4 ||

jyeshThastasya mahaabaahuh putrah priyakarah prabhuh |


piturnideshaannishkraantah pravishTo danDakaavanam || 5 ||

lakshmaNena saha bhraatraa seetayaa chaapi bhaaryayaa |


raamo naama mahaatejaa dharmyam panthaanamaashritah || 6 ||

tasya bhaaryaa vane nashTaa seetaa patimanuvrataa |


vaidehasya sutaa raajjo janakasya mahaatmanah || 7 ||

sa maargamaaNastaam deveem raajaputrah sahaanujah |


rushyamookamanupraaptah sugreeveNa cha sangatah || 8 ||

tasya tena pratijjaatam seetaayaah parimaargaNam ||


sugreevasyaapi raameNa hariraajyam niveditam || 9 ||

tatastena mrudhe hatvaa raajaputreNa vaalinam |


sugreevah sthaapito raajye haryrukshaaNaam gaNeshvarah || 10 ||

tvayaa vigyaatapoorvashcha vaalee vaanarapungavah |


raameNa nihatah samkhye shareNaikena vaanarah || 11 ||

sa seetaamaargaNe vyagrah sugreevah satyasangarah |


hareensampreshayaamaasa dishah sarvaa hareeshvarah || 12 ||

taam hareeNaam sahasraaNi shataani niyutaani cha |


dikshu sarvaasu maargante adhashchopari chaambare || 13 ||

vainateya samaah ke chitke chittatraanilopamaah |


asangagatayah sheeghraa hariveeraa mahaabalaah || 14 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 155
aham tu hanumaannaama maarutasyaurasah sutah |
seetaayaastu krute toorNam shatayojanamaayatam || 15 ||

samudram langhayitvaiva taam didrukshurihaagatah |


bhramataa cha mayaa drushTaa gruhe te janakaatmajaa || 16 ||

tadbhavaandrushTadharmaarthastapah krutaparigrahah |
paradaaraanmahaapraajja noparoddhum tvamarhasi || 17 ||

na hi dharmaviruddheshu bahvapaayeshu karmasu |


moolaghaatishu sajjante buddhimanto bhavadvidhaah || 18 ||

kashcha lakshmaNamuktaanaam raamakopaanuvartinaam |


sharaaNaamagratah sthaatum shakto devaasureshvapi || 19 ||

na chaapi trishu lokeshu raajanvidyeta kashchana |


raaghavasya vyaleekam yah krutvaa sukhamavaapnuyaat || 20 ||

tattrikaalahitam vaakyam dharmyamarthaanubandhi cha |


manyasva naradevaaya jaanakee pratideeyataam || 21 ||

drushTaa heeyam mayaa devee labdham yadiha durlabham |


uttaram karma yachChesham nimittam tatra raaghavah || 22 ||

lakshiteyam mayaa seetaa tathaa shokaparaayaNaa |


gruhya yaam naabhijaanaasi panchaasyaamiva pannageem || 23 ||

neyam jarayitum shakyaa saasurairamarairapi |


vishasamsrushTamatyartham bhuktamannamivaujasaa || 24 ||

tapahsantaapa labdhaste yo~yam dharmaparigrahah |


na sa naashayitum nyaayya aatmapraaNaparigrahah || 25 ||

avadhyataam tapobhiryaam bhavaansamanupashyati |


aatmanah saasurairdevairhetustatraapyayam mahaan || 26 ||

sugreevo na hi devo~yam naasuro na cha maanushah |


na daanavo na gandharvo na yaksho na cha pannagah || 27 ||

tasmaat praaNa paritraaNam katham raajan karishyasi |


na tu dharma upasamhaaram adharma phala samhitam || 28 ||

tat eva phalam anveti dharmah cha adharma naashanah |


praaptam dharma phalam taavat bhavataa na atra samshayah || 29 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 156
phalam asya api adharmasya kshipram eva prapatsyase |
jana sthaana vadham buddhvaa buddhvaa vaali vadham tathaa || 30 ||

raama sugreeva sakhyam cha budhyasva hitam aatmanah |


kaamam khalvaham api ekah savaaji ratha kunjaraam || 31 ||

lankaam naashayitum shaktastasyaisha tu vinishchayah |


raameNa hi pratijjaatam haryrukshagaNasannidhau || 32 ||

utsaadanamamitraaNaam seetaa yaistu pradharshitaa |


apakurvanhi raamasya saakshaadapi purandarah || 33 ||

na sukham praapnuyaadanyah kim punastvadvidho janah |


yaam seetetyabhijaanaasi yeyam tishThati te vashe || 34 ||

kaalaraatreeti taam viddhi sarvalankaavinaashineem |


tadalam kaalapaashena seetaa vigraharoopiNaa || 35 ||

svayam skandhaavasaktena kshamamaatmani chintyataam |


seetaayaastejasaa dagdhaam raamakopaprapeeDitaam || 36 ||

dahyamanaamimaam pashya pureem saaTTapratolikaam |


svaani mitraaNi mantreemshcha gyaateen bhraatrun sutaan hitaan || 37 ||

bhogaan daaraamshcha lankaam cha maa vinaashamupaanaya |


satyam raakshasaraajendra shruNusva vachanam mama || 38 ||

raamadaasasya dootasya vaanarasya visheshatah |


sarvaan lokaan susamhrutya sabhootaan sacharaacharaan || 39 ||

punareva tathaa srashTum shakto raamo mahaayashaah |


devaasuranarendreshu yaksharakshogaNeshu cha || 40 ||

vidyaadhareshu sarveshu gandharveshoorageshu cha |


siddhesu kinnarendreshu patatrisu cha sarvatah || 41 ||

sarvabhooteshu sarvatra sarvakaaleshu naasti sah |


yoraamam pratiyudhyeta vishNutulyaparaakramam || 42 ||

sarvalokeshvarasyaivam krutvaa vipriyamuttamam |


raamasya raajasimhasya durlabham tava jeevitam || 43 ||

devaashcha daityaashcha nishaacharendra |


gandharvavidyaadharanaagayakshaah |
raamasya lokatrayanaayakasya |
sthaatum na shaktaah samareshu sarve || 44 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 157
brahma svayamubhooshcha turaanano vaa |
rudrastriNetrastripuraantako vaa |
indro mahendrah suranaayako vaa |
traatum na shaktaa yudhi raamavadhyam || 45 ||

sa saushThavopetamadeenavaadinah
kapernishamyaapratimo~priyam vachah |
dashaananah kopavivruttalochanah
samaadishattasya vadham mahaakapeh || 46 ||

|| iti ekapanchashah sargah ||

sargam 52

tasya tadvachanam shrutvaa vaanarasya mahaatmanah |


aajjaapayadvadham tasya raavaNah krodhamoorChitah || 1 ||

vadhe tasya samaagyapte raavaNena duraatmanaa |


niveditavato dautyam naanumene vibheeshaNah || 2 ||

tam raksho~dhipatim kruddham tachcha kaaryamupasthitam |


viditvaa chintayaamaasa kaaryam kaaryavidhau sthitah || 3 ||

nishchitaarthastatah saamnaapoojya shatrujidagrajam |


uvaacha hitamatyartham vaakyam vaakyavishaaradah || 4 ||

kshamasva rosham tyaja raakshasendra |


praseeda madvaakyamidam shruNusva |
vadham na kurvanti paraavaragyaa |
dootasya santo vasudhaadhipendraah || 5 ||

raajandharmaviruddham cha lokavrutteshcha garhitam |


tava chaasadrusham veera kaperasya pramaapaNam || 6 ||

dharmagyashcha krutagyashcha raajadharmavishaaradah |


paraavaragyno bhootaanaam tvameva paramaarthavit || 7 ||

gruhyante yadi rosheNa tvaadrusho~pi vipashcitah |


tatah shaastravipashchittvam shrama eva hi kevalam || 8 ||

tasmaatpraseeda shatrughna raakshasendra duraasada |


tatah shaastravipashchittvam shrama eva hi kevalam || 9 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 158
vibheeshaNavachah shrutvaa raavaNo raakshaseshvarah |
rosheNa mahataavishTo vaakyamuttaramabraveet || 10 ||

na paapaanaam vadhe paapam vidyate shatrusoodana |


tasmaadenam vadhisyaami vaanaram paapachaariNam || 11 ||

adharmamoolam bahudosayukta |
manaaryajushTam vachanam nishamya |
uvaacha vaakyam paramaarthatattvam |
vibheeshaNo buddhimataam varishThah || 12 ||

praseeda lankeshvara raakshasendra |


dharmaarthayuktam vachanam shruNusva |
dootaanavadhyaan samayeshu raajan |
sarveshu sarvatra vadanti santah || 13 ||

asamshayam shatrurayam pravruddhah


krutam hyanenaapriyamaprameyam |
na dootavadhyaam pravadanti santo
dootasya drushTaa bahavo hi danDaah || 14 ||

vairoopyaamangeshu kashaabhighaato
maunDyam tathaa lakshmaNasannipaatah |
etaanhi doote pravadanti danDaan
vadhastu dootasya na nah shruto~pi || 15 ||

katham cha dharmaarthavineetabuddhih


paraavarapratyayanishchitaarthah |
bhavadvidhah kopavashe hi tishThet
kopam niyachChanti hi sattvavantah || 16 ||

na dharmavaade na cha lokavrutte


na shaastrabuddhigrahaNeshu vaapi |
vidyeta kashchittava veeratulyah
tvam hyuttamah sarvasuraasuraaNaam || 17 ||

shooreNa veereNa nishaacharendra |


suraasuraaNaamapi durjayena |
tvayaa pragalbhaah suradaityasanghaa |
jitaashcha yuddhesvasakrunnarendraah || 18 ||

na chaapyasya kaperghaate kam chitpashyaamyaham guNam |


teshvayam paatyataam danDo yairayam preshitah kapih || 19 ||

saadhurvaa yadi vaasaadhurparairesha samarpitah |


bruvanparaartham paravaanna dooto vadhamarhati || 20 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 159
api chaasminhate raajannaanyam pashyaami khecharam |
iha yah punaraagachChetparam paaram mahodadhih || 21 ||

tasmaannaasya vadhe yatnah kaaryah parapuranjaya |


bhavaansendreshu deveshu yatnamaasthaatumarhati || 22 ||

asmin vinashTe na hi dootam anyam |


pashyaami yah tau nara raaja putrau |
yuddhaaya yuddha priya durvineetaav |
udyojayet deergha patha avaruddhau || 23 ||

paraakramotsaahamanasvinaam cha
suraasuraaNaam api durjayena |
tvayaa manonandana nairrutaanaam
yuddhaayatirnaashayitum na yuktaa || 24 ||

hitaashcha shooraashcha samaahitaashcha


kuleshu jaataashcha mahaaguNeshu |
manasvinah shastrabhrutaam varishThaah
koTyagrashaste subhrutaashcha yodhaah || 25 ||

tadekadeshena balasya taavat


ke chittavaadeshakruto~payaantu |
tau raajaputrau vinigruhya mooDhau
pareshu te bhaavayitum prabhaavam || 26 ||

nishaacharaaNaamadhipo~anujasya |
vibheesaNasyottamavaakyamishTam |
jagraaha buddhyaa suralokashatru |
rmahaabalo raakshasaraajamukhyah || 27 ||

|| iti dvipanchaashah sargah ||

sargam 53

tasya tadvachanam shrutvaa dashagreevo mahaabalah |


deshakaalahitam vaakyam bhraaturuttamamabraveet || 1 ||

samyaguktam hi bhavataa dootavadhyaa vigarhitaa |


avashyam tu vadhaadanyah kriyataamasya nigrahah || 2 ||

kapeenaam kila laangoolamishTam bhavati bhooshaNam |


tadasya deepyataam sheeghram tena dagdhena gachChatu || 3 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 160
tatah pashyantvimam deenamangavairoopyakarshitam |
samitraa jjaatayah sarve baandhavaah sasuhrujjanaah || 4 ||

aajjaapayadraakshasendrah puram sarvam sachatvaram |


laangoolena pradeeptena rakshobhih pariNeeyataam || 5 ||

tasya tadvachanam shrutvaa raakshasaah kopakarkashaah |


veshTante tasya laangoolam jeerNaih kaarpaasikaih paTaih || 6 ||

samveshTyamaane laangoole vyavardhata mahaakapih |


shushkamindhanamaasaadya vaneshviva hutaashanah || 7 ||

tailena parishichyaatha te~gnim tatraavapaatayan |


laangoolena pradeeptena raakshasaamstaanapaatayat || 8 ||

roshaamarshapareetaatmaa baalasooryasamaananah |
laangoolam sampradeeptam tu drashTum tasya hanoomatah || 9 ||

sahastreebaalavruddhaashcha jagmuh preetaa nishaacharaah |


sa bhooyah sangataih kroorai raakasairharisattamah || 10 ||

nibaddhah krutavaanveerah tatkaalasadrusheem matim |


kaamam khalu na me shaktaa nibadhasyaapi raakshasaah || 11 ||

Chittvaa paashaansamutpatya hanyaamahamimaanpunah |


yadibharturhataarthaaya charantam bhartrushaasanaat || 12 ||

badhnantyete duraatmano na tu me nishkrutih krutaa |


sarveshaameva paryaapto raakshasaanaamaham yudhi || 13 ||

kim tu raamasya preetyartham vishahishye~hameedrusham |


lankaa charayitavyaa me punareva bhavediti || 14 ||

raatrau na hi sudrushTaa me durgakarmavidhaanatah |


avashyameva drashTavyaa mayaa lankaa nishaakshaye || 15 ||

kaamam bandhaishcha me bhooyah puchChasyoddeepanena cha |


peeDaam kurvantu rakshaamsi na me~sti manasah shramah || 16 ||

tataste samvrutaakaaram sattvavantam mahaakapim |


parigruhya yayurhrushTaa raakshasaah kapikunjaram || 17 ||

shankhabhereeninaadaih tairghoshayantah svakarmabhih |


raakshasaah kroorakarmaaNashchaarayanti sma taam pureem || 18 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 161
anveeyamaano rakshobhiryayau sukhamarindamah |
hanumaamshchaarayaamaasa raakshasaanaam mahaapureem || 19 ||

athaapashyadvimaanaani vichitraaNi mahaakapih |


samvrutaanbhoomibhaagaamshcha suvibhaktaamshcha chatvaraan || 20 ||

veetheeshcha gruhasambaadhaah kapih shrungaTakaani cha |


tathaa rathyoparathyaashcha tathaiva gruhakaantaraan || 21 ||

gruhaamshcha meghasankaashaan dadarsha pavanaatmajah |


chatvareshu chatushkeshu raaja maarge tathaiva cha || 22 ||

ghoshayanti kapim sarve chaareeka iti raakshasaah |


streebaalavruddhaa nirjagmustatra tatra kutoohalaat || 23 ||

tam pradeepitalaangoolam hanumantam didrukshavah |


deepyamaane tatastasya laangoolaagre hanoomatah || 24 ||

raakshasyastaa viroopaakshyah shamsurdevyaastadapriyam |


yastvayaa krutasamvaadah seete taamramukhah kapih || 25 ||

laangoolena pradeeptena sa esha pariNeeyate |


shrutvaa tadvachanam krooramaatmaapaharaNopamam || 26 ||

vaidehee shokasantaptaa hutaashanamupaagamat |


mangaLaabhimukhee tasya saa tadaaseenmahaakapeh || 27 ||

upatasthe vishaalaakshee prayataa havyavaahanam |


yadyasti patishushrooshaa yadyasti charitam tapah || 28 ||

yadi chaastyekapatneetvam sheeto bhava hanoomatah |


yadi kashchidanukroshastasya mayyasti dheematah || 29 ||

yadi vaa bhaagyashesham me sheeto bhava hanoomatah |


yadi maam vruttasampannaam tatsamaagamalaalasaam || 30 ||

sa vijaanaati dharma aatmaa sheeto bhava hanoomatah |


yadi maam taarayatyaaryah sugreevah satyasangarah || 31 ||

asmaadduhkhaanmahaabaahuh sheeto bhava hanoomatah |


tatasteekshNaarchiravyagrah pradakshiNashikho~nalah || 32 ||

jajvaala mrugashaavaakshyaah shamsanniva shivam kapeh |


hanumajjanakashchaapi puchchhaanalayuto~nilah || 33 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 162
vavau svaasthyakaro devyaah praaleyaanilasheetalah |
dahyamaane cha laangoole chintayaamaasa vaanarah || 34 ||

pradeepto~gnirayam kasmaanna maam dahati sarvatah |


drushyate cha mahaajvaalah karoti cha na me rujam || 35 ||

shishirasyeva sampaato laangoolaagre pratishThitah |


athavaa tadidam vyaktam yaddrushTam plavataa mayaa || 36 ||

raamaprabhaavaadaashcharyam parvatah saritaam patau |


yadi taavatsamudrasya mainaakasya cha dheematha || 37 ||

raamaartham sambhramastaadrukkimagnirna karishyati |


seetaayaashchaanrushamsyena tejasaa raaghavasya cha || 38 ||

pitushcha mama sakhyena na maam dahati paavakah |


bhooyah sa chintayaamaasa muhoortam kapikunjarah || 39 ||

utpapaataatha vegena nanaada cha mahaakapih |


puradvaaram tatah shreemaanshaila shrungamivonnatam || 40 ||

vibhaktarakshah sambaadhamaasasaadaanilaatmajah |
sa bhootvaa shailasankaashah kshaNena punaraatmavaan || 41 ||

hrasvataam paramaam praapto bandhanaanyavashaatayat |


vimuktashchaabhavachChreemaanpunah parvatasannibhah || 42 ||

veekshamaaNashcha dadrushe parigham toraNaashritam |


sa tam gruhya mahaabaahuh kaalaayasaparishkrutam || 43 ||

rakshiNastaanpunah sarvaansoodayaamaasa maarutih |


sa taannihatvaa raNachanDavikramah
sameekshamaaNah punareva lankaam |
pradeeptalaangoolakrutaarchimaalee
prakaashataaditya ivaamshumaalee || 44 ||

|| iti tripanchashah sargah ||

sargam 54

veekshamaaNastato lankaan kapih krutamanorathah |


vardhamaanasamutsaahah kaaryasheshamachintayat || 1 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 163
kim nu khalvavishishTam me kartavyamiha saampratam |
yadeshaan rakshasaam bhooyah santaapajananam bhavet || 2 ||

vanam taavatpramathitam prakrushTaa raakshasaa hataah |


balaikadeshah kshapitah shesham durgavinaashanam || 3 ||

durge vinaashite karma bhavetsukhaparishramam |


alpayatnena kaarye~sminmama syaatsaphalah shramah || 4 ||

yo hyayam mama laangoole deepyate havyavaahanah |


asya santarpaNam nyaayyam kartumebhirgruhottamaih || 5 ||

tatah pradeeptalaangoolah savidyudiva toyadah |


bhavanaagreshu lankaayaa vichachaara mahaakapih || 6 ||

gruhaadgruham raakshasaanaamudyaanaani cha vaanarah |


veekshamaaNo hyasamtrastah praasaadaamshcha chachaara sah || 7 ||

avaplutya mahaavegah prahastasya niveshanam |


agnim tatra sa nikshipya shvasanena samo balee || 8 ||

tato~nyatpupluve veshma mahaapaarshvasya veeryavaan |


mumocha hanumaan agnim kaala anala shikhaa upamam || 9 ||

vajradamshTra sya cha tadaa pupluve sa mahaakapih |


shukasya cha mahaatejaah saaraNasya cha dheematah || 10 ||

tathaa chendrajito veshma dadaaha hariyoothapah |


jambumaaleh sumaaleshcha dadaaha bhavanam tatah || 11 ||

rashmiketoshcha bhavanam sooryashatrostathaiva cha |


hrasvakarNasya damshTrasya romashasya cha rakshasah || 12 ||

yuddhonmattasya mattasya dhvajagreevasya rakshasah |


vidyujjihvasya ghorasya tathaa hastimukhasya cha || 13 ||

karaaLasya pishaachasya shoNitaakshasya chaiva hi |


kumbhakarNasya bhavanam makaraakshasya chaiva hi || 14 ||

yagyashatroshcha bhavanam brahmashatrostathaiva cha |


naraantakasya kumbhasya nikumbhasya duraatmanah || 15 ||

varjayitvaa mahaatejaa vibheeshaNagruham prati |


kramamaaNah krameNaiva dadaaha haripungavah || 16 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 164
teshu teshu mahaarhesu bhavanesu mahaayashaah |
gruhesvruddhimataamruddhim dadaaha sa mahaakapih || 17 ||

sarveshaam samatikramya raakshasendrasya veeryavaan |


aasasaadaatha lakshmeevaan raavaNasya niveshanam || 18 ||

tatastasmin gruhe mukhye naanaaratnavibhooshite |


merumandarasamkaashe sarvamangaLashobhite || 19 ||

pradeeptamagnimutsrujya laangoolaagre pratishThitam |


nanaada hanumaan veero yugaantajalado yathaa || 20 ||

shvasanena cha samyogaat ativego mahaabalah |


kaala agnih iva jajvaala praavardhata hutaashanah || 21 ||

pradeeptam agnim pavanah teshu veshmasu chaarayat |


abhoochChvasanasamyogaadativego hutaashanah || 22 ||

taani kaanchana jaalaani muktaa maNimayaani cha |


bhavanaani avasheeryanta ratnavanti mahaanti cha || 23 ||

samjajne tumulah shabdo raakshasaanaam pradhaavataam |


svagrihasya paritraaNe bhagnotsaahorjitashriyaam || 24 ||

noonemeshaagniraayaatah kapiroopeNa haa iti |


krandantyah sahasaa petuh stanamdhayadharaah striyah || 25 ||

kaashchiragnipareetebhyo harmyebhyo muktamoordhajaah |


patantyo rejire~bhrebhyah saudaaminya ivaambaraat || 26 ||

vajra vidruma vaiDoorya muktaa rajata samhitaan |


vicitraan bhavanaat dhaatoon syandamaanaan dadarsha sah || 27 ||

na agnih trupyati kaashThaanaam truNaanaam cha yathaa tathaa |


hanoomaan raakshasa indraaNaam vadhe kincin na trupyati || 28 ||

na hanoomadvishastaanaam raakshasaanaam vasundharaa |


kvachitkimshukasamkaashaah kvachichChaalmalisannibhaah || 29 ||

hanoomataa vegavataa vaanareNa mahaatmanaa |


lankaapuram pradagdham tadrudreNa tripuram yathaa || 30 ||

tatastu lankaapuraparvataagre |
smutthito bheemaparaakramo~gnih |
prasaarya chooDaavalayam pradeepto |
hanoomataa vegavataa visrushTah || 31 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 165
yugaantakaalaanalatulyavegah |
samaaruto~gnirvavrudhe divaspruk |
vidhoomarashmirbhavaneshu sakto |
rakshah shareeraajyasamarpitaarchih || 32 ||

aadityakoTeesadrushah sutejaa |
lankaam samastaam parivaarya tishThan |
shabdairanekairashaniprarooDai |
rbhindannivaaNDam prababhau mahaagnih || 33 ||

tatraambaraadagniratipravruddho |
rookshaprabhah kimshukapuspachooDaah |
nirvaaNadhoomaakularaajayashcha |
neelotpalaabhaah prachakaashire~bhraah || 34 ||

vajree mahendrastridasheshvaro vaa |


saakshaadyamo vaa varuNo~nilo vaa |
rudrognirarko dhanadashcha somo |
na vaanaro~yam svayameva kaalah || 35 ||

kim brahmaNa sarvapitaamahasya |


sarvasya dhaatushchaturaananasya |
ihaagato vaanararoopadhaaree |
rakshopasamhaarakarah prataapah || 36 ||

kim vaishNavam vaa kapiroopametya |


rakshovinaashaaya param sutejah |
anantamavyaktamachintyamekam |
svamaayayaa saampratamaagatam vaa || 37 ||

ityevamoochurbahavo vishishTaa |
rakshogaNaastatra sametya sarve |
sapraaNisanghaam sagruhaam savrukshaam |
dagdhaam pureem taam sahasaa sameekshya || 38 ||

tatastu lankaa sahasaa pradagdhaa |


saraakshasaa saashvarathaa sanaagaa |
sapakshisanghaa samrugaa savrukshaa |
ruroda deenaa tumulam sashabdam || 39 ||

haa taata haa putraka kaanta mitra |


haa jeevitam bhogayutam supuNyam |
rakshobhirevam bahudhaa bruvadbhih |
shabdah kruto ghoraravah subheemah || 40 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 166
hutaashanajvaalasamaavrutaa saa |
hatapraveeraa parivruttayodhaa |
hanoomatah krodhabalaabhibhootaa |
babhoova shaapopahate lankaa || 41 ||

sa sambhraamatrastavishaNNaraakshasaam |
samujjvalajjvaalahutaashanaankitaam |
dadarsha lankaam hanumaan mahaamaanaah |
svayambhookopopahataamivaavanim || 42 ||

bhanktvaa vanam paadaparatnasankulam |


hatvaa tu rakshaamsi mahaanti samyuge |
dagdhvaa pureem taam gruharatnamaalineem |
tasthau hanoomaan pavanaatmajah kapih || 43 ||

trikooTashrungaagratale vichitre |
pratishThito vaanararaajasimhah |
pradeeptalaangoolakrutaarchimaalee |
vyaraajataaditya ivaamshumaalee || 44 ||

sa raakshasaamstaan subahoomshcha hatvaa |


vanam cha bhanktvaa bahoopaadapam tat |
visrujya rakshobhavaneshu chaagnim |
jagaama raamam manasaa mahaatmaa || 45 ||

tatastu tam vaanaveeramukhyam |


mahaabalam maarutatulyavegam |
mahaamatim vaayusutam varishTham |
pratushTavurdevagaNaashcha sarve || 46 ||

bhanktvaa vanam mahaatejaa hatvaa rakshaamsi samyuge |


dagdhvaa lankaapureem ramyaam raraaja sa mahaakapih || 47 ||

tatra devaah sagandharvaah siddhaashcha paramarsyah |


drushTvaa lankaam pradagdhaam taam vismayam paramam gataah || 48 ||

tam drushTvaa vaanarashreshTham hanumantam mahaakapim |


kaalaagniriti sanchintya sarvabhootaani tatrasuh || 49 ||

devaashcha sarve munipungavaashcha |


gandharvavidyaadharanaagayakshaah |
bhootaani sarvaaNi mahaanti tatra |
jagmuh paraam preetimatulyaroopaam || 50 ||

|| iti chatuhpanchaashah sargah ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 167
sargam 55

sandeepyamaanaam vidhvastaam trastaraksho gaNaam pureem |


avekshya haanumaanllankaam chintayaamaasa vaanarah || 1 ||

tasyaabhootsumahaamstraasah kutsaa chaatmanyajaayata |


lankaam pradahataa karma kimsvitkrutamidam mayaa || 2 ||

dhanyaaste purushashreshTha ye buddhyaa kopamutthitam |


nirundhanti mahaatmaano deeptamagnimivaambhasaa || 3 ||

kruddhah paapam na kuryaatkah kruddho hanyaadguroonapi |


kruddhah parushayaa vaachaa narah saadhoonadhikshipet || 4 ||

vaachyaavaachyam prakupito na vijaanaati karhichit |


naakaaryamasti kruddhasya naavaachyam vidyate kvachit || 5 ||

yah samutpatitam krodham kshamayaiva nirasyati |


yathoragastvacham jeerNaam sa vai purusha uchyate || 6 ||

dhigastu maam sudurbhaddhim nirlajjam paapakruttamam |


achintayitvaa taam seetaamagnidam svaamighaatakam || 7 ||

yadi dagdhaa tviyam lankaa noonamaaryaapi jaanakee |


dagdhaa tena mayaa bharturhatam kaaryamajaanataa || 8 ||

yadartham ayamaarambhah tatkaaryam avasaaditam |


mayaa hi dahataa lankaam na seetaa parirakshitaa || 9 ||

eeshatkaaryamidam kaaryam krutamaaseenna samshayah |


tasya krodhaabhibhootena mayaa moolakshayah krutah || 10 ||

vinashTaa jaanakee vyaktam na hyadagdhah pradrushyate |


lankaayaah kashchiduddeshah sarvaa bhasmeekrutaa puree || 11 ||

yadi tadvihatam kaaryam mayaa pragyaaviparyayaat |


ihaiva praaNasamnyaaso mamaapi hyatirochate || 12 ||

kimagnau nipataamyadya aahosvidvaDavaamukhe |


shareeramaaho sattvaanaam dadmi saagaravaasinaam || 13 ||

katham hi jeevataa shakyo mayaa drashTum hareeshvarah |


tau vaa purushashaardoolau kaaryasarvasvaghaatinaa || 14 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 168
mayaa khalu tadevedam roshadoshaatpradarshitam |
prathitam trishu lokeshu kapitamanavasthitam || 15 ||

dhigastu raajasam bhaavamaneeshamanavasthitam |


eeshvareNaapi yadraagaanmayaa seetaa na rakshitaa || 16 ||

vinashTaayaam tu seetaayaam taavubhau vinashishyatah |


tayorvinaashe sugreevah sabandhurvinashishyati || 17 ||

etadeva vachah shrutvaa bharato bhraatruvatsalah |


dharmaatmaa sahashatrughnah katham shakshyati jeevitum || 18 ||

ikshvaakuvamshe dharmishThe gate naashamasamshayam |


bhavishyanti prajaah sarvaah shokasantaapapeeDitaah || 19 ||

tadaham bhaagyarahito luptadharmaarthasangrahah |


roghadoshapareetaatmaa vyaktam lokavinaashanah || 20 ||

iti chintayatastasya nimittaanyupapedire |


pooramapyupalabdhaani saakshaatpunarachintayat || 21 ||

athavaa chaarusarvaangee rakshitaa svena tejasaa |


na nashishyati kalyaaNee naagniragnau pravartate || 22 ||

na hi dharmaanmanastasya bhaaryaamamitatejasah |
svachaaritraabhiguptaam taam sprashTumarhati paavakah || 23 ||

noonam raamaprabhaavena vaidehyaah sukrutena cha |


yanmaam dahanakarmaayam naadahaddhavyavaahanah || 24 ||

trayaaNaam bharataadeenaam bhraatrUNaam devataa cha yaa |


raamasya cha manahkaantaa saa katham vinashishyati || 25 ||

yadvaa dahanakarmaayam sarvatra prabhuravyayah |


na me dahati laangoolam kathamaaryaam pradhakshyati || 26 ||

punashchaachintayattatra hanumaanvismitastadaa |
hiraNyanaabhasya girerjalamadhye pradarshanam || 27 ||

tapasaa satyavaakyena ananyatvaachcha bhartari |


api saa nirdahedagnim na taamagnih pradhakshyati || 28 ||

sa tathaa chintayamstatra devyaa dharmaparigraham |


shushraava hanumaanvaakyam chaaraNaanaam mahaatmanaam || 29 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 169
aho khalu krutam karma durvishahyam hanoomataa |
agnim visrujataabheekshNam bheemam raakshasasadmani || 30 ||

prapalaayitarakshah streebaala vruddhasamaakulaa |


janakolaahalaadhmaataa krandanteevaadrikandaraih || 31 ||

dagdheyam nagaree lankaa saaTTapraakaaratoraNaa |


jaanakee na cha dagdheti vismayo~dbhuta eva nah || 32 ||

sa nimittaishcha drushTaarthaih kaaraNaishcha mahaaguNaih |


rushivaakyaishcha hanumaanabhavatpreetamaanasah || 33 ||

tatah kapih praaptamanorathaarthah


taamakshataam raajasutaam viditvaa |
pratyakshatastaam punareva drushTvaa
pratiprayaaNaaya matim chakaara || 34 ||

|| iti panchapanchaashah sargah ||

sargam 56

tatastu shimshapaamoole jaanakeem paryavasthitaam |


abhivaadyaabraveeddishTyaa pashyaami tvaamihaakshataam || 1 ||

tatastam prasthitam seetaa veekshamaaNaa punah punah |


bhartrusnehaanvitam vaakyam hanoomantamabhaashata || 2 ||

kaamamasya tvamevaikah kaaryasya parisaadhane |


paryaaptah paraveeraghna yashasyaste balodayah || 3 ||

sharaistu sankulaam krutvaa lankaam parabalaardanah |


maam nayedyadi kaakutsthastasya tatsaadrusham bhavet || 4 ||

tadyathaa tasya vikraantamanuroopam mahaatmanah |


bhavatyaahavashoorasya tattvamevopapaadaya || 5 ||

tadarthopahitam vaakyam prashritam hetusamhitam |


nishamya hanumaamstasyaa vaakyamuttaramabraveet || 6 ||

kshiprameshyati kaakutstho haryrukshapravarairvrutah |


yaste yudhi vijityaareenshokam vyapanayishyati || 7 ||

evamaashvaasya vaideheem hanoomaanmaarutaatmajah |


gamanaaya matim krutvaa vaideheemabhyavaadayat || 8 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 170
tatah sa kapishaardoolah svaamisandarshanotsukah |
aaruroha girishreshTham arishTam arimardanah || 9 ||

tungapadmakajushTaabhih neelaabhirvanaraajibhih |
sottareeyamivaambhodaih shrungaantaravilambibhih || 10 ||

bodhyamaanamiva preetyaa divaakarakaraih shubhaih |


unmisantimivoddhootairlochanairiva dhaatubhih || 11 ||

toyaughanisvanairmandraih praadheetamiva parvatam |


prageetamiva vispashTairnaanaaprasravaNasvanai || 12 ||

devadaarubhiratyuchchairoordhvabaahumiva sthitam |
prapaatajalanirghosaih praakrushTamiva sarvatah || 13 ||

vepamaanamiva shyaamaih kampamaanaih sharadvanaih |


veNubhirmaarutoddhootaih koojantamiva keechakaih || 14 ||

nihshvasantam ivaamarsaadghorairaasheevishottamaih |
veehaarakruta gambheeraih dhyaayantamiva gahvaraih || 15 ||

meghapaadanibhaih paadaih prakraantamiva sarvatah |


jrumbhamaaNamivaakaashe shikharairabhraamaalibhih || 16 ||

kooTaishcha bahudhaa keerNai shobhitam bahukandaraih |


saala taala ashva karNaih cha vamshaih cha bahubhih vrutam || 17 ||

lataavitaanairvitataih pushpavadbhiralankrutam |
naanaamrugagaNaakeerNam dhaatunishyandabhooshitam || 18 ||

bahuprasravaNopetam shilaasanchayasankaTam |
maharshi yaksha gandharva kinnaroraga sevitam || 19 ||

lataapaadapasambaadham simhaakulitakandaram |
vyaaghrasanghasamaakeerNam svaadumoolaphaladrumam || 20 ||

tamaarurohaatibalah parvatam plavagottamah |


raamadarshanasheeghreNa praharsheNaabhichoditah || 21 ||

tena paadatalaakraantaa ramyeshu girisaanushu |


saghoshaah samasheeryanta shilaashchoorNeekrutaastatah || 22 ||

sa tamaaruhya shailendram vyavardhata mahaakapih |


dakshiNaaduttaram paaram praarthayanlavaNaambhasah || 23 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 171
adhiruhya tato veerah parvatam pavanaatmajah |
dadarsha saagaram bheemam meenoraganishevitam || 24 ||

sa maaruta ivaakaasham maarutasyaatmasambhavah |


prapede harishaardoolo dakshiNaaduttaraam disham || 25 ||

sa tadaa peeDitastena kapinaa parvatottamah |


raraasa saha tairbhootaih praavishadvasudhaatalam || 26 ||

kampamaanaishcha shikharaih patadbhirapi cha drumaih |


tasyoruvegaanmathitaah paadapaah pushpashaalinah || 27 ||

nipeturbhootale rugNaah shakraayudhahataa iva |


kandarodarasamsthaanaam peeDitaanaam mahaujasaam || 28 ||

simhaanaam ninado bheemo nabho bhindansa shushruve |


srastavyaaviddhavasanaa vyaakuleekrutabhooshaNaa || 29 ||

vidyaadharyah samutpetuh sahasaa dharaNeedharaat |


atipramaaNaa balino deeptajihvaa mahaavishaah || 30 ||

nipeeDitashirogreevaa vyaveshTanta mahaahayah |


kinnaroraga gandharva yaksha vidyaadharaastathaa || 31 ||

peeDitam tam nagavaram tyaktvaa gaganamaasthitaah |


sa cha bhoomidharah shreemaanbalinaa tena peeDitah || 32 ||

savrukshashikharodagraah pravivesha rasaatalam |


dashayojana vistaarah trimshadyojanam uchChritah || 33 ||

dharaNyaam samataam yaatah sa babhoova dharaadharah |


sa lilanghuyirbheemam saleelam lavaNaarNavam || 34 ||

kallolaasphaalavelaantamutpapaata nabho harih |

|| iti shaTpanchaashah sargah ||

sargam 57

sachandrakumudam ramyam saarkakaaranDavam shubham |


tishyashravaNakadambam abhrashaivalashaadvalam || 1 ||

punarvasu mahaameenam lohitaangamahaagraham |


airaavatamahaadveepam svaateehamsaviloDitam || 2 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 172
vaatasanghaatajaatormim chandraamshushishiraambumat |
bhujanga yaksha gandharva prabuddha kamalotpalam || 3 ||

hanumaan maarutagatirmahaanauriva saagaram |


apaaramaparishraantah pupluve gaganaarNavam || 4 ||

grasamaana ivaakaasham taaraadhipamivaalikhan |


haranniva sanakshatram gaganam saarkamaNDalam || 5 ||

maarutasyaalayam shreemaankapirvyomacharo mahaan |


hanoomaanmeghajaalaani vikarshanniva gachChati || 6 ||

paanDuraaruNavarNaani neelamaanjishThakaani cha |


haritaaruNavarNaani mahaabhraaNi chakaashire || 7 ||

pravishannabhrajaalaani nishkramamshcha punah punah |


prachChannashcha prakaashashcha chandramaa iva lakshyate || 8 ||

vividhaabhraaghanaasannagocharo dhavaLaambarah |
drushyaadrushyatanurveerastadaa chandrayate~mbare || 9 ||

taarkshyaayamaaNo gagane babhaase vaayunandanah |


daarayanmeghabrundaani nispatamshcha punah punah || 10 ||

nadam naadena mahataa megha svana mahaasvanah |


pravaraan raakshasaan hatvaa naama vishraavya chaatmanah || 11 ||

aakulaam nagateem krutvaa vyathayitvaa cha raavaNam |


ardayitvaa balam ghoram vaideheemabhivaadya cha || 12 ||

aajagaama mahaatejaah punah madhyena saagaram |


parvata indram sunaabham cha samupasprushya veeryavaan || 13 ||

jyaa mukta iva naaraaco mahaavego abhyupaagatah |


sa kincit anusampraaptah samaalokya mahaagirim || 14 ||

mahaa indra megha samkaasham nanaada hari pungavah |


sa poorayaamaasa kapirdisho dasha samantatah || 15 ||

nadannaadena mahataa meghasvanamahaasvanah |


sa tam deshamanupraaptah suhruddarshanalaalasah || 16 ||

nanaada harishaardoolo laangoolam chaapyakampayat |


tasya naanadyamaanasya suparNacharite pathi || 17 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 173
phalateevaasya ghosheNa gaganam saarkamaNDalam |
ye tu tatrottare teere samudrasya mahaabalaah | 18 ||

poorvam samvishThitaah shooraa vaayuputradidrukshavah |


mahato vaatanunnasya toyadasyeva garjitam || 19 ||

shushruvuste tadaa ghosamooruvegam hanoomatah |


te deenamanasah sarve shushruvuh kaananaukasah || 20 ||

vaanarendrasya nirghosham parjanyaninadopamam |


nishamya nadato naadam vaanaraah te samantatah || 21 ||

babhoovuh utsukaah sarve suhrut darshana kaankshiNah |


jaambavaansa harishreshThah preetisamhrushTamaanasah || 22 ||

upaamantrya hareensarvaanidam vachanamabraveet |


sarvathaa krutakaaryo~sau hanoomaannaatra samshayah || 23 ||

na hyasyaakrutakaaryasya naada evamvidho bhavet |


tasyaa baahooruvegam cha ninaadam cha mahaatmanah || 24 ||

nishamya harayo hrushTaah samutpetustatastatah |


te nagaagraannagaagraaNi shikharaachChikharaaNi cha || 25 ||

prahrushTaah samapadyanta hanoomantam didrukshavah |


te preetaah paadapaagreshu gruhya shaakhaah supushpitaah || 26 ||

vaasaamseeva prakaashaani samaavidhyanta vaanaraah |


girigahvarasamleeno yathaa garjati maarutah || 27 ||

evam jagarja balavaan hanumaanmaarutaatamajah |


tam abhraghanasankaasham aapatantam mahaakapim || 28 ||

drushTvaa te vaanaraah sarve tasthuh praanjalayastadaa |


tatastu vegavaamstasya girergirinibhah kapih || 29 ||

nipapaata mahendrasya shikhare paadapaakule |


harsheNaapooryamaaNo~sau ramye parvatanirghare || 30 ||

chinnapaksha ivaakaashaatpapaata dharaNeedharah |


tataste preetamanasah sarve vaanarapungavaah || 31 ||

hanoomantam mahaatmaanam parivaaryopatasthire |


parivaarya cha te sarve paraam preetimupaagataah || 32 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 174
prahrushTavadanaah sarve tamarogamupaagatam |
upaayanaani chaadaaya moolaani cha phalaani cha || 33 ||

pratyarchayanharishreshTham harayo maarutaatmajam |


hanoomaan tu guroon vruddhaan jaambavat pramukhaan tadaa || 34 ||

kumaaramangadam chaiva so~vandata mahaakapih |


sa taabhyaam poojitah poojyah kapibhishcha prasaaditah || 35 ||

drushTaa deveeti vikraantah sankshepeNa nyavedayat |


nishasaada cha hastena gruheetvaa vaalinah sutam || 36 ||

ramaNeeye vanoddeshe mahendrasya girestadaa |


hanoomaanabraveeddhrushTah tadaa taanvaanararshabhaan || 37 ||

ashokavanikaasamsthaa drushTaa saa janakaatmajaa |


rakshyamaaNaa sughoraabhee raakshaseebhiraninditaa || 38 ||

ekaveNeedharaa baalaa raamadarshanalaalasaa |


upavaasaparishraantaa malinaa jaTilaa krushaa || 39 ||

tato drushTeti vachanam mahaarthamamrutopamam || 40 ||

nishamya maaruteh sarve muditaa vaanaraa bhavan |


kshveDantyanye nadantyanye garjantyanye mahaabalaah |
chakruh kila kilaamanye pratigarjanti chaapare || 41 ||

ke chiduchChritalaangoolaah prahrushTaah kapikunjaraah |


anchitaayatadeerghaaNi laangoolaani pravivyadhuh || 42 ||

apare tu hanoomantam vaanaraa vaaraNopamam |


aaplutya girishrungebhyah samsprushanti sma harshitaah || 43 ||

uktavaakyam hanoomantamangadastu tadaabraveet |


sarveshaam hariveeraaNaam madhye vaachamanuttamaam || 44 ||

sattve veerye na te kashchitsamo vaanaravidyate |


yadavaplutya visteerNam saagaram punaraagatah || 45 ||

aho svaamini te bhaktiraho veeryamaho dhrutih |


dishTyaa drushTaa tvayaa devee raamapatnee yashasvinee || 46 ||

dishTyaa tyakshyati kaakutsthah shokam seetaa viyogajam |


tato~ngadam hanoomantam jaambavantam cha vaanaraah || 47 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 175
parivaarya pramuditaa bhejire vipulaah shilaah |
shrotukaamaah samudrasya langhanam vaanarottamaah || 48 ||

darshanam chaapi lankaayaah seetaayaa raavaNasya cha |


tasthuh praanjalayah sarve hanoomadvadanonmukhaah || 49 ||

tasthau tatraangadah shreemaanvaanarairbahubhirvrutah |


upaasyamaano vibudhairdivi devapatiryathaa || 50 ||

hanoomataa keertimataa yashasvinaa


tathaangadenaangada baddhabaahunaa |
mudaa tadaadhyaasitamunnatam mahan
maheedharaagram jvalitam shriyaabhavat || 51 ||

|| iti saptapanchashah sargah ||

sargam 58

tatastasya gireh shrunge mahendrasya mahaabalaah |


hanumatpramukhaah preetim harayo jagmuruttamaam || 1 ||

tam tatah pratisamhrushTah preetimantam mahaakapim |


jaambavaan kaaryavruttaantam apruchChadanilaatmajam || 2 ||

katham drushTaa tvayaa devee katham vaa tatra vartate |


tasyaam vaa sa katham vruttah kroorakarmaa dashaananah || 3 ||

tattvatah sarvametannah prabroohi tvam mahaakape |


shrutaarthaashchintayishyaamo bhooyah kaaryavinishchayam || 4 ||

yashchaarthastatra vaktavyo gatairasmaabhiraatmavaan |


rakshitavyam cha yattatra tadbhavaanvyaakarotu nah || 5 ||

sa niyuktastatastena samprahrushTatanooruhah |
namasyanshirasaa devyai seetaayai pratyabhaashata || 6 ||

pratyakshameva bhavataam mahendraagraatkhamaaplutah |


udadherdakshiNam paaram kaankshamaaNah samaahitah || 7 ||

gachChatashcha hi me ghoram vighnaroopamivaabhavat |


kaanchanam shikharam divyam pashyaami sumanoharam || 8 ||

sthitam panthaanamaavrutya mene vighnam cha tam nagam |


upasangamya tam divyam kaanchanam nagasattamam || 9 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 176
krutaa me manasaa buddhirbhettavyo~yam mayeti cha |
prahatam cha mayaa tasya laangoolena mahaagireh || 10 ||

shikharam sooryasankaasham vyasheeryata sahasradhaa |


vyavasaayam cha me buddhvaa sa hovaacha mahaagirih || 11 ||

putreti madhuraam baaNeem manahprahlaadayanniva |


pitruvyam chaapi maam viddhi sakhaayam maatarishvanah || 12 ||

mainaakamiti vikhyaatam nivasantam mahodadhau |


pakshvavantah puraa putra babhoovuh parvatottamaah || 13 ||

Chandatah pruthiveem cherurbaadhamaanaah samantatah |


shrutvaa nagaanaam charitam mahendrah paakashaasanah || 14 ||

chichCheda bhagavaan pakshaanvajreNaishaam sahasrashah |


aham tu mokshitastasmaattava pitraa mahaatmanaa || 15 ||

maarutena tadaa vatsa prakshipto~smi mahaarNave |


raamasya cha mayaa saahye vartitavyamarindama || 16 ||

raamo dharmabhrutaam shreshTho mahendrasamavikramah |


etachChrutvaa mayaa tasya mainaakasya mahaatmanah || 17 ||

kaaryamaavedya tu gireruddhatam cha mano mama |


tena chaahamanugyaato mainaakena mahaatmanaa || 18 ||

sa chaapyantarhitah shailo maanusheNa vapushmataa |


shareereNa mahaashailah shailena cha mahodadhau || 19 ||

uttamam javamaasthaaya sheshamadhvaanamaasthitah |


tato~ham suchiram kaalam vegenaabhyagamam pathi || 20 ||

tatah pashyaamyaham deveem surasaam naagamaataram |


samudramadhye saa devee vachanam maamabhaashata || 21 ||

mama bhakshyah pradishTastvamamaaraih harisattamam |


tatastvaam bhakshayishyaami vihitastvam chirasya me || 22 ||

evamuktah surasayaa praanjalih praNatah sthitah |


vivarNavadano bhootvaa vaakyam chedamudeerayam || 23 ||

raamo daasharathih shreemaanpravishTo danDakaavanam |


lakshmaNena saha bhraatraa seetayaa cha parantapah || 24 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 177
tasya seetaa hrutaa bhaaryaa raavaNena duraatmanaa |
tasyaah sakaasham dooto~ham gamishye raamashaasanaat || 25 ||

kartumarhasi raamasya saahyam vishayavaasini |


atha vaa maithileem drushTvaa raamam chaaklishTakaariNam || 26 ||

aagamishyaami te vaktram satyam pratishruNoti me |


evamuktaa mayaa saa tu surasaa kaamaroopiNee || 27 ||

abraveennaativarteta kashchidesha varo mama |


evamuktah surasayaa dashayojanamaayatah || 28 ||

tato~rdhaguNavistaaro babhoovaaham kshaNena tu |


matpramaaNaanuroopam cha vyaaditam tanmukham tayaa || 29 ||

taddrushTvaa vyaaditam tvaasyam hrasvam hyakaravam vapuh |


tasminmuhoorte cha punarbabhoovaangushThasammitah || 30 ||

abhipatyaashu tadvaktram nirgato~ham tatah kshaNaat |


abraveetsurasaa devee svena roopeNa maam punah || 31 ||

arthasiddhyai harishreshTha gachCha saumya yathaasukham |


samaanaya cha vaideheem raaghaveNa mahaatmanaa || 32 ||

sukhee bhava mahaabaaho preetaasmi tava vaanara |


tato~ham saadhu saadhveeti sarvabhootaih prashamsitah || 33 ||

tato~ntariksham vipulam pluto~ham garuDo yathaa |


Chaayaa me nigruheetaa cha na cha pashyaami kim chana || 34 ||

so~ham vigatavegastu disho dasha vilokayan |


na kim chittatra pashyaami yena me~pahrutaa gatih || 35 ||

tato me buddhirutpannaa kim naama gamane mama |


eedrusho vighna utpanno roopam yatra na drushyate || 36 ||

adho bhaagena me drushTih shochataa paatitaa mayaa |


tato~draakshamaham bheemaam raakshaseem salile shayaam || 37 ||

prahasya cha mahaanaadamukto~ham bheemayaa tayaa |


avasthitamasambhraantamidam vaakyamashobhanam || 38 ||

kvaasi gantaa mahaakaaya kshudhitaayaa mamepsitah |


bhakshah preeNaya me deham chiramaahaaravarjitam || 39 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 178
baaDhamityeva taam vaaNeem pratyagruhNaamaham tatah |
aasya pramaaNaadadhikam tasyaah kaayamapoorayam || 40 ||

tasyaashchaasyam mahadbheemam vardhate mama bhakshaNe |


na cha maam saa tu bubudhe mama vaa vikrutam krutam || 41 ||

tato~ham vipulam roopam sankshipya nimishaantaraat |


tasyaa hrudayamaadaaya prapataami nabhastalam || 42 ||

saa visrushTabhujaa bheemaa papaata lavaNaambhasi |


mayaa parvatasankaashaa nikruttahrudayaa satee || 43 ||

shruNomi khagataanaam cha siddhaanaam chaaraNaih saha |


raakshasee simhikaa bheemaa kshipram hanumataa hrutaa || 44 ||

taam hatvaa punarevaaham krutyamaatyayikam smaran |


gatvaa cha mahadadhvaanam pashyaami nagamanDitam || 45 ||

dakshiNam teeramudadherlankaa yatra cha saa puree |


astam dinakare yaate rakshasaam nilayam pureem || 46 ||

pravishTo~hamavigyaato rakshobhirbheemavikramaih |
tatraaham sarvaraatram tu vichinvanjanakaatmajaam || 47 ||

aTTahaasam vimunchantee naaree kaapyutthitaa purah |


jighaamsanteem tatastaam tu jvaladagnishiroruhaam || 48 ||

savyamushTiprahaareNa paraajitya subhairavaam |


pradosakaale pravisham bheetayaaham tayoditah || 49 ||

aham lankaapuree veera nirjitaa vikrameNa te |


yasmaattasmaadvijetaasi sarvarakshaamsyasheshatah || 50 ||

tatra aham sarva raatram tu vicinvan janaka aatmajaam |


raavaNa antah pura gato na cha apashyam sumadhyamaam || 51 ||

tatah seetaamapashyamstu raavaNasya niveshane |


shokasaagaramaasaadya na paaramupalakshaye || 52 ||

shochataa cha mayaa drushTam praakaareNa samaavrutam |


kaanchanena vikrushTena gruhopavanamuttamam || 53 ||

sa praakaaramavaplutya pashyaami bahupaadapam |


ashokavanikaamadhye shimshapaapaadapo mahaan || 54 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 179
tamaaruhya cha pashyaami kaanchanam kadaLee vanam |
adooraachChimshapaavrukshaatpashyaami vanavarNineem || 55 ||

shyaamaam kamalapatraaksheem upavaasakrushaananaam |


tadekavaasahsamveetaam rajodhvastashiroruhaam || 56 ||

shokasantaapadeenaangeem seetaam bhartruhite sthitaam |


raakshaseebhirviroopaabhih krooraabhirabhisamvrutaam || 57 ||

maamsashoNita bhakshyaabhih vyaaghreebhirhariNeem yathaa |


saa mayaa raakshaseemadhye tarjyamaanaa muhurmahuh || 58 ||

ekaveNeedharaa deenaa bhartruchintaaparaayaNaa |


bhoomishayyaa vivarNaangee padmineeva himaagame || 59 ||

raavaNaadvinivruttaarthaa martavyakrutanishchayaa |
kathamchinmrugashaabaakshee toorNamaasaaditaa mayaa || 60 ||

taam drushTvaa taadrusheem naareem raamapatneem aninditaam |


tatraiva shimshapaavrukshe pashyannahamavasthitah || 61 ||

tato halahalaashabdam kaancheenoopuramishritam |


shruNomyadhikagambheeram raavaNasya niveshane || 62 ||

tato~ham paramodvignah svaroopam pratyasamharam |


aham cha shimshapaavrukshe paksheeva gahane sthitah || 63 ||

tato raavaNadaaraashcha raavaNashcha mahaabalah |


tam desham samanupraaptaa yatra seetaabhavatsthitaa || 64 ||

tam drushTvaatha varaarohaa seetaa rakshogaNeshvaram |


sankuchyoroo stanau peenau baahubhyaam parirabhya cha || 65 ||

vitrastaam paramodvignaam veekshamaaNaamitastatah |


traaNam kimchidapashyanteem vepamaanaam tapasvineem || 66 ||

taamuvaacha dashagreevah seetaam paramaduhkhitaam |


avaakshiraah prapatito bahu manyasva maam iti || 67 ||

yadi chettvam tu maam darpaannaabhinandasi garvite |


dvaumaasaanantaram seete paasyaami rudhiram tava || 68||

etachChrutvaa vachastasya raavaNasya duraatmanah |


uvaacha paramakruddhaa seetaa vachanamuttamam || 69 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 180
raakshasaadhama raamasya bhaaryaamamitatejasah |
ikshvaakukulanaathasya snushaam dasharathasya cha || 70 ||

avaachyam vadato jihvaa katham na patitaa tava |


kimsvidveeryam tavaanaarya yo maam bharturasannidhau || 71 ||

apahrutyaagatah paapa tenaadrushTo mahaatmanaa |


na tvam raamasya sadrusho daasye~pyasyaa na yujyase || 72 ||

yagyeeyah satyavaakchaiva raNashlaaghee cha raaghavah |


jaanakyaa parusham vaakyamevamukto dashaananah || 73 ||

jajvaala sahasaa kopaachchitaastha iva paavakah |


vivrutya nayane kroore mushTimudyamya dakshiNam || 74 ||

maithileem hantumaarabdhah streebhirhaahaakrutam tadaa |


streeNaam madhyaatsamutpatya tasya bhaaryaa duraatmanah || 75 ||

varaa manDodaree naama tayaa sa pratishedhitah |


uktashcha madhuraam vaaNeem tayaa sa madanaarditah || 76 ||

seetayaa tava kim kaaryam mahendrasamavikrama |


deva gandharva kanyaabhih yaksha kanyaabhih eva cha || 77 ||

saardham prabho ramasva iha seetayaa kim karishyasi |


tatah taabhih sametaabhih naareebhih sa mahaabalah || 78 ||

utthaapya sahasaa neeto bhavanam svam nishaa charah |


yaate tasmindashagreeve raakshasyo vikrutaananaah || 79 ||

seetaam nirbhartsayaamaasurvaakyaih krooraih sudaaruNaih |


truNavadbhaashitam taasaam gaNayaamaasa jaanakee || 80 ||

tarjitam cha tadaa taasaam seetaam praapya nirarthakam |


vruthaagarjitanishcheshTaa raakshasyah pishitaashanaah || 81 ||

raavaNaaya shashamsustaah seetaavyavasitam mahat |


tatastaah sahitaah sarvaa vihataashaa nirudyamaah || 82 ||

parikshipya samantaattaam nidraavashamupaagataah |


taasu chaiva prasuptaasu seetaa bhartruhite rataa || 83 ||

vilapya karuNam deenaa prashushocha suduhkhitaa |


taasaam madhyaatsamutthaaya trijaTaa vaakyamabraveet || 84 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 181
aatmaanam khaadata kshipram na seetaa vinashishyati |
janakasyaatmajaa saadhvee snusa dasharathasya cha || 85 ||

svapno hyadya mayaa drushTo daaruNo romaharshaNah |


rakshasaam cha vinaashaaya bharturasyaa jayaaya cha || 86 ||

alamasmaatparitraatum raaghavaadrakshaseegaNam |
abhiyaachaama vaideheemetaddhi mama rochate || 87 ||

yasyaa hyevamvidhah svapno duhkhitaayaah pradrushyate |


saa duhkhairvividhairmuktaa sukhamaapnotyanuttamam || 88 ||

praNipaataprasannaa hi maithilee janakaatmajaa |


tatah saa hreematee baalaa bharturvijayaharshitaa || 89 |

avochadyadi tattathyam bhaveyam sharaNam hi vah |


taam chaaham taadrusheem drushTvaa seetaayaa daaruNaam dashaam || 90 ||

chintayaamaasa vishraanto na cha me nirvrutam manah |


sambhaashaNaarthe cha mayaa jaanakyaashchintito vidhih || 91 ||

ikshvaakukulavamshastu tato mama puraskrutah |


shrutvaa tu gaditaam vaacham raajarshigaNapoojitaam || 92 ||

pratyabhaashata maam devee baashpaih pihitalochanaa |


kastvam kena katham cheha praapto vaanarapungava || 93 ||

kaa cha raameNa te preetistanme shamsitumarhasi |


tasyaastadvachanam shrutvaa ahamapyabruvam vachah || 94 ||

devi raamasya bhartuste sahaayo bheemavikramah |


sugreevo naama vikraanto vaanarendo mahaabalah || 95 ||

tasya maam viddhi bhrutyam tvam hanoomantamihaagatam |


bhartraaham prahitastubhyam raameNaaklishTakarmaNaa || 96 ||

idam cha purushavyaaghrah shreemaandaasharathih svayam |


anguLeeyam abhigyaanam adaattubhyam yashasvini || 97 ||

tadichChaami tvayaagyaptam devi kim karavaaNyaham |


raamalakshmaNayoh paarshvam nayaami tvaam kimuttaram || 98 ||

etachChrutvaa viditvaa cha seetaa janakanandinee |


aaha raavaNamutsaadya raaghavo maam nayatviti || 99 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 182
praNamya shirasaa deveem ahamaaryaam aninditaam |
raaghavasya manohlaadam abhigyaanamayaachisham || 100 ||

atha maamabraveetseetaa gruhyataamayamattamah |


maNiryena mahaabaahoo raamastvaam bahumanyate || 101 ||

evamuktaa varaarohaa maNipravaramuttamam |


praayachChatparamodvignaa vaachaa maam sandidesha ha || 102 ||

tatastasyai praNamyaaham raajaputryai samaahitah |


pradakshiNam parikraamamihaabhyudgatamaanasah || 103 ||

uttaram punarevaaha nishchitya manasaa tadaa |


hanoomanmama vruttaantam vaktumarhasi raaghave || 104 ||

yathaa shrutvaiva nachiraattaavubhau raamalakshmaNau |


sugreevasahitau veeraavupeyaataam tathaa kuru || 105 ||

yadyanyathaa bhavedetaddvau maasau jeevitam mama |


na maam drakshyati kaakutstho mriye saahamanaathavat || 106 ||

tachChrutvaa karuNam vaakyam krodho maam abhyavartata |


uttaram cha mayaa drushTam kaaryasheshamanantaram || 107 ||

tato~vardhata me kaayastadaa parvatasannibhah |


yuddhakaankshee vanam tachcha vinaashayitumaarabhe || 108 ||

tadbhagnam vanashanDam tu bhraantatrastamrugadvijam |


pratibuddhaa nireekshante raakshasyo vikrutaananaah || 109 ||

maam cha drushTvaa vane tasminsamaagamya tatastatah |


taah samabhyaagataah kshipram raavaNaayaachachakshire || 110 ||

raajanvanamidam durgam tava bhagnam duraatmanaa |


vaanareNa hyavigyaaya tava veeryam mahaabala || 111 ||

durbuddhestasya raajendra tava vipriyakaariNah |


vadhamaagyaapaya kshipram yathaasau vilayam vrajet || 112 ||

tachChrutvaa raakshasendreNa visrushTaa bhrushadurjayaah |


raakshasaah kinkaraa naama raavaNasya mano~nugaah || 113 ||

teshaamasheetisaahasram shoolamudgarapaaNinaam |
mayaa tasminvanoddeshe parigheNa nishooditam || 114 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 183
teshaam tu hatasheshaa ye te gataa laghuvikramaah |
nihatam cha mayaa sainyam raavaNaayaachachakshire || 115 ||

tato me buddhirutpannaa chaityapraasaadamaakramam |


tatrasthaanraakshasaanhatvaa shatam stambhena vai punah || 116 ||

lalaama bhooto lankaayaa mayaa vidhvamsito rushaa |


tatah prahastasya sutam jambumaalinamaadishat || 117 ||

raakshasairbahubhih saartham ghoraroopairbhayaanakaih |


tamaham balasampannam raakshasam raNakovidam || 118 ||

parigheNaatighoreNa soodayaami sahaanugam |


tachChrutvaa raakshasendrastu mantriputraanmahaabalaan || 119 ||

padaatibalasampannaan preshayaamaasa raavaNah |


parigheNaiva taansarvaannayaami yamasaadanam || 120 ||

mantriputraan hataanshrutvaa samare laghuvikramaan |


panchasenaagragaanshooraan preshayaamaasa raavaNah || 121 ||

taanaham saha sainyaanvai sarvaanevaabhyasoodayam ||


tatah punardashagreevah putramaksham mahaabalam || 122 ||

bahubhee raakasaih saardham preshayaamaasa samyuge |


tam tu manDodaree putram kumaaram raNapanDitam || 123 ||

sahasaa kham samutkraantam paadayoshcha gruheetavaan |


charmaasinam shataguNam bhraamayitvaa vyapeshayam || 124 ||

tamakshamaagatam bhagnam nishamya sa dashaananah |


tata indrajitam naama dviteeyam raavaNah sutam || 125 ||

vyaadidesha susankruddho balinam yuddhadurmadam |


tasyaapyaham balam sarvam tam cha raakshasapungavam || 126 ||

nashTaujasam raNe krutvaa param harshamupaagamam |


mahataa hi mahaabaahuh pratyayena mahaabalah || 127 ||

preshito raavaNenaisha saha veerairmadotkaTaih |


so~vishahyam hi maam buddhvaa svam balam chaavamarditam |
braahmeNaastreNa sa tu maam prabadhnaachchaativegatah || 128 ||

rajjoobhirabhibadhnanti tato maam tatra raakshasaah || 129 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 184
raavaNasya sameepam cha gruheetvaa maamupaanayan |
drushTvaa sambhaashitashchaaham raavaNena duraatmanaa || 130 ||

prushTashcha lankaagamanam raakshasaanaam cha tadvadham |


tatsarvam cha mayaa tatra seetaarthamiti jalpitam || 131 ||

asyaaham darshanaakaankshee praaptastvadbhavanam vibho |


maarutasyaurasah putro vaanaro hanumaanaham || 132 ||

raamadootam cha maam viddhi sugreevasachivam kapim |


so~ham dautyena raamasya tvatsameepamihaagatah || 133 ||

sugreevashcha mahaatejaah sa tvaam kushalamabraveet |


dharmaarthakaamasahitam hitam pathyamuvaacha cha || 134 ||

vasato rushyamooke me parvate vipuladrume |


raaghavo raNavikraanto mitratvam samupaagatah || 135 ||

tena me kathitam raajanbhaaryaa me rakshasaa hrutaa |


tatra saahaayyahetorme samayam kartumarhasi || 136 ||

mayaa cha kathitam tasmai vaalinashcha vadham prati |


tatra saahayyahetorme samayam kartumarhasi || 137 ||

vaalinaa hrutaraajyena sugreeveNa saha prabhuh |


chakre~gnisaakshikam sakyam raaghavah sahalakshmaNah || 138 ||

tena vaalinamutsaadya shareNaikena samyuge |


vaanaraaNaam mahaaraajah krutah samplavataam prabhuh || 139 ||

tasya saahaayyamasmaabhih kaaryam sarvaatmanaa tviha |


tena prasthaapitastubhyam sameepamiha dharmatah || 140 ||

kshipramaaneeyataam seetaa deeyataam raaghavasya cha |


yaavanna harayo veeraa vidhamanti balam tava || 141 ||

vaanaraaNaam prabhavo hi na kena viditah puraa |


devataanaam sakaasham cha ye gachChanti nimantritaah || 142 ||

iti vaanararaajah tvaamaahetyabhihito mayaa |


maamaikshata tato rushTashchakshushaa pradahanniva || 143 ||

tena vadhyo~hamaagyapto rakshasaa raudrakarmaNaa |


mantrapabhaavamavigyaaya raavaNena duraatmanaa || 144 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 185
tato vibheeshaNo naama tasya bhraataa mahaamatih |
tena raakshasaraajo~sau yaachito mama kaaraNaat || 145 ||

naivam raakshasashaardoola tyajyataamesha nishchayah |


raajashaastravyapeto hi maargah samsevyate tvayaa || 146 ||

dootavadhyaa na drushTaa hi raajashaastreshu raakshasa |


dootena veditavyam cha yathaartham hitavaadinaa || 147 ||

sumahatyaparaadhe~pi dootasyaatulavikramah |
viroopakaraNam drushTam na vadho~steeha shaastratah || 148 ||

vibheeshaNenaivamukto raavaNah sandidesha taan |


raakshasaanetadevaadya laangoolam dahyataam iti || 149 ||

tatastasya vachah shrutvaa mama puchCham samantatah |


veshTitam shaNavalkaishcha paTaih kaarpaasakaistathaa || 150 ||

raakshasaah siddhasamnaahaastataste chanDavikramaah |


tadaadeepyanta me puchCham hanantah kaashThamushTibhih || 151 ||

baddhasya bahubhih paashairyantritasya cha raakshasaih |


tataste raakshasaah shooraa baddham maamagnisamvrutam || 152 ||

aghoshayanraajamaarge nagaradvaaramaagataah |
tato~ham sumahadroopam sankshipya punaraatmanah || 153 ||

vimochayitvaa tam bandham prakrutishThah sthitah punah |


aayasam parigham gruhya taani rakshaamsyasoodayam || 154 ||

tatastannagaradvaaram vegenaaplutavaanaham |
puchChena cha pradeeptena taam pureem saaTTagopuraam || 155 ||

dahaamyahamasambhraanto yugaantaagniriva prajaah |


vinashTaa jaanakee vyaktam na hyadagdhah pradrushyate || 156 ||

lankaayaam kashchiduddeshah sarvaa bhasmeekrutaa puree |


dahataa cha mayaa lankaam daghdaa seetaa na samshayah || 157 ||

raamasya hi mahatkaaryam mayedam vitatheekrutam |


iti shokasamaavishTashchantaamahamupaagatah || 158 ||

atha aham vaacham ashrausham chaaraNaanaam shubha aksharaam |


jaanakee na cha dagdhaa iti vismaya udanta bhaashiNaam || 159 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 186
tato me buddhih utpannaa shrutvaa taam adbhutaam giram |
adagdhaa jaanakeetyevam nimittaishchopalakshitaa || 160 ||

deepyamaane tu laangoole na maam dahati paavakah |


hrudayam cha prahrushTam me vaataah surabhigandhinah || 161 ||

tairnimittaishcha drusTaarthaih kaaraNaishcha mahaaguNaih |


rushivaakyaishcha siddhaarthairabhavam hrushTamaanasah || 162 ||

punah drushTaa cha vaidehee visrushTah cha tayaa punah |


tatah parvatamaasaadya tatrarishtamaham punah || 163 ||

pratiplavanamaarebhe yusmaddarshanakaamkshayaa |
tatah pavanachandrarka siddhagandharva sevitam || 164 ||

panthaanamahamaakramya bhavato drushTavaaniha |


raaghavasya prabhaavena bhavataam chaiva tejasaa || 165 ||

sugreevasya cha kaarya artham mayaa sarvam anushThitam |


etat sarvam mayaa tatra yathaavat upapaaditam || 166 ||
atra yan na krutam shesham tat sarvam kriyataam iti |

|| iti ashTapanchaashah sargah ||

sargam 59

etadaakhyaanam tatsarvam hanoomaanmaarutaatmajah |


bhooyah samupachakraama vachanam vaktumuttaram || 1 ||

saphalo raaghavodyogah sugreevasya cha sambhramah |


sheelamaasaadya seetaayaa mama cha plavanam mahat || 2 ||

tapasaa nirdahellokaan sruddho vaa nirdahedapi |


sarvadhaatipravruddho~sau raavaNo raakshasaadhipah || 3 ||

tasya taam sprushato gaatram tapasaa na vinaashitam |


na tadagnishikhaa kuryaatsamsprushTaa paaNinaa satee || 4 ||

janakasya sutaa kuryaadyatkrodhakaluseekrutaa |


jaambavatpramukhaan sarvaananujnaapya mahaahareen || 5 ||

asminnevam gate kaarye bhavataam cha nivedite |


nyaayyam sma saha vaidehyaa drashTum tau paarthivaatmajau || 6 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 187
ahameko~pi paryaaptah saraakshasagaNaam pureem |
taam lankaam tarasaa hantum raavaNam cha mahaabalam || 7 ||

kim punah sahito veerairbalavadbhih krutaatmabhih |


krutaastraih plavagaih shoorairbhavadbhirvijayaisibhih || 8 ||

aham tu raavaNam yuddhe sasainyam sapurahsaram |


sahaputram vadhishyaami sahodarayutam yudhi || 9 ||

brahmamaindram cha raudram cha vaayavyam vaaruNam tathaa |


yadi shakrajoto~straaNi durnireekshaaNi samyuge || 10 ||

taanyaham vidhashyaami hanishyaami cha raavaNam |


bhavataamabhyanugyaato vikramo me ruNaddhi tam || 11 ||

mayaatulaa visrushTaa hi shailavrushTirnirantaraa |


devaanapi raNe hanyaatkim punastaannishaacharaan || 12 ||

saagaro~pyatiyaadvelaam mandarah prachaledapi |


na jaambavantam samare kampayedarivaahinee || 13 ||

sarvaraakshasasanghaanaam raakshasaa ye cha mahaatmanah |


alameko vinaashaaya veero vaalisutah kapih || 14 ||

panasasyoruvegena neelasya cha mahaatmanah |


mandaro~pyavasheeryeta kimpunaryudhi raakshasaah || 15 ||

sadevaasurayakshesu gandharvoragapakshisu |
maindasya pratiyoddhaaram shamsata dvividasya vaa || 16 ||

ashviputrau mahaabhaagaavetau plavagasattamau |


etayoh pratiyoddhaaram na pashyaami raNaajire || 17 ||

pitaamahavarotsekaatparamam darpamaasthitau |
amrutapraashanaavetau sarvavaanarasattamau || 18 ||

ashvinormaananaartham hi sarvalokapitaamahah |
sarvaavadhyatvamatulamanayordattavaan puraa || 19 ||

varotsekena mattau cha pramathya mahateem chamoom |


suraaNaamamrutam veerau peetavantau plavangamau || 20 ||

etaavena hi samkruddhau savaajirathakunjaraam |


lankaam naashayitum shaktau sarve tishThantu vaanaraah || 21 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 188
mayaiva nihataa lankaa dagdhaa bhasmeekrutaa punah |
raajamaargeshu sarvatra naama vishraavita mayaa || 22 ||

jayatyatibalo raamo lakshmaNashcha mahaabalah |


raajaa jayati sugreevo raaghaveNaabhipaalitah || 23 ||

aham kosalaraajasya daasah pavanasambhavah |


hanumaaniti sarvatra naama vishraavitam mayaa || 24 ||

ashoka vanikaa madhye raavaNasya duraatmanah |


adhastaat shimshapaa vrukshe saadhvee karuNam aasthitaa || 25 ||

raakshaseebhih parivrutaa shoka santaapa karshitaa |


megha lekhaa parivrutaa chandra lekhaa iva nishprabhaa || 26 ||

acintayantee vaidehee raavaNam bala darpitam |


pati vrataa cha sushroNee avashTabdhaa cha jaanakee || 27 ||

anuraktaa hi vaidehee raamam sarva aatmanaa shubhaa |


ananya cittaa raame cha paulomee iva purandare || 28 ||

tat eka vaasah samveetaa rajo dhvastaa tathaiva cha |


shoka santaapa deena angee seetaa bhartru hite rataa || 29 ||

saa mayaa raakshasee madhye tarjyamaanaa muhuh muhuh |


raakshaseebhih viroopaabhih drushTaa hi pramadaa vane || 30 ||

eka veNee dharaa deenaa bhartru cintaa paraayaNaa |


adhah shayyaa vivarNa angee padminee iva hima aagame |
raavaNaat vinivrutta arthaa martavya kruta nishchayaa || 31 ||

kathancin mruga shaava akshee vishvaasam upapaaditaa || 32 ||

tatah sambhaashitaa chaiva sarvam artham cha darshitaa |


raama sugreeva sakhyam cha shrutvaa preetim upaagataa || 33 ||

niyatah samudaachaaro bhaktih bhartari cha uttamaa |


yan na hanti dashagreevam sa mahaatmaa krutaagasam || 34 ||

nimitta maatram raamah tu vadhe tasya bhavishyati |


saa prakrutyaiva tanvangee tadviyogaachCha karshitaa || 35 ||

pratipatpaaThasheelasya vidyeva tanutaam gataa |


evam aaste mahaabhaagaa seetaa shoka paraayaNaa || 36 ||
yat atra pratikartavyam tat sarvam upapaadyataam |

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 189
|| iti ekonasashTitamah sargah ||

sargam 60

tasya tat vachanam shrutvaa vaali soonuh abhaashata |


ayuktam tu vinaa deveem drushTvadbhishcha vaanaraah || 1 ||

sameepam gantumasmaabhee raaghavasya mahaatmanah |


drushTaa devee na cha aaneetaa iti tatra nivedanam || 2 ||

ayuktam iva pashyaami bhavadbhih khyaata vikramaih |


na hi vah plavate kashcin na api kashcit paraakrame || 3 ||

tulyah saamaradaityeshu lokeshu harisattamaah |


teshva evam hata veereshu raakshaseshu hanoomataa |
kimanyadatra kartavyam gruheetvaa yaama jaanakeem || 4 ||

tamevam krutasankalpam jaambavaan harisattah |


uvaacha paramapreeto vaakyamarthavadangamam || 5 ||

naanetum kapiraajena naiva raameNa dheemataa |


kathamchinnirjitaam seetaam asmaabhih taabhi rochayet || 6 ||

raaghavo nrupashaardoolah kulam vyapadishankhakam |


pratigyaaya svayam raajaa seetaa vijayamagratah || 7 ||

sarveshaam kapimukhyaanaam katham mithyaa karishyati || 8 ||

viphalam karma cha krutam bhavetturshTirna tasya cha |


vruthaa cha darshitam veeryam bhavedvaanarapungavaah || 9 ||

tasmaadgachChaama vai sarve yatra raamah salakshmaNah |


sugreevashcha mahaatejaah kaaryasyaasya nivedane || 10 ||

na taavadeshaam matirakshamaa no |
yathaa bhavaan pashyati raaja putra |
yathaa tu raamasya matirnivishTaa |
tathaa bhavaan pashyatu kaarya siddhim || 11 ||

|| iti shashTitamah sargah ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 190
sargam 61

tato jaambavato vaakyamagruhNanta vanaukasah |


angadapramukhaa veeraa hanoomaamshcha mahaakapih || 1 ||

preetimantastatah sarve vaayuputrapurahsaraah |


mahendraagram parityajya pupluvuh plavagarshabhaah || 2 ||

merumandarasankaashaa mattaa iva mahaagajaah |


Chaadayanta ivaakaasham mahaakaayaa mahaabalaah || 3 ||

sabhaajyamaanam bhootaistamaatmavantam mahaabalam |


hanoomantam mahaavegam vahanta iva drushTibhih || 4 ||

raaghave chaarthanirvruttim bhartushcha paramam yashah |


samaadhaaya samruddhaarthaah karmasiddhibhirunnataah || 5 ||

priyaakhyaanonmukhaah sarve sarve yuddhaabhinandinah |


sarve raamaprateekaare nishchitaarthaa manasvinah || 6 ||

plavamaanaah khamaaplutya tataste kaananaukshakah |


nandanopamamaasedurvanam drumalataayutam || 7 ||

yattanmadhuvanam naama sugreevasyaabhirakshitam |


adhrushyam sarvabhootaanaam sarvabhootamanoharam || 8 ||

yadrakshati mahaaveeryah sadaa dadhimukhah kapih |


maatulah kapimukhyasya sugreevasya mahaatmanah || 9 ||

te tadvanamupaagamya babhoovuh paramotkaTaah |


vaanaraa vaanarendrasya manahkaantatamam mahat || 10 ||

tataste vaanaraa hrushTaa drushTvaa madhuvanam mahat |


kumaaramabhyayaachanta madhooni madhupingalaah || 11 ||

tatah kumaarastaan vruddhaan jaambavat pramukhaankapeen |


anumaanya dadau teshaam nisargam madhubhakshaNe || 12 ||

tatashchaanumataah sarve samprahrushTaa vanaukasah |


muditaashcha tataste cha pranrutyanti tatastatah || 13 ||

gaayanti ke chitpraNamanti ke chit


nrutyanti ke chitprahasanti ke chit |
patanti ke chidvicharanti ke chit
plavanti ke chitpralapanti ke chit || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 191
parasparam ke chidupaashrayante
parasparam ke chidatibruvante |
parasparam ke chidabhiplavante
parasparam kechidupaaramante || 15 ||

drumaat drumam kecit abhiplavante |


kshitau nagaagraan nipatanti kecit |
mahee talaat kecit udeerNa vegaa |
mahaadruma agraaNi abhisampatante || 16 ||

gaayantamanyah prahasannupaiti
hasantamanyah prahasannupaiti |
rudantamanyah prarudannupaiti
nudantamanyah praNudannupaiti || 17 ||

samaakulam tatkapisainyamaaseen
madhuprapaanotkaTa sattvacheshTam |
na chaatra kashchinna babhoova matto
na chaatra kashchinna babhoova trupto || 18 ||

tato vanam tatparibhakshyamaaNam


drumaamshcha vidhvamsitapatrapushpaan |
sameekshya kopaaddadhivaktranaamaa
nivaarayaamaasa kapih kapeemstaan || 19 ||

sa taih pravruddhaih paribhartsyamaano


vanasya goptaa hariveeravruddhah |
chakaara bhooyo matimugratejaa
vanasya rakshaam prati vaanarebhyah || 20 ||

uvaacha kaamshchitparushaaNi dhrushTam


asaktamanyaamshcha talairjaghaana |
sametya kaishchitkalaham chakaara
tathaiva saamnopajagaama kaamshchit || 21 ||

sa tairmadaachchaaprativaarya vegaih
balaachcha tenaaprativaaryamaaNaih |
pradharshitastyaktabhayaih sametya
prakrushyate chaapyanavekshya dosham || 22 ||

nakhaistudanto dashanairdashantah
talaishcha paadaishcha samaapnuvantah |
madaatkapim tam kapayah samagraa
mahaavanam nirvishayam cha chakruh || 23 ||

|| iti ekashashTitamah sargah ||


Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 192
sargam 62

taan uvaacha hari shreshTho hanoomaan vaanara rushabhah |


avyagra manaso yooyam madhu sevata vaanaraah || 1 ||

ahamaavaarayishyaami yushmaakam paripanthinah |


shrutvaa hanumato vaakyam hareeNaam pravaro angadah || 2 ||

pratyuvaacha prasanna aatmaa pibantu harayo madhu |


avashyam kruta kaaryasya vaakyam hanumato mayaa || 3 ||

akaaryam api kartavyam kim anga punareedrusham |


andagasya mukhaat shrutvaa vachanam vaanara rushabhaah || 4 ||

saadhu saadhviti samhrushTaa vaanaraah pratyapoojayan |


poojayitvaa angadam sarve vaanaraa vaanara rushabham || 5 ||

jagmuh madhu vanam yatra nadee vega iva drutam |


te prahrushTaa madhu vanam paalaan aakramya veeryatah || 6 ||

atisargaac cha paTavo drushTvaa shrutvaa cha maithileem |


papuh sarve madhu tadaa rasavatphalamaadaduh || 7 ||

utpatya cha tatah sarve vana paalaan samaagataah |


taaDayanti sma shatashah saktaan madhu vane tadaa || 8 ||

madhooni droNa maatraaNi bahubhih parigruhya te |


pibanti sahitaah sarve bhakshayanti tathaa apare || 9 ||

kecit peetvaa apavidhyanti madhooni madhu pingalaah |


madhu uccishTena keciccha jaghnuh anyonyam utkaTaah || 10 ||

apare vruksha mooleshu shaakhaam gruhya vyavasthitah |


atyartham cha mada glaanaah parNaani aasteerya sherate || 11 ||

unmatta bhootaah plavagaa madhu mattaah cha hrushTavat |


kshipanti api tathaa anyonyam skhalanti api tathaa apare || 12 ||

kecit kshveDaan prakurvanti kecit koojanti hrushTavat |


harayo madhunaa mattaah kecit suptaa mahee tale || 13 ||

krutvaa kechirdhasantyanye kechitkurvanti chetarat |


krutvaa kechidvadantyanye kechidbudhyanti chetarat || 14 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 193
ye api atra madhu paalaah syuh preshyaa dadhi mukhasya tu |
te api taih vaanaraih bheemaih pratishiddhaa disho gataah || 15 ||

jaanubhih cha prakrushTaah cha deva maargam cha darshitaah |


abruvan parama udvignaa gatvaa dadhi mukham vachah || 16 ||

hanoomataa datta varaih hatam madhu vanam balaat |


vayam cha jaanubhih krushTaa deva maargam cha darshitaah || 17 ||

tato dadhi mukhah kruddho vanapah tatra vaanarah |


hatam madhu vanam shrutvaa saantvayaamaasa taan hareen || 18 ||

iha aagacChata gacChaamo vaanaraan atidarpitaan |


balena aavaarayishyaamo madhu bhakshayato vayam || 19 ||

shrutvaa dadhi mukhasya idam vachanam vaanara rushabhaah |


punah veeraa madhu vanam tena eva sahitaa yayuh || 20 ||

madhye cha eshaam dadhi mukhah pragruhya sumahaatarum |


samabhyadhaavat vegenaa te cha sarve plavangamaah || 21 ||

te shilaah paadapaan cha api paashaaNaan cha api vaanaraah |


gruheetvaa abhyaagaman kruddhaa yatra te kapi kunjaraah || 22 ||

te svaami vachanam veeraa hrudayeshvavasajya tat |


tvarayaa hi abhyadhaavanta saala taala shilaa aayudhaah || 23 ||

vrukshasthaan cha talasthaan cha vaanaraan bala darpitaan |


abhyakraamanta te veeraah paalaah tatra sahasrashah || 24 ||

atha drushTvaa dadhi mukham kruddham vaanara pungavaah |


abhyadhaavanta vegena hanoomat pramukhaah tadaa || 25 ||

tam savruksham mahaabaahum aapatantam mahaabalam |


aaryakam praaharat tatra baahubhyaam kupito angadah || 26 ||

madaandhah a na veda enam aaryako ayam mama iti sah |


atha enam nishpipesha aashu vegavat vasudhaa tale || 27 ||

sa bhagna baahuh vimukho vihvalah shoNita ukshitah |


mumoha sahasaa veero muhoortam kapi kunjarah || 28 ||

sa samaashvasya sahasaa samkruddho raajamaatulah |


vaanaraanvaarayaamaasa danDena madhumohitaan || 29 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 194
sa kathamcit vimuktah taih vaanaraih vaanara rushabhah |
uvaacha eka antam aagamya bhrutyaan taan samupaagataan || 30 ||

ete tishThantu gacChaamo bhartaa no yatra vaanarah |


sugreevo vipula greevah saha raameNa tishThati || 31 ||

sarvam chaiva angade dosham shraavayishyaami paarthiva |


amarshee vachanam shrutvaa ghaatayishyati vaanaraan || 32 ||

ishTam madhu vanam hi etat sugreevasya mahaatmanah |


pitru paitaamaham divyam devaih api duraasadam || 33 ||

sa vaanaraan imaan sarvaan madhu lubdhaan gata aayushah |


ghaatayishyati danDena sugreevah sasuhruj janaan || 34 ||

vadhyaa hi ete duraatmaano nrupa aagyaa paribhaavinah |


amarsha prabhavo roshah saphalo no bhavishyati || 35 ||

evam uktvaa dadhi mukho vana paalaan mahaabalah |


jagaama sahasaa utpatya vana paalaih samanvitah || 36 ||

nimesha antara maatreNa sa hi praapto vana aalayah |


sahasraamshu suto dheemaan sugreevo yatra vaanarah || 37 ||

raamam cha lakshmaNam chaiva drushTvaa sugreevam eva cha |


sama pratishThaam jagateem aakaashaan nipapaata ha || 38 ||

sa nipatya mahaaveeryah sarvaih taih parivaaritah |


harih dadhi mukhah paalaih paalaanaam parama eeshvarah || 39 ||

sa deena vadano bhootvaa krutvaa shirasi cha anjalim |


sugreevasya shubhau moordhnaa charaNau pratyapeeDayat || 40 ||

|| iti dvishashTitamah sargah ||

sargam 63

tato moordhnaa nipatitam vaanaram vaanararshabhah |


drushTvaivodvignahrudayo vaakyamotaduvaacha ha || 1 ||

uttishThottishTha kasmaattvam paadayoh patito mama |


abhayam te bhavedveera satyamevaabhidheeyataam || 2 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 195
sa tu vishvaasitastena sugreeveNa mahaatmanaa |
utthaaya cha mahaapraagyo vaakyam dadhimukho~braveet || 3 ||

naivarksharajasaa raajanna tvayaa naapi vaalinaa |


vanam nisrushTapoorvam hi bhakshitam tattu vaanaraih || 4 ||

ebhih pradharshitaashchaiva vaaritaa vanarakshibhih |


madhoonyachintayitvemaan bhakshayanti pibanti cha || 5 ||

shishTamatraapavidhyanti bhakshayanti tathaapare |


nivaaryamaaNaaste sarve bhruvau vai darshayanti hi || 6 ||

ime hi samrabdhataraastathaa taih sampradharshitaah |


vaarayanto vanaattasmaatkruddhairvaanarapungavaih || 7 ||

tatastaih bahubhirveeraih vaanarairvaanararshabhaah |


samraktanayanaih krodhaaddharayah samprachaalitaah || 8 ||

paaNibhirnihataah ke chitke chijjaanubhiraahataah |


prakrushTaashcha yathaakaamam devamaargam cha darshitaah || 9 ||

evamete hataah shooraastvayi tishThati bhartari |


krutsnam madhuvanam chaiva prakaamam taih prabhakshyate || 10 ||

evam vijjaapyamaanam tu sugreevam vaanararshabham |


apruchChattam mahaapraagyo lakshmaNah paraveerahaa || 11 ||

kimayam vaanaro raajanvanapah pratyupasthitah |


kam chaarthamabhinirdishya duhkhito vaakyamabraveet || 12 ||

evamuktastu sugreevo lakshmaNena mahaatmanaa |


lakshmaNam pratyuvaachedam vaakyam vaakyavishaaradah || 13 ||

aarya lakshmaNa sampraaha veero dadhimukhah kapih |


angada pramukhaih veerairbhakshitam madhuvaanaraih || 14 ||

vichitya dakshiNaamaashaamaagatairharipungavaih |
naishaamakruta krutyaanaameedrushah syaadupakramah || 15 ||

aagataishcha pramathitam yathaa madhuvanam hi taih |


dharsitam cha vanam krutsnamupayuktam cha vaanaraih || 16 ||

vanam yathaabhipannam taih saadhitam karma vaanaraih |


drushTaa devee na sandeho na chaanyena hanoomataa || 17 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 196
na hyanyah saadhane hetuh karmaNo~sya hanoomatah |
kaaryasiddhih hanumati matishcha haripungava || 18 ||

vyavasaayashcha veeryam cha shrutam chaapi pratishThitam |


jaambavaanyatra netaa syaadangadasya baleshvarah || 19 ||

hanoomaamshchaapyadhishThaataa na tasya gatiranyathaa |


angada pramukhaih veerairhatam madhuvanam kila || 20 ||

vaaritaah sahitaah paalaah tathaa jaanubhih aahataah |


etadarthamayam praapto vaktum madhuravaagiha || 21 ||

naamnaa dadhimukho naama harih prakhyaatavikramah |


drushTaa seetaa mahaabaaho saumitre pashya tattvatah || 22 ||

abhigamya yathaa sarve pibanti madhu vaanaraah |


na chaapyadrushTvaa vaideheem vishrutaah purusharshabha || 23 ||

vanam daatta varam divyam dharshayeyurvanaukasah |


tatah prahrushTo dharmaatmaa lakshmaNah saharaaghavah || 24 ||

shrutvaa karNasukhaam vaaNeem sugreevavadanaachchyutaam |


praahrushyata bhrusham raamo lakshmaNashcha mahaayashaah || 25 ||

shrutvaa dadhimukhasyedam sugreevastu prahrushya cha |


vanapaalam punarvaakyam sugreevah pratyabhaashata || 26 ||

preeto~smi saumya yadbhuktam vanam taih krutakarmabhih |


marshitam marshaNeeyam cha cheshTitam krutakarmaNaam || 27 ||

ichChaami sheeghram hanumatpradhaanaan


shaakhaamrugaam taanmrugaraajadarpaan |
drashTum krutaarthaansaha raaghavaabhyaam
shrotum cha seetaadhigame prayatnam || 28 ||

preetispheetaakshau samprahrushTau kumaarau |


drushTvaa siddhaarthau vaanaraaNaam cha raajaa |
angaih samhrushTaih karmasiddhim viditvaa |
baahvooraasannaam so~timaatram nananda || 29 ||

|| iti trishashTitamah sargah ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 197
sargam 64

sugreeveNaivamuktastu hrushTe dadhimukhah kapih |


raaghavam lakshmaNam chaiva sugreevam chaabhyavaadayat || 1 ||

sa praNamya cha sugreevam raaghavau cha mahaabalau |


vaanaraih sahitaih shoorairdivamevotpapaata ha || 2 ||

sa yathaivaagatah poorvam tathaiva tvarito gatah |


nipatya gaganaadbhoomou tadvanam pravivesha ha || 3 ||

sa pravishTo madhuvanam dadarsha hariyoothapaan |


vimadaanuddhataan sarvaanmehamaanaan madhoodakam || 4 ||

sa taanupaagamadveero baddhvaa karapuTaanjalim |


uvaacha vachanam shlakshNamidam hrushTavadangadam || 5 ||

saumya rosho na kartavyo yadebhirabhivaaritah |


agyaanaadrakshibhih krodhaadbhavantah pratishedhitaah || 6 ||

yuvaraajastvameeshashcha vanasyaasya mahaabala |


maurkhyaatpoorvam kruto doshastadbhavaankshantumarhati || 7 ||

aakhyaatam hi mayaa gatvaa pitruvyasya tavaanagha |


ihopayaanam sarveshaameteshaam vanachaariNaam || 8 ||

sa tvadaagamanam shrutvaa sahaibhirhariyoothapaih |


prahrushTo na tu rushTo~sau vanam shrutvaa pradharshitam || 9 ||

prahrushTo maam pitruvyaste sugreevo vaanareshvarah |


sheeghram preshaya sarvaamstaaniti hovaacha paarthivah || 10 ||

shrutvaa dadhimukhasyaitadvachanam shlakshNamangadah |


abraveettaanharishreshTho vaakyam vaakyavishaaradah || 11 ||

shanke shruto~yam vruttaanto raameNa hariyoothapaah |


tatkshamam neha nah sthaatum krute kaarye parantapaah || 12 ||

peetvaa madhu yathaakaamam vishraantaa vanachaariNah |


kim shesham gamanam tatra sugreevo yatra me guruh || 13 ||

sarve yathaa maam vakshyanti sametya hariyoothapaah |


tathaasmi kartaa kartavye bhavadbhih paravaanaham || 14 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 198
naagyaapayitumeesho~ham yuvaraajo~smi yadyapi |
ayuktam krutakarmaaNo yooyam dharshayitum mayaa || 15 ||

bruvatashchaangadashchaivam shrutvaa vachanamavyayam |


prahrushTamanaso vaakyamidamoochurvanaukasah || 16 ||

evam vakshyati ko raajanprabhuh sanvaanararshabha |


aishvaryamadamatto hi sarvo~hamiti manyate || 17 ||

tava chedam susadrusham vaakyam naanyasya kasya chit |


samnatirhi tavaakhyaati bhavishyachChubhabhaagyataam || 18 ||

sarve vayamapi praaptaastatra gantum krutakshaNaah |


sa yatra hariveeraaNaam sugreevah patiravyayah || 19 ||

tvayaa hyanuktairharibhirnaiva shakyam padaatpadam |


kva chidgantum harishreshTha broomah satyamidam tu te || 20 ||

evam tu vadataam teshaamangadah pratyabhaashata |


baaDham gachChaama ityuktvaa utpapaata maheetalaat || 21 ||

utpatantamanootpetuh sarve te hariyoothapaah |


krutvaa~~kaasham niraakaasham yayantratkshiptaa ivaachalaah || 22 ||

te~mbaram sahasotpatya vegavantah plavangamaah |


vinadanto mahaanaadam ghanaa vaateritaa yathaa || 23 ||

angade hyananupraapte sugreevo vaanaraadhipah |


uvaacha shokopahatam raamam kamalalochanam || 24 ||

samaashvasihi bhadram te drushTaa devee na samshayah |


naagantumiha shakyam tairateete samaye hi nah || 25 ||

na matsakaashamaagachChetkrutye hi vinipaatite |
yuvaraajo mahaabaahuh plavataam pravaro~ngadah || 26 ||

yadyapyakrutakrutyaanaameedrushah syaadupakramah |
bhavettu deenavadano bhraantaviplutamaanasah || 27 ||

pitrupaitaamaham chaitatpoorvakairabhirakshitam |
na me madhuvanam hanyaadahrushTah plavageshvarah || 28 ||

kausalyaa suprajaa raama samaashvasihi suvrata |


drushTaa devee na sandeho na chaanyena hanoomataa || 29 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 199
na hyanyah karmaNo hetuh saadhane tadvidho bhavet |
hanoomati hi siddhishcha matish cha matisattama || 30 ||

vyavasaayashcha veeryam cha soorye teja iva dhruvam |


jaambavaanyatra netaa syaadangadashcha baleshvarah || 31 ||

hanoomaamshchaapyadhishThaataa na tasya gatiranyathaa |


maa bhooshchintaa samaayuktah sampratyamitavikrama || 32 ||

tatah kila kilaa shabdam shushraavaasannamambare |


hanoomatkarmadruptaanaam nardataam kaananaukasaam || 33 ||

kishkindhaamupayaataanaam siddhim kathayataam iva |


tatah shrutvaa ninaadam tam kapeenaam kapisattamah || 34 ||

aayataanchitalaangoolah so~bhavaddhrushTamaanasah |
aajagmuste~pi harayo raamadarshanakaankshiNah || 35 ||

angadam puratah krutvaa hanoomantam cha vaanaram |


te~ngadapramukhaa veeraah prahrushTaashcha mudaanvitaah || 36 ||

nipeturhariraajasya sameepe raaghavasya cha |


hanoomaamshcha mahaabahuh praNamya shirasaa tatah || 37 ||

niyataamakshataam deveem raaghavaaya nyavedayat |


nishchitaartham tatastasminsugreevam pavanaatmaje |
lakshmaNah preetimaanpreetam bahumaanaadavaikshata || 38 ||

preetyaa cha ramamaaNo~tha raaghavah paraveerahaa |


bahu maanena mahataa hanoomantamavaikshata || 39 ||

|| iti chatuhshashTitamah sargah ||

sargam 65

tadah prasravaNam shailam te gatvaa chitrakaananam |


praNamya shirasaa raamam lakshmaNam cha mahaabalam || 1 ||

yuvaraajam puraskrutya sugreevamabhivaadya cha |


pravruttamatha seetaayaah pravaktumupachakramuh || 2 ||

raavaNaantahpure rodham raakshaseebhishcha tarjanam |


raame samanuraagam cha yashchaapi samayah krutah || 3 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 200
etadaakhyaanti te sarve harayo raama sannidhau |
vaideheemakshataam shrutvaa raamastoottaramabraveet || 4 ||

kva seetaa vartate devee katham cha mayi vartate |


etanme sarvamaakhyaata vaideheem prati vaanaraah || 5 ||

raamasya gaditam shrutva harayo raamasannidhau |


chodayanti hanoomantam seetaavruttaantakovidam || 6 ||

shrutvaa tu vachanam teshaam hanoomaanmaarutaatmajah |


praNamya shirasaa devyai seetaayai taam disham prati || 7 ||

uvaacha vaakyam vaakyagyah seetaayaa darshanam yathaa |


samudram langhayitvaa~ham shatayojanamaayatam || 8 ||

agachCham jaanakeem seetaam maargamaaNo didrukshayaa |


tatra lanketi nagaree raavaNasya duraatmanah || 9 ||

dakshiNasya samudrasya teere vasati dakshiNe |


tatra drushTaa mayaa seetaa raavaNaantahpure satee || 10 ||

samnyasya tvayi jeevantee raamaa raama manoratham |


drushTaa me raakshasee madhye tarjyamaanaa muhurmuhuh || 11 ||

raakshaseebhirviroopaabhee rakshitaa pramadaavane |


duhkhamaapadyate devee tavaaduhkhochitaa satee || 12 ||

raavaNaantahpure ruddhvaa raakshaseebhih surakshitaa |


ekaveNeedharaa deenaa tvayi chintaaparaayaNaa || 13 ||

adhahshayyaa vivarNaangee padmineeva himaagame |


raavaNaadvinivruttaarthaa martavyakrutanishchayaa || 14 ||

devee katham chitkaakutstha tvanmanaa maargitaa mayaa |


ikshvaakuvamshavikhyaatim shanaih keertayataanagha || 15 ||

sa mayaa narashaardoola vishvaasamupapaaditaa |


tatah sambhaashitaa devee sarvamartham cha darshitaa || 16 ||

raamasugreevasakhyam cha shrutvaa preetimupaagataa |


niyatah samudaachaaro bhaktishchaasyaastathaa tvayi || 17 ||

evam mayaa mahaabhaagaa drushTaa janakanandinee |


ugreNa tapasaa yuktaa tvadbhaktyaa purusharshabha || 18 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 201
abhigyaanam cha me dattam yathaavruttam tavaantike |
chitrakooTe mahaapraajja vaayasam prati raaghava || 19 ||

vigyaapyashcha nara vyaaghro raamo vaayusuta tvayaa |


akhileneha yaddrushTamiti maamaaha jaanakee || 20 ||

ayam chaasmai pradaatavyam yatnaatsuparirakshitam |


bruvataa vachanaanyevam sugreevasyopashruNvatah || 21 ||

esha chooDaamaNih shreemaanmayaa te yatnarakshitah |


manahshilaayaastikalastam smarasveti chaabraveet || 22 ||

tvayaa praashTe timke tam kila smartumarhasi |


esha niryaatitah shreemaanmayaa te vaarisambhavah || 23 ||

etam drushTvaa pramodishye vyasane tvaamivaanagha |


jeevitam dhaarayishyaami maasam dasharathaatmaja || 24 ||

oordhvam maasaanna jeeveyam rakshasaam vashamaagataa |


iti maamabraveetseetaa krushaangee dharma chaariNee || 25 ||

raavaNaantahpure ruddhaa mrugeevotphullalochanaa |


etadeva mayaakhyaatam sarvam raaghava yadyathaa || 26 ||

sarvathaa saagarajale santaarah pravidheeyataam |


tau jaataashvaasau raajaputrau viditvaa
tachchaabhijjaanam raaghavaaya pradaaya |
devyaa chaakhyaatam sarvamevaanupoorvyaad
vaachaa sampoorNam vaayuputrah shashamsa || 27 ||

|| iti panchashashTitamah sargah ||

sargam 66

evamukto hanumataa raamo dasharathaatmajah |


tam maNim hrudaye krutvaa praruroda salakshmaNah || 1 ||

tam tu drushTvaa maNishreshTham raaghavah shokakarshitah |


netraabhyaamashrupoorNaabhyaam sugreevamidamabraveet || 2 ||

yathaiva dhenuh sravati snehaadvatsasya vatsalaa |


tathaa mamaapi hrudayam maNiratnasya darshanaat || 3 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 202
maNiratnamidam dattam vaidehyaah shvashureNa me |
vadhookaale yathaa baddhamadhikam moordhni shobhate || 4 ||

ayam hi jalasambhooto maNih pravarapoojitah |


yagye paramatushTena dattah shakreNa dheemataa || 5 ||

imam drushTvaa maNishreshTham tathaa taatasya darshanam |


adyaasmyavagatah saumya vaidehasya tathaa vibhoh || 6 ||

ayam hi shobhate tasyaah priyaayaa moordhni me maNih |


adyaasya darshanenaaham praaptaam taam iva chintaye || 7 ||

kimaaha seetaa vaidehee broohi saumya punah punah |


paraasumiva toyena sinchantee vaakyavaariNaa || 8 ||

itastu kim duhkhataram yadimam vaarisambhavam |


maNim pashyaami saumitre vaideheemaagatam vinaa || 9 ||

chiram jeevati vaidehee yadi maasam dharishyati |


kshaNam saumya na jeeveyam vinaa taamasitekshaNaam || 10 ||

naya maamapi tam desham yatra drushTaa mama priyaa |


na tishTheyam kshaNamapi pravruttimupalabhya cha || 11 ||

katham saa mama sushroNi bheeru bheeruh satee tadaa |


bhayaavahaanaam ghoraaNaam madhye tishThati rakshasaam || 12 ||

shaaradastimironmukho noonam chandra ivaambudaih |


aavrutam vadanam tasyaa na viraajati raakshasaih || 13 ||

kimaaha seetaa hanumamstattvatah kathayasva me |


etena khalu jeevishye bheshajenaaturo yathaa || 14 ||

madhuraa madhuraalaapaa kimaaha mama bhaaminee |


madviheenaa varaarohaa hanumankathayasva me || 15 ||

|| iti shaTshashTitamah sargah ||

sargam 67

evamuktastu hanumaanraaghaveNa mahaatmanaa |


seetaayaa bhaashitam sarvam nyavedayata raaghave || 1 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 203
evamuktavatee devee jaanakee purusharshabha |
poorvavruttamabhijjaanam chitrakooTe yathaa tatham || 2 ||

sukhasuptaa tvayaa saardham jaanakee poorvamutthitaa |


vaayasah sahasotpatya viraraada stanaantare || 3 ||

paryaayeNa cha suptastvam devyanke bharataagraja |


punashcha kila pakshee sa devyaa janayati vyathaam || 4 ||

punah punarupaagamya viraraada bhrusham kila |


tatastvam bodhitastasyaah shoNitena samukshitah || 5 ||

vaayasena cha tenaiva satatam baadhyamaanayaa |


bodhitah kila devyaastvam sukhasuptah parantapa || 6 ||

taam tu drushTvaa mahaabaaho raaditaam cha stanaantare |


aasheevisha iva kruddho nihshvasannabhyabhaashathaah || 7 ||

nakhaagraih kena te bheeru daaritam tu stanaantaram |


kah kreeDati sarosheNa panchavaktreNa bhoginaa || 8 ||

nireekshamaaNah sahasaa vaayasam samavaikshataah |


nakhaih sarudhiraih teekshNaih maamevaabhimukham sthitam || 9 ||

sutah kila sa shakrasya vaayasah patataam varah |


dharaantaracharah sheeghram pavanasya gatau samah || 10 ||

tatah tasminmahaabaaho kopasamvartitekshaNah |


vaayase tvam krutvaah krooraam matim matimataam vara || 11 ||

sa darbham samstaraadgruhya brahmaastreNa nyayojayah |


pradeepta iva kaalaagnirjajvaalaabhimukhah khagam || 12 ||

kshiptavaamstvam pradeeptam darbham tam vaayasam prati |


tatastu vaayasam deeptah sa darbho~nujagaama ha || 13 ||

sa pitraa cha parityaktah suraih sarvairmaharshibhih |


treeNllokaan samparikramya traataaram naadhigachChati || 14 ||

punarevaagatastrastastvatsakaashamarindama |
sa tvam nipatitam bhoomau sharaNyah sharaNaagatam || 15 ||

vadhaarhamapi kaakutstha krupayaa paripaalayah |


moghamastram na shakyam tu kartumityeva raaghava || 16 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 204
bhavaamstasyakshi kaakasya hinasti sma sa dakshiNam |
raama tvaam sa namaskrutvaa raagyo dasharathasya cha || 17 ||

visrushTastu tadaa kaakah pratipede khamaalayam |


evamastravidaam shreshThah sattvavaansheelavaanapi || 18 ||

kimarthamastram rakshahsu na yojayasi raaghava |


na naagaa naapi gandharvaa naasuraa na marudgaNaah || 19 ||

na cha sarve raNe shaktaa raamam pratisamaasitum |


tasya veeryavatah kaccin mayi yadi asti sambhramah || 20 ||

kshipram sunishitaih baaNaih hanyataam yudhi raavaNah |


bhraatuh aadesham aadaaya lakshmaNo vaa param tapah || 21 ||

sa kim artham nara varo na maam rakshati raaghavah |


shaktau tau purusha vyaaghrau vaayvagni sama tejasau || 22 ||

suraaNaam api durdharshau kim artham maam upekshatah |


mama eva dushkrutam kimcin mahat asti na samshayah || 23 ||

samarthau sahitau yan maam na apekshete param tapau |


vaidehyaa vachanam shrutvaa karuNam saashrubhaashitam || 24 ||

punarapyahamaaryaam taamidam vachanamabruvam |


tvachChokavimukho raamo devi satyena te shape || 25 ||

raame duhkhaabhibhoote cha lakshmaNah paritapyate |


katham chidbhavatee drushTaa na kaalah parishochitum || 26 ||

asmin muhoortam duhkhaanaamantam drakshyasi bhaamini |


taavubhau narashaardoolau raajaputraavarindamau || 27 ||

tvaddarshanakrutotsaahau lankaam bhasmeekarishyatah |


hatvaa cha samare raudram raavaNam saha baandhavam || 28 ||

raaghavastvaam mahaabaahuh svaam pureem nayate dhruvam |


yattu raamo vijaaneeyaadabhijjaanamanindite || 29 ||

preetisanjananam tasya pradaatum tattvamarhasi |


saabhiveekshya dishah sarvaa veNyudgrathanamuttamam || 30 ||

muktvaa vastraaddadau mahyam maNimetam mahaabala |


pratigruhya maNim divyam tava heto raghoottama || 31 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 205
shirasaa sampraNamyainaamahamaagamane tvare |
gamane cha krutotsaahamavekshya varavarNinee || 32 ||

vivardhamaanam cha hi maamuvaacha janakaatmajaa |


ashrupoorNamukhee deenaa baashpasandigdhabhaashiNee || 33 ||

mamotpatanasambhraantaa shokavegasamaahataa |
hanumansimhasankaashau taavubhau raamalakshmaNau || 34 ||

sugreevam cha sahaamaatyam sarvaanbrooyaa anaamayam |


yathaa cha sa mahaabaahurmaam taarayati raaghavah |
asmaadduhkhaambu samrodhaat tatsamaadhaatum arhasi || 35 ||

imam cha teevram mama shokavegam


rakshobhirebhih paribhartsanam cha |
brooyaastu raamasya gatah sameepam
shivashcha te~dhvaastu haripraveera || 36 ||

etattavaaryaa nruparaajasimha
seetaa vachah praaha vishaadapoorvam |
etachcha buddhvaa gaditam mayaa tvam
shraddhatsva seetaam kushalaam samagraam || 37 ||

|| iti saptashashTitamah sargah ||

sargam 68

athaahamuttaram devyaa punaruktah sasambhramam |


tava snehaannaravyaaghra sauhaaryaadanumaanya cha || 1 ||

evam bahuvidham vaachyo raamo daasharathistvayaa |


yathaa maamaapnuyaachCheeghram hatvaa raavaNamaahave || 2 ||

yadi vaa manyase veera vasaikaahamarindama |


kasmimshchitsamvrute deshe vishraantah shvo gamishyasi || 3 ||

mama chaapyalpabhaagyaayaah saannidhyaattava vaanara |


asya shokavipaakasya muhoortam syaadvimokshaNam || 4 ||

gate hi tvayi vikraante punaraagamanaaya vai |


praaNaanaamapi sandeho mama syaannaatra samshayah || 5 ||

tavaadarshanajah shoko bhooyo maam paritaapayet |


duhkhaadduhkhaparaabhootaam durgataam duhkhabhaagineem || 6 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 206
ayam tu veerasandehastishThateeva mamaagratah |
sumahaamstvatsahaayeshu haryruksheshu asamshayah || 7 ||

katham nu khalu dushpaaram tarishyanti mahodadhim |


taani haryrukshasainyaani tau vaa naravaraatmajau || 8 ||

trayaaNaameva bhootaanaam saagarasyaasya langhane |


shaktih syaadvainateyasya vaayorvaa tava vaanagha || 9 ||

tadasminkaaryaniyoge veeraivam duratikrame |


kim pashyasi samaadhaanam broohi kaaryavidaam vara || 10 ||

kaamamasya tvamevaikah kaaryasya parisaadhane |


paryaaptah paraveeraghna yashasyaste balodayah || 11 ||

balaih samagrairyadi maam hatvaa raavaNamaahave |


vijayee svaam pureem raamo nayettatsyaadyashaskaram || 12 ||

yathaaham tasya veerasya vanaadupadhinaa hrutaa |


rakshasaa tadbhayaadeva tathaa naarhati raaghavah || 13 ||

balaistu sankulaam krutvaa lankaam parabalaardanah |


maam nayedyadi kaakutsthastattasya sadrusham bhavet || 14 ||

yat tathaa tasya vikraantamanuroopam mahaatmanah |


bhavatyaahavashoorasya tathaa tvamupapaadaya || 15 ||

tadarthopahitam vaakyam prashritam hetusamhitam |


nishamyaaham tatah shesham vaakyamuttaramabruvam || 16 ||

devi haryrukshasainyaanaameeshvarah plavataam varah |


sugreevah sattvasampannastavaarthe krutanishchayah || 17 ||

tasya vikramasampannaah sattvavanto mahaabalaah |


manahsankalpasampaataa nideshe harayah sthitaah || 18 ||

yeshaam nopari naadhastaanna tiryaksajjate gatih |


na cha karmasu seedanti mahatsvamitatejasah || 19 ||

asakruttaih mahaabhaagaih vaanaraih balasamyutaih |


pradakshiNeekrutaa bhoomirvaayumaargaanusaaribhih || 20 ||

madvishishTaashcha tulyaashcha santi tatra vanaukasah |


mattah pratyavarah kashchinnaasti sugreevasannidhau || 21 ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 207
aham taavadiha praaptah kim punaste mahaabalaah |
na hi prakrushTaah preshyante preshyante heetare janaah || 22 ||

tadalam paritaapena devi manyurvyapaitu te |


ekotpaatena te lankaameshyanti hariyoothapaah || 23 ||

mama prushThagatau tau cha chandrasooryaavivoditau |


tvatsakaasham mahaabhaage nrusimhaavaagamishyatah || 24 ||

arighnam simhasankaasham kshipram drakshyasi raaghavam |


lakshmaNam cha dhanushpaaNim lankaa dvaaramupasthitam || 25 ||

nakhadamshTraayudhaan veeraan simhashaardoola vikramaan |


vaanaraan vaanarendraabhaankshipram drakshyasi sangataan || 26 ||

shailaambudannikaashaanaam lankaamalayasaanushu |
nardataam kapimukhyaanaamachiraachChoshyase svanam || 27 ||

nivruttavanavaasam cha tvayaa saardhamarindamam |


abhishiktamayodhyaayaam kshipram drakshyasi raaghavam || 28 ||

tato mayaa vaagbhiradeenabhaashiNee


shivaabhirishTaabhih abhiprasaaditaa |
jagaama shaantim mama maithilaatmajaa
tavaapi shokena tathaabhipeeDitaa || 29 ||

|| iti ashTashashTitamah sargah ||

Vaalmeeki Raamaayanam Sundarakaanda v1


www.bharatiweb.com Page 208

You might also like