vaalmeeki raamaayaNa sundarakaanDa
sargam 1
tato raavaNaneetaayaah seetaayaah shatrukarshanah |
iyesha padamanveshTum chaaraNaacharite pathi || 1 ||
dushkaram nishpratidvandvam chikeersham karma vaanarah |
samudagrashirogreevo gavaampatirivaababhou || 2 ||
atha vaiDooryavarNeshu shaadvaleshu mahaabalah |
dheerah salilakalpeshu vichachaara yathaasukham || 3 ||
dvijaan vitraasayandheemaanurasaa paadapaanharan |
mrugaamshcha subahoon nighnanpravruddha iva kesaree || 4 ||
neelalohitam aanjishTha padmavarNaih sitaasitaih |
svabhaava vihitaih chitrairdhaatubhih samalankrutam || 5 ||
kaamaroopibhih aavishTamabheekshNam saparichChadaih |
yaksha kinnara gandharvaih devakalpaishcha pannagaih || 6 ||
sa tasya girivaryasya tale naagavaraayute |
tishThan kapivarah tatra hrade naaga ivaababhau || 7 ||
sa sooryaaya mahendraaya pavanaaya svayambhuve |
bhootebhyashcha anjalim krutvaa chakaara gamane matim || 8 ||
anjalim praanmukhah kurvan pavanaayaatma yonayo |
tato hi vavrudhe gantum dakshiNo dakshiNaam disham || 9 ||
plavanga pravarairdrushTah plavane krutanishchayah |
vavrudhe raamavruddhyartham samudra iva parvasu || 10 ||
nishpramaaNa shareerah samllilanghayishurarNavam |
baahubhyaam peeDayaamaasa charaNaabhyaam cha parvatam || 11 ||
sa chachaalaachalaashchaaru muhoortam kapipeeDitah |
tarooNaam pushpitaagraaNaam sarvam pushpamashaatayat || 12 ||
tena paadapamuktena pushpaugheNa sugandhinaa |
sarvatah samvrutah shailo babhau pushpamayo yathaa || 13 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 1
tena cha uttamaveeryeNa peeDyamaanah sa parvatah |
salilam samprasusraava madam matta iva dvipah || 14 ||
peeDyamaanastu balinaa mahendrastena parvatah |
reetirnirvartayaamaasa kaanchana anjanaraajateeh || 15 ||
mumocha cha shilaah shailo vishaalaah samanahshilaah |
madhyamenaarchishaa jushTo dhoomaraajeevaanalah || 16 ||
giriNaa peeDyamaanena peeDyamaanaani sarvashah |
guhaavishTaani bhootaani vinedurvikrutaih svaraih || 17 ||
sa mahaasattvasannaadah shailapeeDaa nimittajah |
pruthiveem poorayaamaasa dishashcha upavanaani cha || 18 ||
shirobhih pruthubhih sarpaa vyakta svasti kalakshaNaih |
vamantah paavakam ghoram dadamshuh dashanaih shilaah || 19 ||
taastadaa savishairdashTaah kupitaistaih mahaashilaah |
jajvaluh paavakoddeeptaa vibhidushcha sahasradhaa || 20 ||
yaani chaushadhajaalaani tasminjaataani parvate |
vishaghnaanyapi naagaanaam na shekuh shamitum visham || 21 ||
bhidyate~yam girirbhootairiti matvaa tapasvinah |
trastaa vidyaadharaah tasmaadutpetuh streegaNaih saha || 22 ||
paanabhoomigatam hitvaa haimamaasanabhaajanam |
paatraaNi cha mahaarhaaNi karakaamshcha hiraNmayaan || 23 ||
lehyaanuchchaavachaam bhakshyaan maamsaani vividhaani cha |
aarshabhaaNi cha charmaaNi khaDgaanshcha kanakatsaroon || 24 ||
krutakanThaguNaah ksheebaa raktamaalya anulepanaah |
raktaakshaah pushkaraakshaashcha gaganam pratipedire || 25 ||
haara noopura keyoora paarihaarya dharaah striyah |
vismitaah sasmitaastasthuraakaashe ramaNaih saha || 26 ||
darshayanto mahaavidyaam vidyaadhara maharshayah |
vismitaastasthuraakaashe veekshaam chakrush cha parvatam || 27 ||
shushruvushcha tadaa shabdamrusheeNaam bhaavitaatmanaam |
chaaraNaanaam cha siddhaanaam sthitaanaam vimale~mbare || 28 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 2
esha parvatasankaasho hanoomaan maarutaatmajah |
titeershati mahaavegam samudram makaraalayam || 29||
raamaartham vaanaraartham cha chikeershankarma dushkaram |
samudrasya param paaram dushpraapam praaptum ichChati || 30 ||
iti vidyaadharaah shrutvaa vachasteshaam mahaatmanaam |
tamaprameyam dadrushuh parvate vaanararshabham || 31 ||
dudhuve cha sa romaaNi chakampe chaachalopamah |
nanaada cha mahaanaadam sumahaaniva toyadah || 32 ||
aanupoorvyaachcha vruttam cha laangoolam lomabhishchitam |
utpatishyanvichikshepa pakshiraaja ivoragam || 33 ||
tasya laangoolamaaviddham ativegasya prushThatah |
dadrushe garuDeneva hriyamaaNo mahoragah || 34 ||
baahoo samstambhayaamaasa mahaaparigha sannibhau |
sasaada cha kapih kaTyaam charaNau sancukopa cha || 35 ||
sanhrutya cha bhujau shreemaanah tathaiva cha shirodharaam |
tejah sattvam tathaa veeryamaavivesha sa veeryavaan || 36 ||
maargam aalokayan dooraat oordhva praNihitekshaNah |
rurodha hrudaye praaNaan aakaasham avalokayan || 37 ||
padbhyaam druDham avasthaanam krutvaa sa kapikunjarah |
nikunchya karNau hanumaan utpatishyan mahaabalah || 38 ||
vaanaraan vaanarashreshTha idam vachanam abraveet |
yathaa raaghavanirmuktah sharah shvasanavikramah || 39 ||
gachChet tadvat gamishyaami lankaam raavaNa paalitaam |
na hi drakshyaami yadi taam lankaayaam janakaatmajaam || 40 ||
anenaiva hi vegena gamishyaami suraalayam |
yadi vaa tridive seetaam na drakshyaami krutashramah || 41 ||
baddhvaa raakshasaraajaan amaanayishyaami raavaNam |
sarvathaa krutakaaryo~hameshyaami saha seetayaa || 42 ||
aanayishyaami vaa lamkaam samutpaaTya saraavaNaam |
evamuktvaa tu hanumaan vaanaraan vaanarottamah || 43 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 3
utpapaataatha vegena vegavaana vichaarayan |
suparNamiva chaatmaanam mene sa kapikunjarah || 44 ||
samutpatati tasminstu vegaatte nagarohiNah |
sanhrutya viTapaan sarvaan samutpetuh samantatah || 45 ||
sa mattakoyashTibhakaan paadapaanpushpashaalinah |
udvahan ooruvegena jagaama vimale~mbare || 46 ||
ooruvegoddhataa vrukshaa muhoortam kapimanvayuh |
prasthitam deerghamadhvaanam svabamdhumiva baandhavaah || 47 ||
tadooruvegonmathitaah saalaashchaanye nagottamaah |
anujagmurhanoomantam sainyaa iva maheepatim || 48 ||
supushpitaagrairbahubhih paadapairanvitah kapih |
hanumaan parvataakaaro babhoova adbhuta darshanah || 49 ||
saaravanto~tha ye vrukshaa nyamajjamllavaNaambhasi |
bhayaadiva mahendrasya parvataa varuNaalaye || 50 ||
sa naanaakusumaih keerNah kapih saankurakorakaih |
shushubhe meghasankaashah khadyotairiva parvatah || 51 ||
vimuktaastasya vegena muktvaa pushpaaNi te drumaah |
avasheeryanta salile nivruttaah suhrudo yathaa || 52 ||
laghutvenopapannam tadvichitram saagare~patat |
drumaaNaam vividham pushpam kapi vaayusameeritam || 53 ||
taaraachitamivaakaasham prababhau cha mahaarNavah |
pushpaugheNaanubaddhena naanaavarNena vaanarah || 54 ||
babhau megha ivodyanvai vidyut gaNavibhooshitah |
tasya vegasamudbhootaih pushpaih toyamadrushyata || 55 ||
taaraabhih abhiraama abhiruditaabhirivaambaram |
tasyaambaragatau baahoo dadrushaate prasaaritau || 56 ||
parvataagraadvinishkraantau panchaasyaaviva pannagau |
pibanniva babhau chaapi sormijaalam mahaarNavam || 57 ||
pipaasuriva chaakaasham dadrushe sa mahaakapih ||
tasya vidyut prabhaakaare vaayumaarga anusaariNah || 58 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 4
nayane viprakaashete parvatasthaavivaanalau |
pinge pingaakshamukhyasya bruhatee parimanDale || 59 ||
chakshushee samprakashete chandrasooryaaviva sthitau |
mukham naasikayaa tasya taamrayaa taamramaababhau || 60 ||
sandhyayaa samabhisprushTan yathaa sooryasya manDalam |
laangalam cha samaaviddham plavamaanasya shobhate || 61 ||
ambare vaayuputrasya shakradhvaja ivochChritah |
laangoolachakreNa mahaan shukladamshTro~nilaatmajah || 62 ||
vyarochata mahaapraagyah parivesheeva bhaaskarah |
sphigdeshe naabhitaamreNa raraaja sa mahaakapih || 63 ||
mahataa daariteneva girirgairikadhaatunaa |
tasya vaanarasimhasya plavamaanasya saagaram || 64 ||
kakshaantaragato vaayurjeemoota iva garjati |
khe yathaa nipatatyulkaa uttaraantaadvinihsrutaa || 65 ||
drushyate saanubandhaa cha tathaa sa kapikunjarah |
patatpatanga sankaasho vyaayatah shushubhe kapih || 66 ||
pravruddha iva maatangah kakshyayaa badhyamaanayaa |
uparishTaat shareereNa Chaayayaa chaavagaaDhayaa || 67 ||
saagare maarutaavishTaa naurivaaseettadaa kapih |
yam yam desham samudrasya jagaama sa mahaakapih || 68 ||
sa sa tasyaangavegena sonmaada iva lakshyate |
saagarasyormijaalaanaamurasaa shailavarshmaNaam || 69 ||
abhighnanstu mahaavegah pupluve sa mahaakapih |
kapivaatashcha balavaan meghavaatashcha nihsrutah || 70 ||
saagaram bheemanirghosham kampayaamaasaturbhrusham |
vikarshannoormijaalaani bruhanti lavaNaambhasi || 71 ||
pupluve kapishaardoolo vikiranniva rodasee |
merumandarasamkaashaanuddhataam sa mahaarNave || 72 ||
atyakraamam mahaavegah tarangaam gaNayanniva |
tasya vegasamuddhootam jalam sajaladam tadaa || 73 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 5
ambarstham vibabhraaja shaaradaabhramivaatatam |
timinakrajhashaah koormaa drushyante vivrutaastadaa || 74 ||
vastraapakarshaNeneva shareeraaNi shareeriNaam |
plavamaanam sameekshyaatha bhujangaah saagaraalayaah || 75 ||
vyomni tam kapishaardoolam suparNamiti menire |
dashayojanavisteerNaa trimshadyojanamaayataa || 76 ||
Chaayaa vaanarasimhasya jale chaarutaraabhavat |
shvetaabhraghanaraajeeva vaayuputraanugaaminee || 77 ||
tasya saa shushubhe Chaayaa vitataa lavaNaambhasi |
shushubhe sa mahaatejaa mahaakaayo mahaakapih || 78 ||
vaayumaarge niraalambe pakshavaaniva parvatah |
yenaasau yaati balavaan vegena kapikunjarah || 79 ||
tena maargeNa sahasaa droNeekruta ivaarNavah |
aapaate pakshisamghaanaam pakshiraaja iva vrajam || 80 ||
hanumaan meghajaalaani prakarsham maaruto yathaa |
pravishannabhrajaalaani nishpatancha punah punah || 81 ||
prachChannashcha prakaashashcha chandramaa iva lakshyate |
paaNDuraaruNavarNaani neelamaanjishThakaani cha || 82 ||
kapinaakrushyamaaNaani mahaabhraaNi chakaashire |
plavamaanam tu tam drushTvaa plavagam tvaritam tadaa || 82 ||
vavrushuh pushpavarshaaNi deva gandharva daanavaah |
tataapa na hi tam sooryah plavantam vaanareshvaram || 83 ||
sisheve cha tadaa vaayoo raamakaaryaartha siddhaye |
rushayah tushTuvushchainam plavamaanam vihaayasaa || 85 ||
jagushcha devagandharvaah prashamsanto mahaujasam |
naagaashcha tushTuvuryakshaa rakshaamsi vibudhaah khagaah || 86 ||
prekshyaakaashe kapivaram sahasaa vigataklamam |
tasmin plavaga shaardoole plavamaane hanoomati || 87 ||
ikshvaakukulamaanaarthee chintayaamaasa saagarah |
saahaayyam vaanarendrasya yadi naaham hanoomatah || 88 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 6
karishyaami bhavishyaami sarvavaachyo vivakshataam |
aham ikshvaakunaathena sagareNa vivardhitah || 89 ||
ikshvaaku sachivashchaayam naavaseeditum arhati |
tathaa mayaa vidhaatavyam vishrameta yathaa kapih || 90 ||
shesham cha mayi vishraantah sukhenaatipatishyati |
iti krutvaa matim saadhveem samudrash Channamambhasi || 91 ||
hiraNyanaabham mainaakamuvaacha girisattamam |
tvamihaasurasanghaanaam paataalatala vaasinaam || 92 ||
devaraagyaa girishreshTha parighah sanniveshitah |
tvameshaam gyaataveeryaaNaam punareva utpatishyataam || 93 ||
paataalasya aprameyasya dvaaramaavrutya tishThasi |
tiryagoordhvamadhashchaiva shaktiste shailavardhitum || 94 ||
tasmaat sanchodayaami tvaamuttishTha nagasattama |
sa eva kapishaardoolah tvaam uparyeti veeryavaan || 95 ||
hanoomaan raamakaaryaartham bheemakarmaa khamaaplutah |
asya saahyam mayaa kaaryam ikshvaaku kulavartinah || 96 ||
shramam cha plavagendrasya sameekshyotthaatum arhasi |
hiraNyanaabho mainaako nishamya lavaNaambhasah || 97 ||
utpapaata jalaattoorNam mahaadrumalataayutah |
sa saagarajalam bhittvaa vabhoovaatyutthitah tadaa || 98 ||
yathaa jaladharam bhittvaa deeptarashmih divaakarah |
sa mahaatmaa muhoortena sarvatah salilaavrutah || 99 ||
drushayaamaasa shrumgaaNi saagareNa niyojitah |
shaatakumbhamayaih shrungaih sakinnara mahoragaih || 100 ||
aaditya udaya sankaashairaalikhadbhirivaambaram |
taptajaamboonadaih shrungaah parvatasya samutthitaih || 101 ||
aakaasham shastra sankaasham abhavat kaanchanaprabham |
jaataroopamayaih shrungaih bhraajamaanaih svayam prabhaih || 102 ||
aadityashata sankaashah so~bhavadgirisattamah |
tamutthitamasangena hanoomaanagratah sthitam || 103 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 7
madhye lavaNatoyasya vighno~yamiti nishchitah |
sa tamuchChritamatyartham mahaavego mahaakapih || 104 ||
urasaa paatayaamaasa jeemootamiva maarutah |
sa tathaa paatitastena kapinaa parvatottamah || 105 ||
buddhvaa tasya kapervegan jaharsha cha nananda cha |
tamaakaashagatam veeramaakaashe samupasthitah || 106 ||
preeto hrushTamanaa vaakyamabraveetparvatah kapim |
maanusham dhaarayanroopamaatmanah shikhare sthitah || 107 ||
dushkaram krutavaankarma tvamidam vaanarottama |
nipatya mama shrungeshu vishramasva yathaasukham || 108 ||
raaghaavasya kule jaatairudadhih parivardhitah |
sa tvaam raamahite yuktam pratyarchayati saagarah || 109 ||
krute cha pratikartavyamesha dharmah sanaatanah |
so~yam tatpratikaaraarthee tvattah sammaanamarhati || 110 ||
tvam nimittam anenaaham bahumaanaat prachoditah |
yojanaanaam shatam chaapi kapiresha samaaplutah || 111 ||
tava saanushu vishraantah shesham prakramataam iti |
tishTha tvam harishaardoola mayi vishramya gamyataam || 112 ||
tadidam gandhavatsvaadu kandamoolaphalam bahu |
tadaasvaadya harishreshTha vishraanto anugamishyasi || 113 ||
asmaakamapi sambandhah kapimukhyah tvayaasti vai |
prakhyatah trishu lokeshu mahaaguNa parigrahah || 114 ||
vegavantah plavanto ye plavagaa maarutaatmaja |
teshaam mukhyatamam manye tvaamaham kapikunjara || 115 ||
atithih kila poojaarhah praakruto~pi vijaanataa |
dharmam jigyaasamaanena kim punaryaadrusho mahaan || 116 ||
tvam hi devavarishThasya maarutasya mahaatmanah |
putrah tasyaiva vegena sadrushah kapikunjara || 117 ||
poojite tvayi dharmagya poojaam praapnoti maarutah |
tasmaattvam poojaneeyo me shruNu chaapyatra kaaraNam || 118 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 8
poorvam krutayuge taata parvataah pakshiNo~bhavan |
te~pi jagmurdishah sarvaa garuDa anilaveginah || 119 ||
tatasteshu prayaateshu devasanghaah saharshibhih |
bhootaani cha bhayam jagmusteshaam patanashankayaa || 120 ||
tatah kruddhah sahasraakshah parvataanaam shatakratuh |
pakshaamshchichCheda vajreNa tatra tatra sahasrashah || 121 ||
sa maamupagatah kruddho vajramudyamya devaraaT |
tato~ham sahasaa kshiptah shvasanena mahaatmanaa || 122 ||
asmin lavaNatoye cha prakshiptah plavagottama |
guptapakshah samagrashcha tava pitraabhirakshitah || 123 ||
tato~ham maanayaami tvaam maanyo hi mama maarutah |
tvayaa me hyesha sambandhah kapimukhya mahaaguNah || 124 ||
asmin evangate kaarye saagarasya mamaiva cha |
preetim preetamanaa kartum tvamarhasi mahaakape || 125 ||
shramam mokshaya poojaam cha gruhaaNa kapisattama |
preetim cha bahumanyasva preeto~smi tava darshanaat || 126 ||
evamuktah kapishreshThastam nagottamamabraveet |
preeto~smi krutamaatithyam manyuresho~paneeyataam || 127 ||
tvarate kaaryakaalo me ahashchaapyativartate |
pratigyaa cha mayaa dattaa na sthaatavyamihaantaraa || 128 ||
ityuktvaa paaNinaa shailamaalabhya haripungavah |
jagaamaakaashamaavishya veeryavaan prahasanniva || 129 ||
sa parvatasamudraabhyaam bahumaanaadavekshitah |
poojitashchopa pannaabhiraasheerbhih anilaatmajah || 130 ||
athordhvam dooramutpatya hitvaa shailamahaarNavau |
pituh panthaanamaasthaaya jagaama vimale~mbare || 131 ||
bhooyashchordhvagatim praapya girim tamavalokayan |
vaayusoonuh niraalambe jagaama vimale~mbare || 132 ||
taddviteeyam hanumato drushTvaa karma sudushkaram |
prashashamsuh suraah sarve siddhaashcha paramarshayah || 133 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 9
devataashchaabhavan hrushTaah tatrasthaastasya karmaNaa |
kaanchanasya sunaabhasya sahasraakshashcha vaasavah || 134 ||
uvaacha vachanam dheemaan paritoshaat sagadgadam |
sunaabham parvatashreshTham svayameva shacheepatih || 135 ||
hiraNyanaabha shailendra paritushTo~smi te bhrusham |
abhayam te prayachChaami tishTha saumya yathaasukham || 136 ||
saahyam krutam te sumahadvikraantasya hanoomatah |
kramato yojanashatam nirbhayasya bhaye sati || 137 ||
raamasyaisha hi dautyena yaati daasharatherharih |
satkriyaam kurvataa shakyaa toshito~smi druDham tvayaa || 138 ||
tatah praharshamalabhad vipulam parvatottamah |
devataanaam patim drushTvaa paritushTam shatakratum || 139 ||
sa vai dattavarah shailo babhoovaavasthitastadaa |
hanoomaanshcha muhoortena vyatichakraama saagaram || 140 ||
tato devaah sagandharvaah siddhaashcha paramarshayah |
abruvan sooryasankaashaam surasaam naagamaataram || 141 ||
ayam vaataatmajah shreemaanplavate saagaropari |
hanoomaannaama tasya tvam muhoortam vighnamaachara || 142 ||
raakshasam roopamaasthaaya sughoram parvatopamam |
damshTraakaraalam pingaaksham vaktram krutvaa nabhahsprusham || 143 ||
balam ichChaamahe gyaatum bhooyashchaasya paraakramam |
tvaam vijeshyatyupaayena vishadam vaa gamishyati || 144 ||
evamuktaa tu saa devee daivatairabhisatkrutaa |
samudramadhye surasaa bibhratee raakshasam vapuh || 145 ||
vikrutam cha viroopam cha sarvasya cha bhayaavaham |
plavamaanam hanooman tamaavrutyedam uvaacha ha || 146 ||
mama bhakshah pradishTah tvameeshvaraih vaanararshabha |
aham tvaam bhakshayishyaami pravishedam mamaananam || 147 ||
evamuktah surasayaa praanjalih vaanararshabhah |
prahrushTavadanah shreemaanidam vachanamabraveet || 148 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 10
raamo daasharathirnaama pravishTo danDakaavanam |
lakshmaNena saha bhraatraa vaidehyaa chaapi bhaaryayaa || 149 ||
anya kaaryavishaktasya baddhavairasya raakshasaih |
tasya seetaa hrutaa bhaaryaa raavaNena yashasvinee || 150 ||
tasyaah sakaasham dooto~ham gamishye raamashaasanaat |
kartumarhasi raamasya saahyan vishayavaasini || 151 ||
athavaa maithileem drushTvaa raamam chaaklishTakaariNam |
aagamishyaami te vaktram satyam pratishruNomi te || 152 ||
evamuktaa hanumataa surasaa kaamaroopiNee |
tam prayaantam samudveekshya surasaa vaakyamabraveet || 153 ||
balam jigyaasamaanaa vai naagamaataa hanoomatah |
hanoomaannaativartenmaam kashchidesha varo mama || 154 ||
pravishya vadanam me~dya gantavyam vaanarottama |
vara esha puraa datto mama dhaatreti satvaraa || 155 ||
vyaadaaya vipulam vaktram sthitaa saa maaruteh purah |
evamuktah surasayaa kruddho vaanarapungavah || 156 ||
abraveetkuru vai vaktram yena maam vishahishyase |
ityuktaa surasaam kruddho dashayojanamaayataam || 157 ||
dashayojana vistaaro vabhoova hanoomaamstadaa |
tam drushTvaa meghasamkaasham dashayojanamaayatam || 158 ||
chakaara surasaa chaasyam vimshadyojanamaayatam |
tatah param hanoomaamstu trimshadyojanamaayatah || 159 ||
chakaara surasaa vaktram chatvaarimshattathochChritam |
babhoova hanumaanveerah panchaashadyojanochChritah || 160 ||
chakaara surasaa vaktram shashTiyojanamaayatam |
tathaiva hanumaanveerah saptatee yojanochChritah || 161 ||
chakaara surasaa vaktramasheetee yojanaayatam |
hanoomaanachala prakhyo navatee yojanochChritah || 162 ||
chakaara surasaa vaktram shatayojanamaayatam |
taddrushTvaa vyaaditam chaasyam vaayuputrah subuddhimaan || 163 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 11
deerghajivham surasayaa sughoram narakopamam |
sa samkshipyaatmanah kaayam jeemoota iva maarutih || 164 ||
tanmuhoorte hanoomaan vaboovaangushTha maatrakah |
so~bhipatyaashu tadvaktram nishpatya cha mahaabalah || 165 ||
antarikshe sthitah shreemaan prahasannidam abraveet |
pravishTo~smi hi te vaktram daakshaayaNi namostu te || 166 ||
gamishye yatra vaidehee satyashchaastu varastava |
tam drushTvaa vadanaanmuktam chandram raahumukhaadiva || 167 ||
abraveetsurasaa devee svena roopeNa vaanaram |
arthasiddhyai harishreshTha gacCha saumyah yathaasukham || 168 ||
samaanaya tvam vaideheem raaghaveNa mahaatmanaa |
tattruteeyam hanumato drushTvaa karma sudupkaram || 169 ||
saadhu saadhviti bhootaani prashashamsustadaa harim |
sa saagaramanaadhrushyamabhyetya varuNaalayam || 170 ||
jagamaakaashamaavishya vegena garuDopamah |
sevite vaaridhaaraabhih pannagaishcha nipevite || 171 ||
charite kaishikaachaaryaih airaavata nishevite |
simha kunjara shaardoola patagoraga vaahanaih || 172 ||
vimaanaih sampatadbhishcha vimalaih samalankrute |
vajraashani samaagaataih paavakai roopashobhite || 173 ||
krutapuNyairmahaabhaagaih svargajidbhiralamkrute |
vahataa havyamatyartham sevite chitrabhaanunaa || 174 ||
graha nakshatra chandraarka taaraagaNa vibhooshite |
maharshigaNa gandharva naaga yaksha samaakule || 175 ||
vivikte vimale vishve vishvaavasunishevite |
devaraaja gajaakraante chandrasooryapathe shive || 176 ||
vitaane jeevalokasya vitate brahmanirmite |
bahushah sevite veeraih vidyaadhara gaNairvaraih || 177 ||
jagaama vaayumaarge tu garutmaaniva maarutih |
hanoomaan meghajaalaani prakarshan maaruto yathaa || 178 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 12
kaalaaguru savarNaani raktapeetasitaani cha |
kapinaa~~krushyamaaNaani mahaabhraaNi chakaashire || 179 ||
pravishannabhrajaalaani nishpatancha punah punah |
praavrupeendurivaabhaati nishpatanpravishamstadaa || 180 ||
pradrushyamaanah sarvatra hanumaanmaarutaamajah |
bheje~mbaram niraalambam lambapaksha ivaadriraaT || 181 ||
plavamaanam tu tam drushTvaa simhikaa naama raakshasee |
manasaa chintayaamaasa pravruddhaa kaamaroopiNee || 182 ||
adya deerghasya kaalasya bhavishyaamyahaamaashitaa |
idam hi me mahatsattvam chirasya vashamaagatam || 183 ||
iti samchintya manasaa Chaayaamasya samaakshipat |
Chaayaayaam grUhyamaaNaayaam chintayaamaasa vaanarah || 184 ||
samaakshipto~smi tarasaa panookrUtaparaakramah |
pratilomena vaatena mahaanauriva saagare || 185 ||
tiryagoordhvamadhashchaiva veekshimaaNastatah kapih |
dadarsha sa mahatsattvamutthitam lavaNaambhasi || 186 ||
taam drushTvaa chintayaamaasa maarutirvikrutaananam |
kapiraagyaa yadaakhyaatam sattvamadbhutadarshanam || 187 ||
Chaayaagraahi mahaaveeryam tadidam naatra samshayah |
sa taam buddhvaarthatattvena simhikaam matimaankapih || 188 |
vyavardhata mahaakaayah praavrapeeva valaahakah |
tasya saa kaayamudveekshya vardhamaanam mahaakapeh || 189 ||
vaktram prasaarayaamaasa paataaLaantarasannibham |
ghanaraajeeva garjantee vaanaram sambhidravat || 190 ||
sa dadarsha tatastasyaa vivrutam sumahanmukham |
kaayamaatram cha medhaavee marmaaNi cha mahaakapih || 191 ||
sa tasyaa vivrute vaktre vajrasamhananah kapih |
samkshipya muhuraatmaanam nishpapaata mahaabalah || 192 ||
aasye tasyaa nimajjantam dadrushuh siddhachaaraNaah |
grasyamaanam yathaa chandram poorNam parvaNi raahuNaa || 193 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 13
tatastasyaa nakhaisteekshNaih marmaaNyutkrutya vaanarah |
utpapaataatha vegena manah sampaatavikramah || 194 ||
taam tu drushTvaa cha dharutyaa cha daakshiNyena nipaatya cha |
sa kapipravaro vegaadvavrudhe punaraatmavaan || 195 ||
hrutahrutsaa hanumataa papaata vidhuraambhasi |
taam hataam vaanareNaashu patitaam veekshya simhikaam || 196 ||
bhootaanyaakaashachaareeNee tamoochuh plavagarpabham |
bheemamadya krutam karma mahatsattvam tvayaa hatam || 197 ||
saadhayaarthamabhipretamarishTam gachCha maarute |
yasya tvetaani chatvaari vaanarendra yathaa tava ||198 ||
dhrutirdrushTirmatirdaakshyam sa karmasu na seedati |
sa taih sambhaavitah poojyah pratipannaprayojanah || 199 ||
jagaamaakaashamaavishya pannagaashanavatkapih |
praaptabhooyishThapaarastu sarvatah pratilokayan || 200 ||
yojanaanaam shatasyaante vanaraajim dadarsha sah |
dadarsha cha patanneva vividhadrumabhooshitam || 201 ||
dveepam shaakhaamrugashreshTho malayopavanaani cha |
saagaram saagaraanoopam saagaraanoopajaam drumaan || 202 ||
saagarasya cha patneenaam mukhaanyapi vilokayan |
sa mahaameghasankaasham sameekshyaatmaanam aatmavaan || 203 ||
nirundhantamivaakaasham chakaara matimaan matim |
kaayavruddhim pravegam cha mama drushTvava raakshasaah || 204 ||
mayi kautoohalam kuryuriti mene mahaakapih |
tatah shareeram samkshipya tanmaheedhara sannibham || 205 ||
punah prakrutimaapede veetamoha ivaatmavaan |
tadroopamatisamkshipya hanumaan prakrutau sthitah |
treen kramaaniva vikramya baliveeryaharo harih || 206 ||
sa chaaru naanaavidha roopadhaaree |
param samaasaadya samudrateeram |
parairashakyah pratipannaroopah |
sameekshitaatmaa samavekshitaarthah || 207 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 14
tatah sa lambasya gireh samruddhe
vichitrakooTe nipapaata kooTe |
saketakoddaalakanaarikeLe
mahaadrikooTapratimo mahaatmaa || 208 ||
tatastu sampraapya samudrateeram
sameekshya lankaam giriraajamoordhni |
kapistu tasminnipapaata parvate
vidhooya roopam vyathayanmrrugadvijaan || 209 ||
sa saagaram daanavapannagaayutam
balena vikramya mahormimaalinam |
nipatya teere cha mahodadhestadaa |
dadarsha lankaamamaraavateemiva || 210 ||
|| iti prathamah sargah ||
sargam 2
sa saagaram anaadhrushyam atikramya mahaabalah |
trikooTashikhare lankaam sthitaam svastho dadarsha ha || 1 ||
tatah paadapamuktena pushpavarsheNa veeryavaan |
abhivrushTah sthitastatra babhau pushpamayo yathaa || 2 ||
yojanaanaam shatam shreemaansteertvaapya uttamavikramah |
anishvasan kapistatra na glaanim adhigachChati || 3 ||
shataanyaham yojanaanaam krameyam subahoonyapi |
kim punah saagarasyaantam sankhyaatam shatayojanam || 4 ||
sa tu veeryavataam shreshThah plavataamapi chottamah |
jagaama vegavaam lankaam langhayitvaa mahodadhim || 5 ||
shaadvalaani cha neelaani gandhavanti vanaani cha |
ganDavanti cha madhyena jagaama nagavanti cha || 6 ||
shailaamshcha tarusanchannaanvanaraajeeshcha pushpitaah |
abhichakraama tejasvee hanumaanplavagarshabhah || 7 ||
sa tasminnachale tishThanvanaanyupavanaani cha |
sa nagaagre cha taam lankaam dadarsha pavanaatmajah || 8 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 15
saralaankarNikaaraamshcha kharjooraamshcha supushpitaan |
priyaalaanmuchulindaamshcha kuTajaanketakaanapi || 9 ||
priyangoon gandhapoorNaamshcha neepaansaptachChadaamstathaa |
asanaamkovidaaraamshcha karaveeraamshcha pushpitaan || 10 ||
pushpabhaaranibaddhaamshcha tathaa mukulitaanapi |
paadapaan vihagaakeerNaan pavanaadhoota mastakaan || 11 ||
hamsakaaranDavaakeerNaa vaapeeh padmotpalaayutaah |
aakreeDaan vividhaan ramyaan vividhaamshcha jalaashayaan || 12 ||
santataan vividhairvrukshaih sarvartuphalapushpitaih |
udyaanaani cha ramyaaNi dadarsha kapikunjarah || 13 ||
samaasaadya cha lakshmeevaam lankaam raavaNapaalitaam |
parikhaabhih sapadmaabhih sotpala abhiralankrutaam || 14 ||
seetaapaharaNaarthena raavaNena surakshitaam |
samantaadvicharadbhishcha raakshasairugradhanvibhih || 15 ||
kaanchanenaavrutaam ramyaam praakaareNa mahaapureem |
gruhaishcha grahasamkaashaih shaaradaambudasannibhaih || 16 ||
paaNDuraabhih pratoLeebhiruchchaabhirabhisamvrutaam |
aTTaalakashataakeerNaam pataakaadhvajamaalineem || 17 ||
toraNaih kaanchanaih divyaih lataapankti vichitritaih |
dadarsha hanumaan lankaam divi devapureem iva || 18 ||
girimoordhni sthitaam lankaam paanDurairbhavanaih shubhaih |
dadarsha sa kapih shreemaan puramaakaashagam yathaa || 19 ||
paalitaam raakshasendreNa nirmitaam vishvakarmaNaa |
plavamaanaamiva aakaashe dadarsha hanumaanpureem || 20 ||
vaprapraakaarajaghanaam vipulaambunavaambaraam |
shataghneeshoolakeshaantaam aTTaalakavatamsakaam || 21 ||
manseva krutaam lankaam nirmitaam vishvakarmaNaa |
dvaaramuttaramaasaadya chintayaamaasa vaanarah || 22 ||
kailaasashikhara prakhyaamaalikhsanteem ivaambaram |
dhriyamaanaam ivaakaasham uchChritaih bhavanottamaih || 23 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 16
sampoorNaam raakshasaih ghoraih naagairbhogavateem iva |
achintyaam sukrutaam spashTaam kuberaadhyushitaam puraa || 24 ||
damshTribhirbahubhih shooraih shoolapaTTishapaaNibhih |
rakshitaam raakshasaih ghoraih guhaamaasheevishairiva || 25 ||
tasyaashcha mahateem guptim saagaram cha nireekshya sah |
raavaNam cha ripum ghoram chintayaamaasa vaanarah || 26 ||
aagatyaapeeha harayo bhavishyanti nirarthakaah |
na hi yuddhena vai lankaa shakyaa jetum surairapi || 27 ||
imaam tu vishamaam durgaam lankaam raavaNapaalitaam |
praapyaapi sa mahaabaahuh kim karishyati raaghavah || 28 ||
avakaasho na saantvasya raakshaseshvabhigamyate |
na daanasya na bhedasya naiva yuddhasya drushyate || 29 ||
chaturNaameva hi gatirvaanaraaNaam mahaatmanaam |
vaaliputrasya neelasya mama raagyashcha dheematah || 30 ||
yaavajjaanaami vaideheem yadi jeevati vaa na vaa |
tatraiva chintayishyaami drushTvaa taam janakaatmajaam || 31 ||
tatah sa chintayaamaasa muhoortam kapikunjarah |
girishrunge sthitah tasmin raamasyaabhyudaye ratah || 32 ||
anena roopeNa mayaa na shakyaa rakshasaam puree |
praveshTum raakshasairguptaa krooraih balasamanvitaih || 33 ||
ugraujaso mahaaveeryo balavantashcha raakshasaah |
vanchaneeyaa mayaa sarve jaanakeem parimaargitaa || 34 ||
lakshyaalakshyeNa roopeNa raatrau lankaa puree mayaa |
praveshTum praaptakaalam me krutyam saadhayitum mahat || 35 ||
taam pureem taadrusheem drushTvaa duraadharshaam suraasuraih |
hanoomaan chintayaamaasa vinihshvasya muhurmuhuh || 36 ||
kenopaayena pashyeyam maithileem janakaatmajaam |
adrushTo raakshasendreNa raavaNena duraatmanaa || 37 ||
na vinashyetkatham kaaryam raamasya viditaatmanah |
ekaamekashcha pashyeyam rahite janakaatmajaam || 38 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 17
bhootaashchaartho vipadyamte deshakaalavirodhitaah |
viklavam dootamaasaadya tamah sooryodaye yathaa || 39 ||
arthaanarthaantare buddhirnishchitaapi na shobhate |
ghaatayanti hi kaaryaaNi dootaah panDitamaaninah || 40 ||
na vinashyetkatham kaaryam vaiklavyam na katham bhavet |
langhanam cha samudrasya katham nu na vruthaa bhavet || 41 ||
mayi drushTe tu rakshobhee raamasya viditaatmanah |
bhavet vyarthamidam kaaryam raavaNaanartham ichChatah || 42 ||
na hi shakyam kva chitsthaatum avigyaatena raakshasaih |
api raakshasaroopeNa kimutaanyena kena chit || 43 ||
vaayurapyatra naagyaatash charediti matirmama |
na hyastyaviditam kim chidraakshasaanaam baleeyasaam || 44 ||
ihaaham yadi tishThaami svena roopeNa samvrutah |
vinaasham upayaasyaami bharturarthashcha heeyate || 45 ||
tadaham svena roopeNa rajanyaam hrasvataam gatah |
lankaam abhipatishyaami raaghavasyaartha siddhaye || 46 ||
raavaNasya pureem raatrau pravishya suduraasadaam | |
vichinvanbhavanam sarvam drakshyaami janakaatmajaam || 47 ||
iti sancintya hanumaan sooryasyaastamayam kapih |
aachakaamkshe tadaa veeraa vaidehyaa darshanotsukah || 48 ||
soorye chaastam gate raatrau deham samkshipya maarutih |
vrushadamshakamaatrah sam babhoovaadbhutadarshanah || 49 ||
pradoshakaale hanumaan stoorNamutpatya veeryavaan |
pravivesha pureem ramyaam suvibhaktamahaapatham || 50 ||
praasaadamaalaavitataam stambhaih kaanchanaraajataih |
shaatakumbhamayaih jaalairgandharvanagaropamaam || 51 ||
saptabhaumaashTabhaumaishcha sa dadarsha mahaapureem |
talaih sphaaTikasampoorNaih kaartasvaravibhooshitaih || 52 ||
vaiDooryamaNichitraishcha muktaajaalavibhooshitaih |
talaih shushubhire taani bhavanaanyatra rakshasaam || 53 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 18
kaanchanaani cha chitraaNi toraNaani cha rakshasaam |
lankaam uddyotayaamaasuh sarvatah samalankrutaam || 54 ||
achintyaam adbhutaakaaraam drushTvaa lankaam mahaakapih |
aaseedvishaNNo hrushTashcha vaidehyaa darshanotsukah || 55 ||
sa paanDurodviddhavimaanamaalineem
mahaarhajaamboonadajaalatoraNaam |
yashasvinaam raavaNabaahupaalitaam
kshapaacharairbheemabalaih samaavrutaam || 56 ||
chandro~pi saachivyamivaasya kurvam
taaraagaNairmadhyagato viraajan |
jyotsnaavitaanena vitatya lokam
uttishThate naikasahasrarashmih || 57 ||
shankhaprabham ksheeramruNaalavarNam
udgachChamaanam vyavabhaasamaanam |
dadarsha chandram sa haripraveerah
poplooyamaanam saraseeva hamsam || 58 ||
|| iti dviteeyah sargah ||
sargam 3
sa lambashikhare lambe lambatoyadasamnibhe |
sattvamaasthaaya medhaavee hanumaanmaarutaatmajah || 1 ||
nishi lankaam mahaasattvo vivesha kapikunjarah |
ramyakaananatoyaaDhyaam pureen raavaNapaalitaam || 2 ||
shaaradaambudhara prakhyairbhavanaih upashobhitaam |
saagaropamanirghoshaan saagaraanilasevitaam || 3 ||
supushTabalasanguptaan yathaiva viTapaavateem |
chaarutoraNaniryoohaam paanDuradvaaratoraNaam || 4 ||
bhujagaacharitaan guptaan shubhaam bhogavateem iva |
taam savidyudghanaakeerNaan jyotirmaarganishevitaam || 5 ||
chamDamaarutanirhraadaan yathendrasyaamaraavateem |
shaatakumbhena mahataa praakaareNaabhisanvrutaam || 6 ||
kinkiNeejaalaghoshaabhih pataakaabhiralankrutaam |
aasaadya sahasaa hrushTah praakaaramabhipedivaan || 7 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 19
vismayaavishTahrudayah pureemaalokya sarvatah |
jaamboonadamayaih dvaaraih vaiDooryakrutavedikaih || 8 ||
vajrasphaTika muktaabhih maNikuTTimabhooshitaih |
taptahaaTakaniryoohai raajataamalapaamDuraih || 9 ||
vaiDooryatalasopaanaih sphaaTikaantarapaamsubhih |
chaarusanjavanopetaih khamivotpatitaih shubhaih || 10 ||
kraunchabarhiNasanghushTe raajahansanishevitaih |
tooryaabharaNanirghoshaih sarvatah pratinaaditaam || 11 ||
vasvokasaaraapratimaan sameekshya nagareen tatah |
kham iva utpatitaam lankaam jaharsha hanumaan kapih || 12 ||
taam sameekshya pureem lankaam raakshasaadhipateh shubhaam |
anuttamaamruddhiyutaan chintayaamaasa veeryavaan || 13 ||
na iyam anyena nagaree shakyaa dharshayitum balaat |
rakshitaa raavaNabalah udyataayudhadhaaribhih || 14 ||
kumuda angadayoh vaapi susheNasya mahaakapeh |
prasiddheyam bhavet bhoomih mainda dvividayoh api || 15 ||
vivasvatah tanoojasya hareshcha kushaparvaNah |
rukshasya ketumaalasya mama chaiva gatirbhavet || 16 ||
sameekshya tu mahaabaaho raaghavasya paraakramam |
lakshmaNasya cha vikraantamabhavat preetimaankapih || 17 ||
taam ratna vasana upetaam koshTha aagaara avatansakaam |
yantra agaara staneem ruddhaam pramadaam iva bhooshitaam || 18 ||
taam nashTatimiraan deepaih bhaasvaraishcha mahaagruhaih |
nagareem raakshasemdrasya dadarsha sa mahaakapih || 19 ||
atha saa harishaardoolam pravishantim mahaabalam |
nagaree svena roopeNa dadarsha pavanaatmajam || 20 ||
saa tam harivaram drushTvaa lankaa raavaNapaalitaa |
svayamevotthitaa tatra vikrutaananadarshanaa || 21 ||
purastatka pivaryasya vaayusoonoratishThata |
munchamaanaa mahaanaadam abraveetpavanaatmajam || 22 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 20
kastvam kena cha kaaryeNa iha praapto vanaalaya |
kathaya sveha yattattvam yaavatpraaNaa dharanti te || 23 ||
na shakyam khalviyam lankaa praveshTum vaanara tvayaa |
rakshitaa raavaNabalairabhiguptaa samantatah || 24 ||
atha taamabraveedveero hanumaanagratah sthitaam |
kathayishyaami te tattvam yanmam tvam paripruchChasi || 25 ||
kaa tvam viroopanayanaa puradvaare~vatishThasi |
kimartham chaapi maam ruddhvaa nirbhartsayasi daaruNaa || 26 ||
hanumadvachanam shrutvaa lankaa saa kaamaroopiNee |
uvaacha vachanam kruddhaa parusham pavanaatmajam || 27 ||
aham raakshasaraajasya raavaNasya mahaatmanah |
aagyaaprateekshaa durdharshaa rakshaami nagareemimaam || 28 ||
na shakyam maamavajnaaya praveshTum nagaree tvayaa |
adya praaNaih parityaktah svapsyase nihato mayaa || 29 ||
aham hi nagaree lankaa svayameva plavangama |
sarvatah parirakshaami hyetatte kathitam mayaa || 30 ||
lankaayaa vachanam shrutvaa hanumaan maarutaatmajah |
yatnavaansa harishreshThah sthitah shaila ivaaparah || 31 ||
sa taam streeroopavikrutaam drUshTvaa vaanarapungavah |
aababhaashe~tha medhaavi sattvaan plavagarshabhah || 32 ||
drakshyaami nagareem lankaam saaTTapraakaaratoraNaam |
tadarthamiha sampraaptah param kautoohalam hi me || 33 ||
vanaanyupavanaaneeha lankaayaah kaananaani cha |
sarvato gruhamukhyaani drashTumaagamanam hi me || 34 ||
tasya tadvachanam shrutvaa lankaa saa kaamaroopiNee |
bhooya eva punarvaakyam babhaashe parushaaksharam || 35 ||
maamanirjatya durbaddhe raakehaseshvarapaalitaa |
na shakyamadya te drashTum pureeyam vanaraadhama || 36 ||
tatah sa kapishaardoolastaamuvaacha nishaachareem |
drushvaa pureemimaam bhadre punaryaasye yathaagatam || 37 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 21
tatah krutvaa mahaanaadam saa vai lankaa bhayaanakam |
talena vaanarashreshTham taaDayaamaasa vegitaa || 38 ||
tatah sa kapishaaroolo lankaayaa taaDito bhrusham |
nanaada sumahaanaadam veeryavaan pavanaatmajah || 39 ||
tatah samvartayaamaasa vaamahastasya so~nguLeeh |
mushTinaabhijaghoonainaam hanumaan krodhamoorChitah || 40 ||
stree cheti manyamaanena naatikrodhah svayam krutah |
saa tu tena prahaareNa vihvalaangee neeshaacharee || 41 ||
papaata sahasaa bhoomau vikrutaananadarshanaa |
tatastu hanumaan praajnastaam drushTvaa vinipaatitaam || 42 ||
krupaam chakaara tejasvee manyamaanah striyam tu taam |
tato vai bhrushasamvignaa lankaa gadgadaaksharam || 43 ||
uvaachaagarvitam vaakyam hanoomantam plavangamam |
praseeda sumahaabaaho traayasva harisattama || 44 ||
samaye saumya tishThanti sttvavanto mahaabalaah |
aham tu nagaree lankaa svayameva plavangama || 45
nirjitaaham tvayaa veera vikrameNa mahaabala |
idam cha tathyam shruNu vai bruvantya me hareeshvara || 46 ||
svayambhuvaa puraa dattam varadaanam yathaa mama |
yadaa tvaam vaanarah kashchidvikramaadvashamaanayet || 47 ||
tadaa tvayaa hi vigyeyam rakshasaam bhayamaagatam |
sa hi me samayah saumya praapto~ya tava darshanaat || 48 ||
svayambhoovihitah satyo na tasyaasti vyatikramah |
seetaanimittam raagyastu raavaNasya duraatmanah |
raakshasaam chaiva sarveshaam vinaashah samupasthitah || 49 ||
tatpravishya harishreshTham pureem raavaNapaalitaam |
vidhatsva sarvakaaryaaNi yaani yaaniha vaanchasi || 50 ||
pravishya shaapopahataam hareeshvara |
pureem shubhaam raakshasaraajapaalitaam |
yadruchChayaa tvam janakaatmajaam sateem |
vimaarga sarvatra gato yathaasukham || 51 ||
|| iti truteeyah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 22
sargam 4
sa nirjatya pureem lankaa shreshThaam taam kaamaroopiNeem |
vikrameNa mahaatejaa hanumaan kapisattamah || 1 ||
advaareNa mahaabaahuh praakaaramabhipupluve |
nishi lankaa mahaasattvo vivesha kapikunjara || 2 ||
pravishya nagareem lankaam kapiraajahitankarah |
chakre~tha paadam savyam shatrooNaam sa tu moordhani || 3 ||
pravishTah sattvasampanno vishaayaam maarutaatmajah |
sa mahaapathamaasthaaya muktaapushpaviraajitam || 4 ||
tatastu taam pureem lankaam ramyaamabhiyayau kapih |
hasita udghushTa ninadaih toorya ghosha purah saraih || 5 ||
vajra ankusha nikaashaih cha vajra jaala vibhoositaih |
gruha mukhyaih puree ramyaa babhaase dyauh iva ambudaih || 6 ||
prajajvaala tadaa lankaa rakshogaNa gruhaih shubhaih |
sitaabhra sadrushaih citraih padma svastika samsthitaih || 7 ||
vardhamaana gruhaih cha api sarvatah suvibhaashitaa |
taam citra maalyaabharaNaam kapiraaja hitamkarah || 8 ||
raaghavaartham charandheemaan dadarsha cha nananda cha |
bhavanaadbhavanam gachChn dadarsha pavanaatmajah || 9 ||
vividhaakrutiroopaaNi bhavanaani tatastatah |
shushraava madhuram geetam tri sthaana svara bhooshitam || 10 ||
streeNaam mada samruddhaanaam divi cha apsarasaam iva |
shushraava kaancee ninadam noopuraaNaam cha nihsvanam || 11 ||
sopaana ninadaamh chaiva bhavaneshu mahaatmanaam |
aasphoTita ninaadaamh cha kshveDitaamh cha tatastatah || 12 ||
shushraava japataam tatra mantraan rakshogruheshu vai |
svaadhyaaya nirataamshchaiva yaatu dhaanaandadarsha sah || 13 ||
raavaNa stava samyuktaan garjato raakshasaanapi |
raajamaargam samaavrutya sthitam rakshah balam mahat || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 23
dadarsha madhyame gulme raakshasasya charaan bahoon |
deekshitaan jaTilaan muNDaan gojinaambara vaasasah || 15 ||
darbha mushTi praharaNaan agni kuNDa aayudhaam tathaa |
kooTa mudgara paaNeemshcha daNDa aayudha dharaan api || 16 ||
eka aksha aneka karNaamshcha chala lamba payodharaan |
karaalaan bhugna vaktraamshcha vikaTaan vaamanaam tathaa || 17 ||
dhanvinah khaDginah chaiva shataghnee musala aayudhaan |
parigha uttama hastaam cha vicitra kavacha ujjvalaan || 18 ||
naatisthoolaan naatikrushaan naatideergha atihrasvakaan |
naatigauraan naatikrushNaan naatikubjaan na vaamanaan || 19 ||
viroopaan bahu roopaamshcha suroopaamshcha suvarchasah |
dhvajeen pataakinashchaiva dadarsha vividhaayudhaan || 20 ||
shakti vruksha aayudhaamshchaiva paTTasaashanidhaariNah |
kshepaNee paasha hastaamshcha dadarsha sa mahaa kapih || 21 ||
sragviNah svanuliptaamshcha varaabharaNa bhooshitaan |
naanaavesha samaayuktaan yathaasvairagataan bahoon || 22 ||
teekshNa shoola dharaamshchaiva vajriNaashcha mahaabalaan |
shata saahasram avyagramaaraksham madhyamam kapih || 23 ||
rakshodhipati nirdishTam dadarshaantah puraagratah |
sa tadaa tadgruham drushTvaa mahaahaaTakatoraNam || 24 ||
raakshasendrasya vikhyaatamadrimoordhni pratishThitam |
puNDareekaavatamsaabhih parikhaabhih samaavrutam || 25 ||
praakaaradrutamatyantam dadarsha sa mahaa kapih |
trivishTapa nibham divyam divya naada vinaaditam || 26 ||
vaaji hesita samghushTam naaditam bhooshaNaih tathaa |
rathaih yaanaih vimaanaih cha tathaa gaja hayaih shubhaih || 27 ||
vaaraNaih cha chaturdantaih shvetaabhra nichaya upamaih |
bhooshitam ruciradvaaram mattaishcha mruga pakshibhih || 28 ||
rakshitam samuhaaveeryaih yaatudhaanaih sahasrashah |
raakshasaadhipateh guptam aavivesha gruham kapih || 29 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 24
sahemajaamboonada chakravaaLam
mahaarha muktaamaNibhooshitaantam |
paraardhyakaalaa guruchandanaaktam
sa raavaNaantahpuramaavivesha || 30 ||
|| iti chaturtha sargah ||
sargam 5
tatah sa madhyamgatamamshumantam
jyotsnaavitaanam mahadudvamantam |
dadarsha dheemaan divi bhaanumantam
goshThe vrusham mattamiva bhraamantam || 1 ||
lokasya paapaani vinaashayantam
mahodadhim chaapi samedhayantam |
bhootaani sarvaaNi viraajayantam
dadarsha sheetaamshumathaabhiyaantam || 2 ||
yaa bhaati lakshmeerbhuvi mandarasthaa |
tathaa pradosheshu cha saagarasthaa |
tathaiva toyeshu cha pushkarasthaa |
raraaja saa chaarunishaakarasthaa || 3 ||
hamso yathaa raajatapanjarasathah |
simho yathaa mandarakandarasthah |
veero yathaa garvitakunjarasthah |
chandro~pi babhraaja tathaambarasthah || 4 ||
sthitah kakudmaaniva teekshNashrungo
mahaachalah shveta ivochchashrungah |
hasteeva jaamboonadabaddhashrungo |
vibhaati chandrah paripoorNashrungah || 5 ||
vinashTa sheetaambu tushaarapanko
mahaagraha graahavinashTapankah |
prakaasha lakshmyaashraya nirmalaanko
raraaja chandro bhagavaan shashaankah || 6 ||
shilaatalam praapya yathaa mrugendro
mahaaraNam praapya yathaa gajendrah |
raajyam samaasaadya yathaa narendra
tathaaprakaasho viraraaja chandrah || 7 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 25
prakaasha chandrodaya nashTadoshah
pravruttarakshah pishitaashadoshah |
raamaabhiraameritachittadoshah
svargaprakaasho bhagavaan pradoshah || 8 ||
tantreesvanaah karNasukhaah pravruttaah
svapanti naaryah patibhih suvruttaah |
naktamcharaashchaapi tathaa pravruttaa
vihartumatyadbhuta raudravruttaah || 9 ||
mattapramattaani samaakulaani
tathaashva bhadraasana samkulaani |
veerah shriyaa chaapi samaakulaani
dadarsha dheemaan sa kapih kulaani || 10 ||
parasparam chaadhikamaakshipanti
bhujaamshcha peenaanadhi vikshipanti |
mattapralaapaanadhi vikshipanti
mattaani chaanyonyam adhikshipanti || 11 ||
rakshaamsi vakshaamsi cha vikshipanti
gaatraaNi kaantaasu cha vikshipanti |
roopaaNi chitraaNi cha vikshipanti
druDhaani chaapaani cha vikshipanti || 12 ||
dadarsha kaantaashcha samaalabhantya
stathaa paraastatra punah svapantyah |
suroopavaktraashcha tathaa hasantyah
kruddhaah paraashchapi vinihshvasantyah || 13 ||
mahaagajaishchaapi tathaa nadadbhih|
supoojitaishchaapi tathaa susadbhih |
raraaja veeraishcha vinihshvasadbhi
rhrado bhujangairiva nihshvasadbhih || 14 ||
buddhipradhaanaan ruchiraabhidhaanaan
samshraddadhaanaan jagatah pradhaanaan |
naanaavidhaanaan ruchiraabhidhaanaan
dadarsha tasyaam puri yaatudhaanaan || 15 ||
nananda drushTvaa sa cha taan suroopaan
naanaaguNaan aatmaguNaanuroopaan |
vidyotamaanaansa tadaanuroopaan
dadarsha kaamshchichcha punarviroopaan || 16 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 26
tato varaarhah suvishuddhabhaavaah
teshaam striyastatra mahaanubhaavaah |
priyeshu paaneshu cha saktabhaavaa
dadarsha taaraiva suprabhaavaah || 17 ||
shriyaa jvalanteestrapayogooDhaa
nisheethakaale ramaNopagooDhaah |
dadarsha kaamshchitpramadopagooDhaa
yathaa vihangaah kusumopagooDhaah || 18 ||
anyaah punarharmyatalopavishTaa
statra priyaankeshu sukhopavishTaah |
bhartuh priyaa dharmaparaa nivishTaa
dadarsha dheemaan madanaabhivishTaah || 19 ||
apraavrutaah kaanchanaraajivarNaah
kaashchit paraarthyaah tapaneeyavarNaah |
punashcha kaashchichChashalakshmavarNaah
kaantapraheeNaa ruchiraangavarNaah || 20 ||
tatah priyaan praapya manobhiraamaan
supreetiyuktaah sumanobhiraamaah |
gruheshu hrushTaah paramaabhiraamaah
haripraveerah sa dadarsha raamaah || 21 ||
chandraprakaashaashcha hi vaktramaalaa
vakraakshipakshmaashcha sunetramaalaah |
vibhooshaaNaanaam cha dadarsha maalaah
shatahradaanaamiva chaarumaalaah || 22 ||
na tveva seetaam paramaabhijaataam
pathi sthite raajakule prajaataam |
lataam prafullaamiva saadhu jaataam
dadarsha tanveem manasaabhijaataam || 23 ||
sanaatane vartmani sannivishTaam
raamekshaNaam taam madanaabhivishTaam |
bharturmanah shreemadanupravishTaam
streebhyo varaabhyashcha sadaa vishishTaam || 24 ||
ushNaarditaam saanusrutaasrakaNTheem
puraa varaarhottama nishkakaNTheem |
sujaatapakshmaam abhiraktakaNTheem
vane~pranruttaamiva neelakaNTheem || 25 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 27
avyaktarekhaamiva chandrarekhaam
paamsupradigdhaamiva hemarekhaam |
kshataprarooDhaamiva baaNarekhaam
vaayuprabhinnaamiva megharekshaam || 26 ||
seetaamapashyan manujeshvarasya
raamasya patneem vadataam varasya |
babhoova duhkhaabhihatashchirasya
plavangamo manda ivaachirasya || 27 ||
|| iti panchamah sargah ||
sargam 6
sa nikaamam vinaameshu vicharankaamaroopadhruk |
vichachaara kapirlankaam laaghavena samanvitah || 1 ||
aasasaadaatha lakshmeevaan raakshasendra niveshanam |
praakaareNaarkavarNena bhaasvareNaabhi sanvrutam || 2 ||
rakshitam raakshasairbheemaih sinhairiva mahadvanam |
sameekshamaaNo bhavanam chakaashe kapikunjarah || 3 ||
roopyakopahitaih chitraih toraNaih hemabhooshitaih |
vichitraabhishcha kakshyaabhirdvaaraishcha ruchirairvrutam || 4 ||
gajaasthitairmahaamaatraih shooraishcha vigatashramaih |
upasthitamasanhaaryairhayaih syandanayaayibhih || 5 ||
simha vyaaghra tanutraaNairdaanta kaanchanaraajataih |
ghoshavadbhih vichitraishcha sadaa vicharitam rathaih || 6 ||
bahuratna samaakeerNam paraardhyaasanabhaajanam |
mahaaratha samaavaasam mahaaratha mahaasvanam || 7 ||
drushyaishcha paramodaaraistaistaishcha mrugapakshibhih |
vividhaih bahusaahasraih paripoorNam samantatah || 8 ||
vineetairantapaalaishcha rakshobhishcha surakshitam |
mukhyaabhishcha varastreebhih paripoorNam samantatah || 9 ||
muditapramadaa ratnam raakshasendra niveshanam |
varaabharaNanirhraadaih samudrasvananih svanam || 10 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 28
tadraaja guNasampannam mukhyaishcha varachandanaih |
mahaajanaih samaakeerNam simhairiva mahadvanam || 11 ||
bhereemrudangaabhirutam shankhaghoshavinaaditam |
nityaarchitam parvahutam poojitam raakshasaih sadaa || 12 ||
samudramiva gambheeram samudramiva nihsvanam |
mahaatmaano mahadveshma mahaaratnaparichChadam || 13 ||
mahaajanasamaakeerNam dadarsha sa mahaakapih |
viraajamaanam vapushaa gajaashvaratha sankulam || 14 ||
lankaabharaNam ityeva so~manyata mahaakapih |
chachaara hanumaamstatra raavaNasya sameepatah || 15 ||
gruhaadgruham raakshasaanaamudyaanaani cha vaanarah |
veekshamaaNo hyasantrastah praasaadaamshcha chachaara sah || 16 ||
avaplutya mahaavegah prahastasya niveshanam |
tato~nyatpupluve veshma mahaapaarshvasya veeryavaan || 17 ||
atha meghaprateekaasham kumbhakarNa niveshanam |
vibheeshaNasya cha tathaa pupluve sa mahaakapih || 18 ||
mahodarasya cha gruham viroopaakshasya chaiva hi |
vidyut jihvasya bhavanam vidyunmaaleh tathaiva cha || 19 ||
vajradamshTrasya cha tathaa pupluve sa mahaakapih |
shukasya cha mahaavegah saaraNasya cha dheematah || 20 ||
tathaa chendrajito veshma jagaama hariyoothapah |
jambumaaleh sumaaleshcha jagaama hariyoothapah || 21 ||
rashmiketoshcha bhavanam sooryashatrostathaiva cha |
vajrakaayasya cha tathaa pupluve sa mahaakapih || 22 ||
dhoomraakshasya cha sampaateh bhavanam maarutaatmajah |
vidyudroopasya bheemasya ghanasya vighanasya cha || 23 ||
shukanaabhasya vakrasya shaThasya vikaTasya cha |
hrasvakarNasya damshTrasya romashasya cha rakshasah || 24 ||
yuddhonmattasya mattasya dhvajagreevasya saadinah |
vidyut jihvendra jihvaanaam tathaa hastimukhasya cha || 25 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 29
karaalasya pishaachasya shoNitaakshasya chaiva hi |
kramamaaNah krameNaiva hanoomaan maarutaatmajah || 26 ||
teshu teshu mahaarheshu bhavaneshu mahaayashaah |
teshaamruddhimataamruddhim dadarsha sa mahaakapih || 27 ||
sarveshaam samatikramya bhavanaani samantatah |
aasasaadaatha lakshmeevaan raakshasendra niveshanam || 28 ||
raavaNasyopashaayinyo dadarsha harisattamah |
vicharanharishaardoolo raakshaseervikrutekshaNaah || 29 ||
shoolamudgarahastaashcha shakto tomaradhaariNeeh |
dadarsha vividhaangulmaanstasya rakshahpatergruhe || 30 ||
raakshasaamshcha mahaakaayaannaanaa praharaNodyataan |
raktaanshvetaansitaamshchaiva hareemshchaiva mahaajavaan || 31 ||
kuleenaan roopasampannaan gajaanparagajaarujaan |
nishThitaan gajashikhaayaam airaavata samaanyudhi || 32 ||
nihantrupara sainyaanaam gruhe tasmindadarsha sah |
ksharatashcha yathaa meghaansravatashcha yathaa gireem || 33 ||
meghastanita nirghoshaan durdharshaansamare paraih |
sahasram vaahineestatra jaamboonadaparishkrutaah || 34 ||
dadarsha raakshasendrasya raavaNasya niveshane |
shibikaa vividhaakaaraah sa kapirmaarutaatmajah || 35 ||
hemajaalaih avichChinnaah taruNaaditya varchasah |
lataagruhaaNi chitraaNi chitrashaalaagruhaaNi cha || 36 ||
kreeDaagruhaaNi chaanyaani daaruparvatakaanapi |
kaamasya gruhakam ramyam divaagruhakameva cha || 37 ||
dadarsha raakshasendrasya raavaNasya niveshane |
sa mandaratalaprakhyam mayoorasthaanasankulam || 38 ||
dhvajayashTibhiraakeerNam dadarsha bhavanottamam |
anantaratnanichayam nidhijaalam samaavrutam || 39 ||
dheeranishThita karmaantam gruham bhootapateriva |
archirbhishchaapi ratnaanaam tejasaa raavaNasya cha || 40 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 30
viraraajaatha tadveshma rashmimaaniva rashmibhih |
jaamboonadamayaanyeva shayanaanyaasanaani cha || 41 ||
bhaajanaani cha shubhraaNi dadarsha hariyoothapah |
madhvaasavakrutakledam maNibhaajanasankulam || 42 ||
manoramamasambaadham kuberabhavanam yathaa |
noopuraaNaam cha ghosheNa kaancheenaam ninadena cha |
mrudangatalaghoshaishcha ghoshavadbhirvinaaditam || 43 ||
praasaada sanghaatayutam streeratnashatasankulam |
suvyooDhakakshyam hanumaanpravivesha mahaagruham || 44 ||
|| iti shashTham sargah ||
sargam 7
sa veshmajaalam balavaandadarsha
vyaasakta vaiDoorya suvarNajaalam |
yathaa mahatpraavrushi meghajaalam
vidyutpinaddham savihangajaalam || 1 ||
niveshanaanaam vividhaashcha shaalaah
pradhaana shankhaayudha chaapashaalaah |
manoharaashchaapi punarvishaalaa
dadarsha veshmaadrishu chandrashaalaah || 2 ||
gruhaaNi naanaavasuraajitaani
devaasuraishchaapi supoojitaani |
sarvaishcha doshaih parivarjitaani
kapirdadarsha svabalaarjitaani || 3 ||
taani prayatnaabhi samaahitaani
mayena saakshaadiva nirmitaani |
maheetale sarvaguNottaraaNi
dadarsha lankaadhipatergruhaaNi || 4 ||
tato dadarshochChritamegharoopam
manoharam kaanchanachaaruroopam |
raksho~dhipasya aatmabalaanuroopam
gruhottamam hyapratirooparoopam || 5 ||
maheetale svargamiva prakeerNam
shriyaa jvalantam bahuratnakeerNam |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 31
naanaatarooNaam kusumaavakeerNam
girerivaagram rajasaavakeerNam || 6 ||
naareepravekairiva deepyamaanam
taDidbhih ambhodavadarchyamaanam |
hansapravekairiva vaahyamaanam
shriyaa yutam khe sukrutaam vimaanam || 7 ||
yathaa nagaagram bahudhaatuchitram
yathaa nabhashcha grahachandrachitram |
dadarsha yukteekrutameghachitram
vimaanaratnam bahuratnachitram || 8 ||
mahee krutaa parvataraajipoorNaa
shailaah krutaa vrukshavitaanapoorNaah |
vrukshaah krutaah pushpavitaanapoorNaah
pushpam krutam kesarapatrapoorNam || 9 ||
krutaani veshmaani cha paanDuraaNi
tathaa supushpaa api pushkariNyah |
punashcha padmaani sakesaraaNi
dhanyaani chitraaNi tathaa vanaani || 10 ||
pushpaahvayam naama viraajamaanam
ratnaprabhaabhishcha vivardhamaanam |
veshmottamaanaamapi chochchamaanam
mahaakapistatra mahaavimaanam || 11 ||
krutaashcha vaidooryamayaa vihangaa
roopyapravaalaishcha tathaa vihangaah |
chitraashcha naanaavasubhih bhujangaa
jaatyaanuroopaasturagaah shubhaangaah || 12 ||
pravaalajaamboonada pushpapakshaah
saleelamaavarjita jihmapakshaah |
kaamasya saakshaadiva bhaanti pakshaah
krutaa vihangaah sumukhaah supakshaah || 13 ||
niyujyamaanaashcha gajaah suhastaah
sakesaraashchotpala patrahastaah |
babhoova devee cha krutaa suhastaa
lakshmeestathaa padmini padmahastaa || 14 ||
iteeva tadgruhamabhigamya shobhanam
savismayo nagamiva chaarushobhanam
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 32
punashcha tatparamasugandhi sundaram
himaatyaye nagamiva chaarukandaram || 15 ||
tatah sa taam kapirabhipatya poojitaam
charanpureem dashamukhabaahupaalitaam |
adrushya taam janakasutaam supoojitaam
suduhkhitaam patiguNaveganirjitaam || 16 ||
tatastadaa bahuvidhabhaavitaatmanah
krutaatmano janakasutaam suvartmanah |
apashyato~bhavadatiduhkhitam manah
suchakshushah pravicharato mahaatmanah || 17 ||
|| iti saptama sargah ||
sargam 8
sa tasya madhye bhavanasya samsthitam
mahadvimaanam maNivajrachitritam |
pratapta jaamboonada jaalakrutrimam
dadarsha veerah pavanaatmajah kapih || 1 ||
tadaprameyaa pratikaara krutrimam
krutam svayam saadhviti vishvakarmaNaah |
divam gatam vaayupathe pratishThitam
vyaraajataadityapathasya lakshmavat || 2 ||
na tatra kinchinna krutam prayatnato
na tatra kinchinna mahaarharatnavat |
na te visheshaa niyataah sureshvapi
na tatra kinchinna mahaavisheshavat || 3 ||
tapah samaadhaana paraakramaarjitam
manahsamaadhaana vichaarachaariNam |
aneka samsthaana visheshanirmitam
tatastatah tulya visheshadarshanam || 4 ||
manah samaadhaaya tu sheeghragaaminam
duraavaram maarutatulyagaaminam |
mahaatmanaam puNyakrutaam manasvinaam
yashasvinaamagrayamudaamivaalayam || 5 ||
visheshamaalambya visheshasamsthitam
vichitrakooTam bahukooTamaNDitam |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 33
mano~bhiraamam sharadindunirmalam
vichitrakooTam shikharam gireryathaa || 6 ||
vahanti yam kuNDala shobhitaananaa
mahaashanaa vyomacharaa nishaacharaah |
vivruttavidhvastavishaalalochanaa
mahaajavaa bhootagaNaah sahasrashah || 7 ||
vasanta pushpotkara chaarudarshanam
vasantamaasaadapi kaantadarshanam |
sa pushpakam tatra vimaanamuttamam
dadarsha tadvaanaraveerasattamah || 8 ||
|| iti ashTamah sargah ||
sargam 9
tasyaalayavarishThasya madhye vipulamaayatam |
dadarsha bhavanashreshTham hanoomaanmaarutaatmajah || 1 ||
ardhayojana visteerNamaayatam yojanam hi tat |
bhavanam raakshasendrasya bahupraasaadasankulam || 2 ||
maargamaaNastu vaideheem seetaamaayatalochanaam |
sarvatah parichakraama hanoomaanarisoodanah || 3 ||
uttamam raakshasaavaasam hanumaanavalokayan |
aasasaadaatha lakshmeevaan raakshasendraniveshanam || 4 ||
chaturvishaaNairdviradaistrivishaaNaistathaiva cha |
parikshiptamasambaadham rakshyamaaNamudaayudhaih || 5 ||
raakshaseebhishcha patneebhee raavaNasya niveshanam |
aahrutaabhishcha vikramya raajakanyaabhiraavrutam || 6 ||
tannakramakaraakeerNam timingilajhashaakulam |
vaayuvegasamaadhootam pannagairiva saagaram || 7 ||
yaa hi vaishvaraNe lakshmeeryaa chendre harivaahane |
saa raavaNagruhe sarvaa nityamevaanapaayinee || 8 ||
yaa cha raagyah kuberasya yamasya varuNasya cha |
taadrushee tadvishishTaa vaa ruddhee raksho gruheshviha || 9 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 34
tasya harmyasya madhyastham veshma chaanyatsunirmitam |
bahuniryooha sankeerNam dadarsha pavanaatmajah || 10 ||
brahmaNo arthe krutam divyam divi yadvishvakarmaNaa |
vimaanam pushpakam naama sarvaratnavibhooshitam || 11 ||
pareNa tapasaa lebhe yatkuberah pitaamahaat |
kuberamojasaa jitvaa lebhe tadraakshaseshvarah || 12 ||
eehaa mrugasamaayuktaih kaaryasvarahiraNmayaih |
sukrutairaachitam stambhaih pradeeptamiva cha shriyaa || 13 ||
merumandarasankaashaih ullikhadbhirivaambaram |
kooTaagaaraih shubhaakaaraih sarvatah samalankrutam || 14 ||
jvalanaarka prateekaasham sukrutam vishvakarmaNaa |
hemasopaanasa nyuktam chaarupravaravedikam || 15 ||
jaalavaataayanairyuktam kaanchanaih sthaaTikairapi |
indraneela mahaaneela maNipravaravedikam || 16 ||
vidrumeNa vichitreNa maNibhishcha mahaadhanaih |
nistulaabhishcha muktaabhih talenaabhi viraajitam || 17 ||
chandanena cha raktena tapaneeyanibhena cha |
supuNyagandhinaa yuktamaaditya taruNopamam || 18 ||
kooTaagaaraih varaakaaraih vividhaih samalamkrutam |
vimaanam pushpakam divyam aaruroha mahaa kapih || 19 ||
tatrasthah sa tadaa gandham paanabhakshyaannasambhavam |
divyam sammoorChitam jighranroopavantamivaanilam || 20 ||
sa gandhastam mahaasattvam bandhurbandhumivottamam |
ita eheetyuvaacheva tatra yatra sa raavaNah || 21 ||
tatastaam prasthitah shaalaam dadarsha mahateem shubhaam |
raavaNasya manahkaantaam kaantaam iva varastriyam || 22 ||
maNisopaanavikrutaam hemajaalaviraajitaam |
sphaaTikairaavrutatalaam dantaantaritaroopikaam || 23 ||
muktaabhishcha pravaalaishcha roopyachaameekarairapi |
vibhooshitaam maNistambhaih subahustambhabhooshitaam || 24 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 35
samrairrujubhiratyuchchaih samantaatsuvibhooshitaih |
stambhaih pakshairivaatyuchchairdivam samprasthitaam iva || 25 ||
mahatyaa kuthayaastreeNam pruthiveelakshaNaankayaa |
pruthiveemiva visteerNaam saraashTragruhamaalineem || 26 ||
naaditaam mattavihagaih divyagandhaadhivaasitaam |
paraardhyaastaraNopetaam raksho adhipanishevitaam || 27 ||
dhoomraamagarudhoopena vimalaam hamsapaanDuraam |
chitraam pushpopahaareNa kalmaasheemiva suprabhaam || 28 ||
manahsamhlaadajananeem varNasyaapi prasaadineem |
taam shokanaashineem divyaam shriyah sanjananeem iva || 29 ||
indriyaaNeendriyaarthaistu pancha panchabhiruttamaih |
tarpayaamaasa maateva tadaa raavaNapaalitaa || 30 ||
svargo ayam devaloko ayamindrasyeyam puree bhavet |
siddhirveyam paraa hi syaadityamanyata maarutih || 31 ||
pradhyaayata ivaapashyat pradeepaamstatra kaanchanaan |
dhoortaaniva mahaadhoortairdevanena paraajitaan || 32 ||
deepaanaam cha prakaashena tejasaa raavaNasya cha |
archirbhirbhooshaNaanaam cha pradeeptetyabhyamanyata || 33 ||
tato apashyatkuthaaseenam naanaavarNaambarasrajam |
sahasram varanaareeNaam naanaaveshavibhooshitam || 34 ||
parivrutte ardharaatre tu paananidraavasham gatam |
kreeDitvoparatam raatrau sushvaapa balavattadaa || 35 ||
tatprasuptam viruruche nihshabdaantarabhooshaNam |
nihshabda hamsabhramaram yathaa padmavanam mahat || 36 ||
taasaam samvrutadantaani meelitaakshaaNi maarutih |
apashyat padmagandheeni vadanaani suyoshitaam || 37 ||
prabuddhaaneeva padmaani taasaam bhootvaa kshapaakshaye |
punahsamvrutapatraaNi raatraaviva babhustadaa || 38 ||
imaani mukhapadmaani niyatam mattashaTpadaah |
ambujaaneeva phullaani praarthayanti punah punah || 39 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 36
iti chaamanyata shreemaanupapattyaa mahaakapih |
mene hi guNatastaani samaani salilodbhavaih || 40 ||
saa tasya shushubhe shaalaa taabhih streebhirviraajitaa |
shaaradeeva prasannaa dyaustaaraabhirabhishobhitaa || 41 ||
sa cha taabhih parivrutah shushubhe raakshasaadhipah |
yathaa hyuDupatih shreemaamstaaraabhirabhisamvrutah || 42 ||
yaashchyavamte ambaraattaaraah puNyasheshasamaavrutaah |
imaastaah sangataah krutsnaa iti mene haristadaa || 43 ||
taaraaNaamiva suvyaktam mahateenaam shubhaarchishaam ||
prabhaavarNaprasaadaashcha virejustatra yoshitaam || 44 ||
vyaavrutta gurupeenasrak prakeerNavarabhooshaNaah |
paanavyaayaamakaaleshu nidraapahrutachetasah || 45 ||
vyaavruttatilakaah kaashchitkaashchid udbhraantanoopuraah |
paarshve galitahaaraashcha kaashchitparamayoshitah || 46 ||
mukhaa haaravrutaashchaanyaah kaashchitprasrastavaasasah |
vyaaviddharashanaa daamaah kishorya iva vaahitaah || 47 ||
sukunDaladharaashchaanyaa vichChinnamruditasrajah |
gajendramruditaah phullaa lataa iva mahaavane || 48 ||
chandraamshukiraNaabhaashcha haaraah kaasaam chidutkaTaah |
hamsaa iva babhuh suptaah stanamadhyeshu yoshitaam || 49 ||
aparaasaam cha vaiDooryaah kaadambaa iva pakshiNah |
hemasootraaNi chaanyaasaam chakravaakaa ivaabhavam || 50 ||
hamsakaaraNDavaakeerNaah chakravaakopashobhitaah |
aapagaa iva taa rejurjaghanaih pulinairiva || 51 ||
kinkiNeejaala sankaashaastaa hemavipulaambujaah |
bhaavagraahaa yashasteeraah suptaa nadya ivaababhuh || 52 ||
mrudushvangeshu kaasaam chitkuchaagreshu cha samsthitaah |
babhoovurbhooshaNaaneeva shubhaa bhooshaNaraajayah || 53 ||
amshukaantaashcha kaasaam chinmukhamaarutakampitaah |
uparyupari vaktraaNaam vyaadhooyante punah punah || 54 ||
taah paataakaa ivoddhootaah patneenaam ruchiraprabhaah |
naanaavarNa suvarNaanaam vaktramooleshu rejire || 55 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 37
vavalgushchaatra kaasaam chitkunDalaani shubhaarchishaam |
mukhamaarutasamsargaanmandam mandam suyoshitaam || 56 ||
sharkaraasavagandhah sa prakrutyaa surabhih sukhah |
taasaam vadananihshvaasah sisheve raavaNam tadaa || 57 ||
raavaNaananashankaashcha kaashchidraavaNayoshitah |
mukhaani sma sapatneenaam upaajighranpunah punah || 58 ||
atyartham saktamanaso raavaNe taa varastriyah |
asvatantraah sapatneenaam priyamevaacharamstadaa || 59 ||
baahoonupanidhaayaanyaah paarihaarya vibhooshitaah |
amshukaani cha ramyaaNi pramadaastatra shishyire || 60 ||
anyaa vakshasi chaanyasyaastasyaah kaashchitpunarbhujam |
aparaa tvankamanyasyaah tasyaashchaapyaparaa bhujau || 61 ||
ooru paarshva kaTee prushTham anyonyasya samaashritaah |
parasparanivishTaangyo madasnehavashaanugaah || 62 ||
anyonyasyaanga samsparshaat preeyamaaNaah sumadhyamaah |
ekeekrutabhujaah sarvaah sushupustatra yoshitah || 63 ||
anyonyabhujasootreNa streemaalaagrathitaa hi saa |
maaleva grathitaa sootre shushubhe mattashaTpadaa || 64 ||
lataanaam maadhave maasi phullaanaam vaayusevanaat |
anyonyamaalaagrathitam samsakta kusumochchayam || 65 ||
vyati veshTita suskantham anyonya bhramaraakulam |
aaseedvanamivoddhootam streevanam raavaNasya tat || 66 ||
uchiteshvapi suvyaktam na taasaam yoshitaam tadaa |
vivekah shakya aadhaatum bhooshaNaangaambarasrajaam || 67 ||
raavaNe sukhasamvishTe taah striyo vividhaprabhaah |
jvalantah kaanchanaa deepaah prekshantaanimishaa iva || 68 ||
raajarshipitrudaityaanaam gandharvaaNaam cha yoshitah |
rakshasaam chaabhavankanyaastasya kaamavasham gataah || 69 ||
yuddhakaamena taah sarvaa raavaNena hrutaah striyah |
samadaa madanenaiva mohitaah kaashchidaagataah || 70 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 38
na tatra kaashchitpramadaa prasahya
veeryopapannena guNena labdhaa |
na chaanyakaamaapi na chaanyapoorvaa
vinaa varaarhaam janakaatmajaam taam || 71 ||
na chaakuleenaa na cha heenaroopaa
naadakshiNaa naanupachaara yuktaa |
bhaaryaa~bhavattasya na heenasattvaa
na chaapi kaantasya na kaamaneeyaa || 72 ||
babhoova buddhistu hareeshvarasya
yadeedrushee raaghavadharmapatnee |
imaa yathaa raakshasaraajabhaaryaah
sujaatamasyeti hi saadhubuddheh || 73 ||
punashcha so achintayadaartaroopo
dhruvam vishishTaa guNato hi seetaa |
athaayamasyaam krutavaanmahaatmaa
lankeshvarah kashTamanaaryakarma || 74 ||
|| iti navamah sargah ||
sargam 10
tatra divyopamam mukhyam sphaaTikam ratnabhooshitam |
avekshamaaNo hanoomaandadarsha shayanaasanam || 1 ||
daantakaashchana chitraangaih vaiDooryashcha varaasanaih |
mahaarhaastaraNopetairoopapannam mahaadhanaih || 2 ||
tasya chaikatame deshe so agryamaalyavibhooshitam |
dadarsha paanDuram Chatram taaraadhipatisannibham || 3 ||
jaataroopa parikshiptam chitrabhaanu samaprabham
ashokamaalaavivatam dadarsha paramaasanam || 4 ||
vaalavyajanahastaabhih veejyamaanam samantatah |
gandhaishcha vividhairjooshTam varadhoopena dhoopitam || 5 ||
paramaastaraNaasteerNamaavikaajinasamvrutam |
daamabhirvaramaalyaanaam samantaadupashobhitam || 6 ||
tasminjeemootasankaasham pradeeptottamakunDalam |
lohitaaksham mahaabaahum mahaarajatavaasasam || 7 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 39
lohitenaanuliptaangam chandanena sugandhinaa |
sandhyaaraktamivaakaashe toyadam sataDidguNam || 8 ||
vrutamaabharaNairdivyaih suroopam kaamaroopiNam |
savrukshavanagulmaaDhyam prasuptamiva mandaram || 9 ||
kreeDitvoparatam raatrau varaabharaNabhooshitam |
priyam raakshasakanyaanaam raakshasaanaam sukhaavaham || 10 ||
peetvaapyuparatam chaapi dadarsha sa mahaakapih |
bhaasvare shayane veeram prasuptam raakshasaadhipam || 11 ||
nihshvasantam yathaa naagam raavaNam vaanararshabhah |
aasaadya paramodvignah so apaasarpatsubheetavat || 12 ||
athaarohaNamaasaadya vedikaantaramaashritah |
suptam raakshasashaardoolam prekshate sma mahaakapih || 13 ||
shushubhe raakshasendrasya svapatah shayanottamam |
gandhahastini samvishTe yathaaprasravaNam mahat || 14 ||
kaanchanaangadanaddhau cha dadarsha sa mahaatmanah |
vikshiptau raakshasendrasya bhujaavindradhvajopamau || 15 ||
airaavata vishaaNaagrairaa peeDita krutavraNau |
vajrollikhitapeenaamsau vishNuchakra parikshitau || 16 ||
peenau samasujaataamsau samhatau balasamyutau |
sulakshaNa nakhaangushThau svanguleetalalakshitau || 17 ||
samhatau parighaakaarau vruttau karikaropamau |
vikshiptau shayane shubhre panchasheershaavivoragau || 18 ||
shashakshatajakalpena susheetena sugandhinaa |
chandanena paraardhyena svanuliptau svalankrutau || 19 ||
uttamastreevimruditau gandhottamanishevitau |
yaksha pannaga gandharva deva daanava raaviNau || 20 ||
dadarsha sa kapistasya baahu shayanasamsthitau |
mandarasyaantare suptau mahaarhee rooshitaaviva || 21 ||
taabhyaam sa paripoorNaabhyaam bhoojaabhyaam raakshasaadhipah |
shushubhe achalasankaashah shrungaabhyaamiva mandarah || 22 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 40
chootapoonnaaga surabhih bakulottama samyootah |
mrushTaannarasa samyooktah paanagandhapurahsarah || 21 ||
tasya raakshasasimhasya nishchakraama mukhaanmahaan |
shayaanasya vinihshvaasah poorayanniva tadgruham || 23 ||
muktaamaNi vichitreNa kaanchanena viraajatam |
mukuTenaapavruttena kunDalojjvalitaananam || 24 ||
raktachandanadigdhena tathaa haareNa shobhinaa |
peenaayatavishaalena vakshasaabhiviraajitam || 25 ||
paanDureNaapaviddhena kshaumeNa kshatajekshaNam |
mahaarheNa soosamveetam peetenottamavaasasaa || 26 ||
maasharaashiprateekaasham nihshvasantam bhujangavat |
gaange mahati toyaante prasootamiva kunjaram || 27 ||
chaturbhih kaanchanaih deepairdeepyamaanaih chaturdisham |
prakaasheekrutasarvaangam megham vidyoodgaNairiva || 29 ||
paadamoolagataashchaapi dadarsha sumahaatmanah |
patneeh sa priyabhaaryasya tasya rakshahpatergruhe || 30 ||
shashiprakaashavadanaa varakunDalabhooshitaah |
amlaanamaalyaabharaNaa dadarsha hariyoothapah || 31 ||
nruttavaaditrakushalaa raakshasendra bhujaankagaah |
varaabharaNadhaariNyo nishannaa dadrushe kapih || 32 ||
vajravaiDooryagarbhaaNi shravaNaanteshu yoshitaam |
dadarsha taapaneeyaani kunDalaanyangadaani cha || 33 ||
taasaam chandropamairvaktraih shoobhairlalitakunDalaih |
viraraaja vimaanam tannabhah taaraagaNairiva || 34 ||
madavyaayaamakhinnaastaa raakshasendrasya yoshitah |
teshu teshvavakaasheshu prasuptaastanumadhyamaah || 35 ||
angahaaraistathaivaanyaa komalarnruttashaalinee |
vinyastushubhasarvaangee prasuptaa varavarNinee || 36 ||
kaachidveeNaam parishvajya prasuptaa samprakaashate |
mahaanadeeprakeerNeva naLinee potamaashritaa || 37 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 41
anyaa kakshagatenaiva maDDukenaasitekshaNaa |
prasuptaa bhaaminee bhaati baalaputreva vatsalaa || 38 ||
paTaham chaarusarvaangee peeDya shete shubhastanee |
chirasya ramaNam labdhvaa parishvajyeva kaaminee || 39 ||
kaachidvamsham parishvajya suptaa kamalalochanaa |
rahah priyatamam gruhya sakaameva cha kaaminee || 40 ||
vipancheem parigruhyaanyaa niyataa nruttashaalinee |
nidraavashamanupraaptaa sahakaanteva bhaaminee || 41 ||
anyaa kanakasankaashaih mrudupeenairmanoramaih |
mrudangam paripeeDyaangaih prasuptaa mattalochanaa || 42 ||
bhujapaarshvaantarasthena kakshageNa krushodaree |
paNavena sahaanindyaa suptaa madakrutashramaa || 43 ||
DinDimam parigroohyaanyaa tathaivaasaktaDinDimaa |
prasuptaa taruNam vatsamupaguhyeva bhaaminee || 44 ||
kaa chidaaDambaram naaree bhujasambhogapeeDitam |
krutvaa kamalapatraakshee prasuptaa madamohitaa || 45 ||
kalasheemapaviddhyaanyaa prasuptaa bhaati bhaaminee |
vasante pushpashabalaa maaleva parimaarjitaa || 46 ||
paaNibhyaam cha kuchau kaa chitsuvarNa kalashopamau |
upaguhyaabalaa suptaa nidraabalaparaajitaa || 47 ||
anyaa kamalapatraakshee poorNendusadrushaananaa |
anyaamaalingya sushroNee prasuptaa madavihvalaa || 48 ||
aatodyaani vichitraaNi parishvajya varastriyah |
nipeeDya cha kuchaih suptaah kaaminyah kaamukaaniva || 49 ||
taasaamekaantavinyaste shayaanaam shayane shubhe |
dadarsha roopasampannaamaparaam sa kapih striyam || 50 ||
muktaamaNi samaayuktaih bhooshaNaih suvibhooshitaam |
vibhooshayanteemiva cha svashriyaa bhavanottamam || 51 ||
gaureem kanakavarNaabhaam ishTaamantahpureshvareem |
kapirmanDodareem tatra shayaanaam chaaruroopiNeem |
sa taam drushTvaa mahaabaahuh bhooshitaam maarootaatmajah || 52 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 42
tarkayaamaasa seeteti roopayauvanasampadaa |
harsheNa mahataa yukto nananda hariyoothapah || 53 ||
aasphoTayaamaasa chuchumba puchCham
nananda chikreeDa jagau jagaama |
stambhaanarohannipapaata bhoomau
nidarshayansvaam prakrutim kapeenaam || 54 ||
|| iti dashamah sargah ||
sargam 11
avadhooya cha taam buddhim babhoova avasthitah tadaa |
jagaama cha aparaam cintaam seetaam prati mahaa kapih || 1 ||
na raameNa viyuktaa saa svaptum arhati bhaaminee |
na bhoktum na api alankartum na paanam upasevitum || 2 ||
na anyam naram upasthaatum suraaNaam api cha eeshvaram |
na hi raama samah kashcid vidyate tridasheshvapi || 3 ||
anyaa iyam iti nishcitya paana bhoomau chachaara sah |
kreeDitena aparaah klaantaa geetena cha tathaa paraah || 4 ||
nruttena cha aparaah klaantaah paana viprahataah tathaa |
murajeshu mrudangesu peeThikaasu cha samsthitaah || 5 ||
tathaa aastaraNa mukhyeshu samvishTaah cha aparaah striyah |
anganaanaam sahasreNa bhooshitena vibhooshaNaih || 6 ||
roopa samllaapa sheelena yukta geeta artha bhaashiNaa |
desha kaala abhiyuktena yukta vaakya abhidhaayinaa || 7 ||
rataabhirata samsuptam dadarsha hari yoothapah |
taasaam madhye mahaa baahuh shushubhe raakshasa eeshvarah || 8 ||
goshThe mahati mukhyaanaam gavaam madhye yathaa vrushah |
sa raakshasa indrah shushubhe taabhih parivrutah svayam || 9 ||
kareNubhiryathaa araNyam parikeerNo mahaa dvipah |
sarva kaamairoopetaam cha paana bhoomim mahaatmanah || 10 ||
dadarsha kapi shaardoolah tasya rakshah patergruhe |
mrugaaNaam mahishaaNaam cha varaahaaNaam cha bhaagashah || 11 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 43
tatra nyastaani maamsaani paana bhoomau dadarsha sah |
raukmeshu cha vishaleshu bhaajaneshvardha bhakshitaan || 12 ||
dadarsha kapi shaardoolo mayooraan kukkuTaam tathaa |
varaaha vaardhraaNasakaan dadhi sauvarchala aayutaan || 13 ||
shalyaan mruga mayooraam cha hanoomaan anvavaikshata |
krukaraan vividhaan siddhaam chakoraan ardha bhakshitaan || 14 ||
mahisaan eka shalyaam cha chaagaam cha kruta nishThitaan |
lekhyam uccha avacham peyam bhojyaani vividhaani cha || 15 ||
tathaa amla lavaNa uttamsair vividhai raaga shaaDavaih |
haara noopura keyooraih apaviddhaih mahaa dhanaih || 16 ||
paana bhaajana vikshiptaih phalaih cha vividhaih api |
kruta pushpa upahaaraa bhooh adhikam pushyati shriyam || 17 ||
tatra tatra cha vinyastaih sushlishTaih shayana aasanaih |
paana bhoomih vinaa vahnih pradeeptaa iva upalakshyate || 18 ||
bahu prakaaraih vividhaih vara samskaara samskrutaih |
maamsaih kushala samyuktaih paana bhoomi gataih pruthak || 19 ||
divyaah prasannaa vividhaah suraah kruta suraa api |
sharkara aasava maadhveekaah pushpa aasava phala aasavaah || 20 ||
vaasa coorNaih cha vividhair mrushTaah taih taih pruthak pruthak |
samtataa shushubhe bhoomir maalyaih cha bahu samsthitaih || 21 ||
hiraNmayaih cha karakair bhaajanaih sphaaTikair api |
jaamboonadamayaishchaanyaah karakairabhivamvrutaa || 22 ||
raajateshu cha kumbheshu jaamboonadamayeshu cha |
paana shreshTham tadaa bhoori kapih tatra dadarsha ha || 23 ||
so apashyat shaata kumbhaani sheedhor maNimayaani cha |
raajataani cha poorNaani bhaajanaani mahaa kapih || 24 ||
kvacidaardha avashesaaNi kvacit peetaani sarvashah |
kvacinna eva prapeetaani paanaani sa dadarsha ha || 25 ||
kvacid bhakshyaam cha vividhaan kvacit paanaani bhaagashah |
kvacid anna avasheshaaNi pashyan vai vichachaara ha || 26 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 44
kvacit prabhinnaih karakaih kvacid aalolitairghaTaih |
kvacit samprukta maalyaani moolaani cha phalaani cha || 27 ||
shayanaani atra naareeNaam shoonyaani bahudhaa punah |
parasparam samaashlishya kaashcit suptaa varaanganaah || 28 ||
kaaciccha vastram anyasyaa apahrutya upaguhya cha |
upagamya abalaa suptaa nidraa bala paraajitaa || 29 ||
taasaam ucchvaasa vaatena vastram maalyam cha gaatrajam |
na atyartham spandate citram praapya mandam iva anilam || 30 ||
chandanasya cha sheetasya sheedhor madhu rasasya cha |
vividhasya cha maalyasya pushpasya vividhasya cha || 31 ||
bahudhaa maarutah tatra gandham vividham udvahan |
snaanaanaam chandanaanaam cha dhoopaanaam chaiva moorchitah || 32 ||
pravavau surabhir gandho vimaane pushpake tadaa |
shyaama avadaataah tatra anyaah kaashcit krushNaa varaanganaah ||33 ||
kaashcit kaanchana varNa angyah pramadaa raakshasa aalaye |
taasaam nidraa vashatvaac cha madanena cha moorChitam || 34 ||
padmineenaam prasuptaanaam roopam aaseed yathaiva hi |
evam sarvam ashesheNa raavaNa antah puram kapih || 35 ||
dadarsha sumahaa tejaa na dadarsha cha jaanakeem |
nireekshamaaNah tadaah taah striyah sa mahaa kapih || 36 ||
jagaama mahateem cintaam dharma saadhvasa shankitah |
para daara avarodhasya prasuptasya nireekshaNam || 37 ||
idam khalu mama atyartham dharma lopam karishyati |
na hi me para daaraaNaam drushTir visaya vartinee || 38 ||
ayam cha atra mayaa drushTah para daara parigrahah |
tasya praadur abhooccintaa punar anyaa manasvinah || 39 ||
nishcita ekaanta cittasya kaarya nishchaya darshinee |
kaamam drushTvaa mayaa sarvaa vishvastaa raavaNa striyah || 40 ||
na hi me manasah kincid vaikrutyam upapadyate |
mano hi hetuh sarveshaam indriyaaNaam pravartate || 41 ||
shubha ashubhaasva avasthaasu taccha me suvyavasthitam |
na anyatra hi mayaa shakyaa vaidehee parimaargitum || 42 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 45
striyo hi streeshu drushyante sadaa samparimaargaNe |
yasya sattvasya yaa yonih tasyaam tat parimaargyate || 43 ||
na shakyam pramadaa nashTaa mrugeesu parimaargitum |
tad idam maargitam taavat shuddhena manasaa mayaa || 44 ||
raavaNa antahpuram sarvam drushyate na cha jaanakee |
deva gandharva kanyaah cha naaga kanyaah cha veeryavaan || 45 ||
avekshamaaNo hanumaan na eva apashyata jaanakeem |
taam apashyan kapih tatra pashyam cha anyaa vara striyah || 46 ||
apakramya tadaa veerah pradhyaatum upachakrame |
sa bhooyastu param shreemaan maarutiryatnamaasthitah |
apaanabhoomimutsrujya tadvichetum prachakrame || 47 ||
|| iti ekaadashah sargah ||
sargam 12
sa tasya madhye bhavanasya vaanaro
lataa gruhaa citra gruhaan nishaa gruhaan |
jagaama seetaam prati darshana utsuko
na cha eva taam pashyati chaaru darshanaam || 1 ||
sa cintayaamaasa tato mahaa kapih
priyaam apashyan raghu nandanasya taam |
dhruvam nu seetaa mriyate yathaa na me
vicinvato darshanam eti maithilee || 2 ||
saa raakshasaanaam pravareNa baalaa
sva sheela samrakshaNa tatparaa satee |
anena noonam pratidushTa karmaNaa
hataa bhaved aarya pathe pare sthitaa || 3 ||
viroopa roopaa vikrutaa vivarchaso
mahaa aananaa deergha viroopa darshanaah |
sameekshya saa raakshasa raaja yoshito
bhayaad vinashTaa janaka eeshvara aatmajaa || 4 ||
seetaam adrshTvaa hi anavaapya paurusham
vihrutya kaalam saha vaanaraih ciram |
na me asti sugreeva sameepagaa gatih
suteekshNa daNDo balavaam cha vaanarah || 5 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 46
drushTam antah puram sarvam drushTvaa raavaNa yoshitah |
na seetaa drushyate saadhvee vruthaa jaato mama shramah || 6 ||
kim nu maam vaanaraah sarve gatam vakshyanti sangataah |
gatvaa tatra tvayaa veera kim krutam tad vadasva nah || 7 ||
adrushTvaa kim pravakshyaami taam aham janaka aatmajaam |
dhruvam praayam upeshyanti kaalasya vyativartane || 8 ||
kim vaa vakshyati vruddhah cha jaambavaan angadah cha sah |
gatam paaram samudrasya vaanaraah cha samaagataah || 9 ||
anirvedah shriyo moolam anirvedah param sukham |
anirvedo hi satatam sarva artheshu pravartakah || 10 ||
karoti saphalam jantoh karma yaccha karoti sah |
tasmaad anirveda krutam yatnam ceshTe aham uttamam || 11 ||
bhooyastaavadviceshyaami deshaan raavaNa paalitaan |
aapaana shaalaa vicitaah tathaa pushpa gruhaaNi cha || 12 ||
citra shaalaah cha vicitaa bhooyah kreeDaa gruhaaNi cha |
nishkuTa antara rathyaah cha vimaanaani cha sarvashah || 13 ||
iti sancintya bhooyo api vicetum upachakrame |
bhoomee gruhaam chaitya gruhaan gruha atigruhakaan api || 14 ||
utpatan nipatam cha api tishThan gacChan punah punah |
apaavruNvam cha dvaaraaNi kapaaTaani avaghaaTTayan || 15 ||
pravishan nishpatam chaapi prapatann utpatann api |
sarvam api avakaasham sa vichachaara mahaa kapih || 16 ||
chatur anguLa maatro api na avakaashah sa vidyate |
raavaNa antah pure tasmin yam kapir na jagaama sah || 17 ||
praakaara antara rathyaah cha vedikah chaitya samshrayaah |
deerghikaah pushkariNyah cha sarvam tena avalokitam || 18 ||
raakshasyo vividha aakaaraa viroopaa vikrutaah tathaa |
drushTaa hanoomataa tatra na tu saa janaka aatmajaa || 19 ||
roopeNa apratimaa loke varaa vidyaa dhara striyah |
drushTaa hanoomataa tatra na tu raaghava nandinee || 20 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 47
naaga kanyaa vara aarohaah poorNa chandra nibhaananaah |
drushTaa hanoomataa tatra na tu seetaa sumadhyamaa || 21 ||
pramathya raakshasa indreNa naaga kanyaa balaad hrutaah |
drushTaa hanoomataa tatra na saa janaka nandinee || 22 ||
so apashyam taam mahaa baahuh pashyam cha anyaa vara striyah |
vishasaada mahaa baahur hanoomaan maarutaatmajah || 23 ||
udyogam vaanara indraaNam plavanam saagarasya cha |
vyartham veekshya anila sutah cintaam punarupaagamat || 24 ||
avateerya vimaanaac cha hanoomaan maaruta aatmajah |
cintaam upajagaama atha shoka upahata cetanah || 25 ||
|| iti dvaadashah sargah ||
sargam 13
vimaanaat tu susamkramya praakaaram hari yoothapah |
hanoomaan vegavaan aaseed yathaa vidyud ghana antare || 1 ||
samparikramya hanumaan raavaNasya niveshanaan |
adrushTvaa jaanakeem seetaam abraveed vachanam kapih || 2 ||
bhooyishTham loDitaa lankaa raamasya charataa priyam |
na hi pashyaami vaideheem seetaam sarva anga shobhanaam || 3 ||
palvalaani taTaakaani saraamsi saritah tathaa |
nadyo anoopavana antaah cha durgaah cha dharaNee dharaah || 4 ||
loDitaa vasudhaa sarvaa na cha pashyaami jaanakeem |
iha sampaatinaa seetaa raavaNasya niveshane || 5 ||
aakhyaataa grudhra raajena na cha pashyaami taam aham |
kim nu seetaa atha vaidehee maithilee janaka aatmajaa || 6 ||
upatishTheta vivashaa raavaNam dushTa chaariNam |
kshipram utpatato manye seetaam aadaaya rakshasah || 7 ||
bibhyato raama baaNaanaam antaraa patitaa bhavet |
athavaa hriyamaaNaayaah pathi siddha nishevite || 8 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 48
manye patitam aaryaayaa hrudayam prekshya saagaram |
raavaNasya ooru vegena bhujaabhyaam peeDitena cha || 9 ||
tayaa manye vishaala akshyaa tyaktam jeevitam aaryayaa |
upari upari vaa noonam saagaram kramatah tadaa || 10 ||
viveshTamaanaa patitaa samudre janaka aatmajaa |
aaho kshudreNa cha anena rakshantee sheelam aatmanah || 11 ||
abandhur bhakshitaa seetaa raavaNena tapasvinee |
athavaa raakshasa indrasya patneebhir asita eekshaNaa || 12 ||
dushTaa dushTa bhaavaabhir bhakshitaa saa bhavishyati |
sampoorNa chandra pratimam padma patra nibha eekshaNam || 13 ||
raamasya dhyaayatee vaktram panchatvam krupaNaa gataa |
haa raama lakshmaNa iti eva haa ayodhyeti cha maithilee || 14 ||
vilapya bahu vaidehee nyasta dehaa bhavishyati |
athavaa nihitaa manye raavaNasya niveshane || 15 ||
noonam laalapyate mandam panjarasthaa iva shaarikaa |
janakasya kule jaataa raama patnee sumadhyamaa || 16 ||
katham utpala patra akshee raavaNasya vasham vrajet |
vinashTaa vaa pranashTaa vaa mrutaa vaa janaka aatmajaa || 17 ||
raamasya priya bhaaryasya na nivedayitum kshamam |
nivedyamaane doshah syaad doshah syaad anivedane || 18 ||
katham nu khalu kartavyam vishamam pratibhaati me |
asminn evam gate karye praapta kaalam kshamam cha kim || 19 ||
bhaved iti matim bhooyo hanumaan pravichaarayan |
yadi seetaam adrushTvaa aham vaanara indra pureem itah || 20 ||
gamishyaami tatah ko me purusha artho bhavishyati |
mama idam langhanam vyartham saagarasya bhavishyati || 21 ||
praveshah civa lankaayaa raakshasaanaam cha darshanam |
kim vaa vakshyati sugreevo harayo va samaagataah || 22 ||
kishkindhaam samanupraaptau tau vaa dasharatha aatmajau |
gatvaa tu yadi kaakutstham vakshyaami param apriyam || 23 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 49
na drushTaa iti mayaa seetaa tatah tyakshyanti jeevitam |
parusham daaruNam krooram teekshNam indriya taapanam || 24 ||
seetaa nimittam durvaakyam shrutvaa sa na bhavishyati |
tam tu krucChra gatam drushTvaa panchatva gata maanasam || 25 ||
bhrusha anurakto medhaavee na bhavishyati lakshmaNah |
vinashTau bhraatarau shrutvaa bharato api marishyati || 26 ||
bharatam cha mrutam drushTvaa shatrughno na bhavishyati |
putraan mrutaan sameekshya atha na bhavishyanti maatarah || 27 ||
kausalyaa cha sumitraa cha kaikeyee cha na samshayah |
krutagyah satya samdhah cha sugreevah plavaga adhipah || 28 ||
raamam tathaa gatam drushTvaa tatah tyakshyanti jeevitam |
durmanaa vyathitaa deenaa niraanandaa tapasvinee || 29 ||
peeDitaa bhartru shokena rumaa tyakshyati jeevitam |
vaalijena tu duhkhena peeDitaa shoka karshitaa || 30 ||
panchatva gamane raagyah taaraa api na bhavishyati |
maataa pitror vinaashena sugreeva vyasanena cha || 31 ||
kumaaro api angadah kasmaad dhaarayishyati jeevitam |
bhartrujena tu shokena abhibhootaa vana okasah || 32 ||
shiraamsi abhihanishyanti talair mushTibhir eva cha |
saantvena anupradaanena maanena cha yashasvinaa || 33 ||
laalitaah kapi raajena praaNaam tyakshyanti vaanaraah |
na vaneshu na shaileshu na nirodheshu vaa punah || 34 ||
kreeDaam anubhavishyanti sametya kapi kunjaraah |
saputra daaraah saamaatyaa bhartru vyasana peeDitaah || 35 ||
shaila agrebhyah patishyanti sametya vishameshu cha |
visham udbandhanam vaa api pravesham jvalanasya vaa || 36 ||
upavaasam atho shastram pracharishyanti vaanaraah |
ghoram aarodanam manye gate mayi bhavishyati || 37 ||
ikshvaaku kula naashah cha naashah chaiva vana okasaam |
so aham na eva gamishyaami kishkindhaam nagareem itah || 38 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 50
na hi shakshyaami aham drashTum sugreevam maithileem vinaa |
mayi agacchati cha ihasthe dharma aatmaanau mahaa rathau || 39 ||
aashayaa tau dharishyete vaanaraah cha manasvinah |
hasta aadaano mukha aadaano niyato vruksha moolikah || 40 ||
vaanaprastho bhavishyaami adrushTvaa janaka aatmajaam |
saagara anoopaje deshe bahu moola phala udake || 41 ||
citaam krutvaa pravekshyaami samiddham araNee sutam |
upavishTasya vaa samyag linginam saadhayishyatah || 42 ||
shareeram bhakshayishyanti vaayasaah shvaapadaani cha |
idam api rushibhir drushTam niryaaNam iti me matih || 43 ||
samyag aapah pravekshyaami na cet pashyaami jaanakeem |
sujaata moolaa subhagaa keerti maalaa yashasvinee || 44 ||
prabhagnaa cira raatree iyam mama seetaam apashyatah |
taapaso vaa bhavishyaami niyato vruksha moolikah || 45 ||
na itah pratigamishyaami taam adrushTvaa asita eekshaNaam |
yadi itah pratigacChaami seetaam anadhigamya taam || 46 ||
angadah sahitaih sarvair vaanarair na bhavishyati |
vinaashe bahavo doshaa jeevan praapnoti bhadrakam || 47 ||
tasmaat praaNaan dharishyaami dhruvo jeevati sangamah |
evam bahu vidham duhkham manasaa dhaarayan muhuh || 48 ||
na adhyagacChat tadaa paaram shokasya kapi kunjarah |
raavaNam vaa vadhishyaami dashagreevam mahaa balam || 49 ||
kaamam astu hrutaa seetaa pratyaaceerNam bhavishyati |
athavaa enam samutkshipya upari upari saagaram || 50 ||
raamaaya upaharishyaami pashum pashu pater iva |
iti cintaa samaapannah seetaam anadhigamya taam || 51 ||
dhyaana shokaa pareeta aatmaa cintayaam aasa vaanarah |
yaavat seetaam na pashyaami raama patneem yashasvineem || 52 ||
taavad etaam pureem lankaam vicinomi punah punah |
sampaati vachanaaccha api raamam yadi aanayaami aham || 53 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 51
apashyan raaghavo bhaaryaam nirdahet sarva vaanaraan |
iha eva niyata aahaaro vatsyaami niyata indriyah || 54 ||
na mat krute vinashyeyuh sarve te nara vaanaraah |
ashoka vanikaa cha api mahatee iyam mahaa drumaa || 55 ||
imaam abhigamishyaami na hi iyam vicitaa mayaa |
vasoon rudraam tathaa aadityaan ashvinau maruto api cha || 56 ||
namah krutvaa gamishyaami rakshasaam shoka vardhanah |
jitvaa tu raakshasaan deveem ikshvaaku kula nandineem |
sampradaasyaami raamaayaa yathaa siddhim tapasvine || 57 ||
sa muhoortam iva dhyaatvaa cintaa vigrathita indriyah |
udatishThan mahaa baahur hanoomaan maaruta aatmajah || 58 ||
namo astu raamaaya salakshmaNaaya
devyai cha tasyai janaka aatmajaayai |
namo astu rudra indra yama anilebhyo
namo astu chandra arka marud gaNebhyah || 59 ||
sa tebhyah tu namah krutvaa sugreevaaya cha maarutih |
dishah sarvaah samaalokya ashoka vanikaam prati || 60 ||
sa gatvaa manasaa poorvam ashoka vanikaam shubhaam |
uttaram cintayaam aasa vaanaro maaruta aatmajah || 61 ||
dhruvam tu raksho bahulaa bhavishyati vana aakulaa |
ashoka vanikaa cintyaa sarva samskaara samskrutaa || 62 ||
rakshiNah cha atra vihitaa noonam rakshanti paadapaan |
bhagavaan api sarva aatmaa na atikshobham pravaayati || 63 ||
samkshipto ayam mayaa aatmaa cha raama arthe raavaNasya cha |
siddhim me samvidhaasyanti devaah sarshi gaNaah tviha || 64 ||
brahmaa svayambhoor bhagavaan devaah chaiva dishantu me |
siddhim agnih cha vaayuh cha puru hootah cha vajradhrut || 65 ||
varuNah paasha hastah cha soma aadityai tathaivah |
ashvinau cha mahaatmaanau marutah sarva eva cha || 66 ||
siddhim sarvaaNi bhootaani bhootaanaam chaiva yah prabhuh |
daasyanti mama ye cha anye adrushTaah pathi gocharaah || 67 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 52
tad unnasam paaNDura dantam avraNam
shuci smitam padma palaasha lochanam |
drakshye tad aaryaa vadanam kadaanvaham
prasanna taaraa adhipa tulya darshanam || 68 ||
kshudreNa paapena nrushamsa karmaNaa
sudaaruNa alaamkruta vesha dhaariNaa |
bala abhibhootaa abalaa tapasvinee |
katham nu me drushTa pathe adya saa bhavet || 69 ||
|| iti trayodashah sargah ||
sargam 14
sa muhoortam iva dhyaatvaa manasaa cha adhigamya taam |
avapluto mahaa tejaah praakaaram tasya veshmanah || 1 ||
sa tu samhrushTa sarva angah praakaarastho mahaa kapih |
pushpita agraan vasanta aadau dadarsha vividhaan drumaan || 2 ||
saalaan ashokaan bhavyaam cha champakaam cha supushpitaan |
uddaalakaan naaga vrukshaam cootaan kapi mukhaan api || 3 ||
athaamravaNa sanchannaam lataa shata samaavrutaam |
jyaa mukta iva naaraachah pupluve vruksha vaaTikaam || 4 ||
sa pravishya vicitraam taam vihagair abhinaaditaam |
raajataih kaanchanaih chaiva paadapaih sarvato vrutaam || 5 ||
vihagair mruga sanghaih cha vicitraam citra kaananaam |
udita aaditya sankaashaam dadarsha hanumaan kapih || 6 ||
vrutaam naanaa vidhair vrukshaih pushpa upaga phala upagaih |
kokilair bhrunga raajaih cha mattair nitya nishevitaam || 7 ||
prahrushTa manuje kaale mruga pakshi samaakule |
matta barhiNa sanghushTaam naanaa dvija gaNa aayutaam || 8 ||
maargamaaNo vara aarohaam raaja putreem aninditaam |
sukha prasuptaan vihagaan bodhayaam aasa vaanarah || 9 ||
utpatadbhir dvija gaNaih pakshaih saalaah samaahataah |
aneka varNaa vividhaa mumucuh pushpa vrushTayah || 10 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 53
pushpa avakeerNah shushubhe hanumaan maaruta aatmajah |
ashoka vanikaa madhye yathaa pushpamayo girih || 11 ||
dishah sarva abhidaavantam vruksha shaNDa gatam kapim |
drshTvaa sarvaaNi bhootaani vasanta iti menire || 12 ||
vrukshebhyah patitaih pushpair avakeerNaa pruthag vidhaih |
raraaja vasudhaa tatra pramadaa iva vibhooshitaa || 13 ||
tarasvinaa te taravah tarasaa abhiprakampitaah |
kusumaani vicitraaNi sasrujuh kapinaa tadaa || 14 ||
nirdhoota patra shikharaah sheerNa pushpa phala drumaah |
nikshipta vastra aabharaNaa dhoortaa iva paraajitaah || 15 ||
hanoomataa vegavataa kampitaah te naga uttamaah |
pushpa parNa phalaani aashu mumucuh pushpa shaalinah || 16 ||
vihanga sanghair heenaah te skandha maatra aashrayaa drumaah |
babhoovur aagamaah sarve maarutena iva nirdhutaah || 17 ||
vidhoota keshee yuvatir yathaa mrudita varNikaa |
nishpeeta shubha danta oshThee nakhair dantaih cha vikshataa || 18 ||
tathaa laangoola hastaih cha charaNaabhyaam cha marditaa |
babhoova ashoka vanikaa prabhagna vara paadapaa || 19 ||
mahaa lataanaam daamaani vyadhamat tarasaa kapih |
yathaa praavrushi vindhyasya megha jaalaani maarutah || 20 ||
sa tatra maNi bhoomeeh cha raajateeh cha manoramaah |
tathaa kaanchana bhoomeeh cha vicharan dadrushe kapih || 21 ||
vaapeeh cha vividha aakaaraah poorNaah parama vaariNaa |
mahaarhair maNi sopaanair upapannaah tatah tatah || 22 ||
muktaa pravaaLa sikataa sphaTika antara kuTTimaah |
kaanchanaih tarubhih citraih teerajair upashobhitaah || 23 ||
phulla padma utpala vanaah chakra vaaka upakoojitaah |
natyooha ruta sanghushTaa hamsa saarasa naaditaah || 24 ||
deerghaabhir druma yuktaabhih saridbhih cha samantatah |
amruta upama toyaabhih shivaabhir upasamskrutaah || 25 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 54
lataa shatair avatataah santaanaka samaavrutaah |
naanaa gulma aavruta vanaah kara veera kruta antaraah || 26 ||
tato ambu dhara sankaasham pravruddha shikharam girim |
vicitra kooTam kooTaih cha sarvatah parivaaritam || 27 ||
shilaa gruhair avatatam naanaa vrukshaih samaavrutam |
dadarsha kapi shaardoolo ramyam jagati parvatam || 28 ||
dadarsha cha nagaat tasmaan nadeem nipatitaam kapih |
ankaad iva samutpatya priyasya patitaam priyaam || 29 ||
jale nipatita agraih cha paadapair upashobhitaam |
vaaryamaaNaam iva kruddhaam pramadaam priya bandhubhih || 30 ||
punaraavrutta toyaam cha dadarsha sa mahaa kapih |
prasannaam iva kaantasya kaantaam punar upasthitaam || 31 ||
tasya adooraat sa padminyo naanaa dvija gaNa aayutaah |
dadarsha kapi shaardoolo hanumaan maaruta aatmajah || 32 ||
krutrimaam deerghikaam cha api poorNaam sheetena vaariNaa |
maNi pravara sopaanaam muktaa sikata shobhitaam || 33 ||
vividhair mruga sanghaih cha vicitraam citra kaananaam |
praasaadaih sumahadbhih cha nirmitair vishva karmaNaa || 34 ||
kaananaih krutrimaih cha api sarvatah samalankrutaam |
ye kecit paadapaah tatra pushpa upaga phala upagaah || 35 ||
sacchatraah savitardeekaah sarve sauvarNa vedikaah |
lataa prataanaih bahubhih parNaih cha bahubhir vrutaam || 36 ||
kaanchaneem shimshupaam ekaam dadarsha sa mahaa kapih |
vrutaam hemamayoobhistu vedikaabhih samantatah || 37 ||
so apashyad bhoomi bhaagaam cha garta prasravaNaani cha |
suvarNa vrukshaan aparaan dadarsha shikhi sannibhaan || 38 ||
teshaam drumaaNaam prabhayaa meror iva mahaa kapih |
amanyata tadaa veerah kaanchano asmi iti vaanarah || 39 ||
taam kaanchanaih taru gaNair maarutena cha veejitaam |
kinkiNee shata nirghoshaam drushTvaa vismayam aagamat || 40 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 55
sa pushpita agraam ruciraam taruNa ankura pallavaam |
taam aaruhya mahaa vegah shimshapaam parNa samvrutaam || 41 ||
ito drakshyaami vaideheem raama darshana laalasaam |
itah cha itah cha duhkha aartaam sampatanteem yadrucChayaa || 42 ||
ashokavanikaa cheyam druDham ramyaa duraatmanah |
champakaih chandanaishchaapi vakulaishcha vibhooshitaa || 43 ||
iyam cha naLinee ramyaa dvija sangha nishevitaa |
imaam saa raama mahishee noonam eshyati jaanakee || 44 ||
saa raama raama mahishee raaghavasya priyaa sadaa |
vana sanchaara kushalaa noonam eshyati jaanakee || 45 ||
athavaa mruga shaava akshee vanasya asya vichakshaNaa |
vanam eshyati saa cha iha raama cintaa anukarshitaa || 46 ||
raama shoka abhisantaptaa saa devee vaama lochanaa |
vana vaasa rataa nityam eshyate vana chaariNee || 47 ||
vane charaaNaam satatam noonam spruhayate puraa |
raamasya dayitaa bhaaryaa janakasya sutaa satee || 48 ||
sandhyaa kaala manaah shyaamaa dhruvam eshyati jaanakee |
nadeem cha imaam shiva jalaam sandhyaa arthe vara varNinee || 49 ||
tasyaah cha api anuroopeyam ashoka vanikaa shubhaa |
shubhaa yaa paarthiva indrasya patnee raamasya sammitaa || 50 ||
yadi jivati saa devee taaraa adhipa nibha aananaa |
aagamishyati saa avashyam imaam shiva jalaam nadeem || 51||
evam tu matvaa hanumaan mahaatmaa
prateekshamaaNo manuja indra patneem |
avekshamaaNah cha dadarsha sarvam|
supushpite parNa ghane nileenah || 52 ||
|| iti chaturdashah sargah ||
sargam 15
sa veekshamaaNah tatrastho maargamaaNah cha maithileem |
avekshamaaNah cha maheem sarvaam taam anvavaikshata || 1 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 56
santaana kalataabhih cha paadapair upashobhitaam |
divya gandha rasa upetaam sarvatah samalankrutaam || 2 ||
taam sa nandana sankaashaam mruga pakshibhir aavrutaam |
harmya praasaada sambaadhaam kokila aakula nihsvanaam || 3 ||
kaanchana utpala padmaabhih vaapeebhih upashobhitaam |
bahva aasana kuthaa upetaam bahu bhoomi gruha aayutaam || 4 ||
sarva rutu kusumaih ramyaih phalavadbhih cha paadapaih |
pushpitaanaam ashokaanaam shriyaa soorya udaya prabhaam || 5 ||
pradeeptaam iva tatrastho maarutih samudaikshata |
nishpatra shaakhaam vihagaih kriyamaaNaam iva asakrut || 6 ||
vinishpatadbhih shatashah citraih pushpa avatamsakaih |
aamoola pushpa nicitair ashokaih shoka naashanaih || 7 ||
pushpa bhaara atibhaaraih cha sprushadbhir iva medineem |
karNikaaraih kusumitaih kimshukaih cha supushpitaih || 8 ||
sa deshah prabhayaa teshaam pradeepta iva sarvatah |
punnaagaah sapta parNaah cha champaka uddaalakaah tathaa || 9 ||
vivruddha moolaa bahavah shobhante sma supushpitaah |
shaata kumbha nibhaah kecit kecid agni shikha upamaah || 10 ||
neela anjana nibhaah kecit tatra ashokaah sahasrashah |
nandanam vividha udyaanam citram chaitraratham yathaa || 11 ||
ativruttam iva acintyam divyam ramyam shriyaa vrutam |
dviteeyam iva cha aakaasham pushpa jyotir gaNa aayutam || 12 ||
pushpa ratna shataih citram panchamam saagaram yathaa |
sarva rutu pushpair nicitam paadapair madhu gandhibhih || 13 ||
naanaa ninaadaih udyaanam ramyam mruga gaNair dvijaih |
aneka gandha pravaham puNya gandham manoramam || 14 ||
shaila indram iva gandha aaDhyam dviteeyam gandha maadanam |
ashoka vanikaayaam tu tasyaam vaanara pungavah || 15 ||
sa dadarsha avidoorastham chaitya praasaadam oorjitam |
madhye stambha sahasreNa sthitam kailaasa paaNDuram || 16 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 57
pravaala kruta sopaanam tapta kaanchana vedikam |
mushNantam iva chakshoomshi dyotamaanam iva shriyaa || 17 ||
vimalam praamshu bhaavatvaad ullikhantam iva ambaram |
tato malina samveetaam raakshaseebhih samaavrutaam || 18 ||
upavaasa krushaam deenaam nihshvasanteem punah punah |
dadarsha shukla paksha aadau chandra rekhaam iva amalaam || 19 ||
manda prakhyaayamaanena roopeNa rucira prabhaam |
pinaddhaam dhooma jaalena shikhaam iva vibhaavasoh || 20 ||
peetena ekena samveetaam klishTena uttama vaasasaa |
sapankaam analankaaraam vipadmaam iva padmineem || 21 ||
vreeDitaam duhkha santaptaam parimlaanaam tapasvineem |
graheNa angaarakeNa eva peeDitaam iva rohiNeem || 22 ||
ashru poorNa mukheem deenaam krushaam ananashena cha |
shoka dhyaana paraam deenaam nityam duhkha paraayaNaam || 23 ||
priyam janam apashyanteem pashyanteem raakshasee gaNam |
sva gaNena mrugeem heenaam shva gaNa abhivrutaam iva || 24 ||
neela naaga aabhayaa veNyaa jaghanam gatayaa ekayaa |
neelayaa neeradaapaaye vanaraajyaa maheemiva || 25 ||
sukha arhaam duhkha santaptaam vyasanaanaam akodivaam |
taam sameekshya vishaalaaksheem adhikam malinaam krushaam || 26 ||
tarkayaam aasa seetaa iti kaaraNaih upapaadibhih |
hriyamaaNaa tadaa tena rakshasaa kaama roopiNaa || 27 ||
yathaa roopaa hi drushTaa vai tathaa roopaa iyam anganaa |
poorNa chandra aananaam subhroom chaaru vrutta payo dharaam || 28 ||
kurvanteem prabhayaa deveem sarvaa vitimiraa dishah |
taam neela kesheem bimba oshTheem sumadhyaam supratishThitaam || 29 ||
seetaam padma palaasha aksheem manmathasya ratim yathaa |
ishTaam sarvasya jagatah poorNachandraprabhaamiva || 30 ||
bhoomou sutanumaaseenaam niyataa miva taapaseem |
nihshvaasa bahuLaam bheerum bhujaga indra vadhoom iva || 31 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 58
shoka jaalena mahataa vitatena na raajateem |
samsaktaam dhooma jaalena shikhaam iva vibhaavasoh || 32 ||
taam smruteem iva sandighdaam ruddhim nipatitaam iva |
vihataam iva cha shraddhaam aashaam pratihataam iva || 33 ||
sa upasargaam yathaa siddhim buddhim sakalushaam iva |
abhootena apavaadena keertim nipatitaam iva || 34 ||
raama uparodha vyathitaam raksho haraNa karshitaam |
abalaam mruga shaava aksheem veekshamaaNaam tatah tatah || 35 ||
baashpa ambu pratipoorNena krushNa vaktra akshi pakshmaNaa |
vadanena aprasannena nihshvasanteem punah punah || 36 ||
mala panka dharaam deenaam maNDana arhaam amaNDitaam |
prabhaam nakshatra raajasya kaala meghaih iva aavrutaam || 37 ||
tasya samdidihe buddhih muhuh seetaam nireekshya tu |
aamnaayaanaam ayogena vidyaam prashithilaam iva || 38 ||
duhkhena bubudhe seetaam hanumaan analankrutaam |
samskaareNa yathaa heenaam vaacham artha antaram gataam || 39 ||
taam sameekshya vishaala aksheem raaja putreem aninditaam |
tarkayaam aasa seetaa iti kaaraNaih upapaadayan || 40 ||
vaidehyaa yaani cha angeshu tadaa raamo anvakeertayat |
taani aabharaNa jaalaani gaatra shobheeni alakshayat || 41 ||
sukrutau karNa veshTau cha shva damshTrau cha susamsthitau |
maNi vidruma citraaNi hasteshvaabharaNaani cha || 42 ||
shyaamaani cira yuktatvaat tathaa samsthaanavanti cha |
taani eva etaani manye aham yaani raamo anvakeertayat || 43 ||
tatra yaani avaheenaani taani aham na upalakshaye |
yaani asyaa na avaheenaani taani imaani na samshayah || 44 ||
peetam kanaka paTTaabham srastam tad vasanam shubham |
uttareeyam naga aasaktam tadaa drushTam plavangamaih || 45 ||
bhooshaNaani cha mukhyaani drushTaani dharaNee tale |
anayaa eva apaviddhaani svanavanti mahaanti cha || 46 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 59
idam cira gruheetatvaad vasanam klishTavattaram |
tathaapi noonam tad varNam tathaa shreemad yathaa itarat || 47 ||
iyam kanaka varNa angee raamasya mahishee priyaa |
pranashTaa api satee yasya manaso na praNashyati || 48 ||
iyam saa yat krute raamah chaturbhih paritapyate |
kaaruNyena aanrushamsyena shokena madanena cha || 49 ||
stree pranashTaa iti kaaruNyaad aashritaa iti aanrushamsyatah |
patnee nashTaa iti shokena priyeti madanena cha || 50 ||
asyaa devyaa yathaa roopam anga pratyanga saushThavam |
raamasya cha yathaa roopam tasya iyam asita eekshaNaa || 51 ||
asyaa devyaa manah tasmim tasya cha asyaam pratishThitam |
tena iyam sa cha dharma aatmaa muhoortam api jeevati || 52 ||
dushkaram krutavaaraanmo heeno yadanayaa prabhuh |
dhaarayatyaatmano deham na shokenaavaseedati || 53 ||
dushkaram kurute raamo imaam matta kaashineem |
vinaa seetaam mahaa baahuh muhoortam api jeevati || 54 ||
evam seetaam tadaa drushTvaa hrushTah pavana sambhavah |
jagaama manasaa raamam prashashamsa cha tam prabhum || 55 ||
|| iti panchadashah sargah ||
sargam 16
prashasya tu prashastavyaam seetaam taam hari pungavah |
guNa abhiraamam raamam cha punah cintaa paro abhavat || 1 ||
sa muhoortam iva dhyaatvaa baashpa paryaakulekshaNah |
seetaam aashritya tejasvee hanumaan vilalaapa ha || 2 ||
maanyaa guru vineetasya lakshmaNasya guru priyaa |
yadi seetaa api duhkha aartaa kaalo hi duratikramah || 3 ||
raamasya vyavasaayagyaa lakshmaNasya cha dheematah |
na atyartham kshubhyate devee gangaa iva jalada aagame || 4 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 60
tulya sheela vayo vruttaam tulya abhijana lakshaNaam |
raaghavo arhati vaideheem tam cha iyam asita eekshaNaa || 5 ||
taam drushTvaa nava hema aabhaam loka kaantaam iva shriyam |
jagaama manasaa raamam vachanam cha idam abraveet || 6 ||
asyaa hetor vishaala akshyaa hato vaalee mahaa balah |
raavaNa pratimo veerye kabandhah cha nipaatitah || 7 ||
viraadhah cha hatah samkhye raakshaso bheema vikramah |
vane raameNa vikramya mahaa indreNa iva shambarah || 8 ||
chaturdasha sahasraaNi rakshasaam bheema karmaNaam |
nihataani jana sthaane sharaih agni shikha upamaih || 9 ||
karah cha nihatah samkhye trishiraah cha nipaatitah |
dooshaNah cha mahaa tejaa raameNa vidita aatmanaa || 10 ||
aishvaryam vaanaraaNaam cha durlabham vaali paalitam |
asyaa nimitte sugreevah praaptavaan loka satkrutam || 11 ||
saagarah cha mayaa kraantah shreemaan nada nadee patih |
asyaa hetor vishaala akshyaah puree cha iyam nireekshitaa || 12 ||
yadi raamah samudraantaam medineem parivartayet |
asyaah krute jagat cha api yuktam iti eva me matih || 13 ||
raajyam vaa trishu lokeshu seetaa vaa janaka aatmajaa |
trailokya raajyam sakalam seetaayaa na aapnuyaat kalaam || 14 ||
iyam saa dharma sheelasya janakasya mahaatmanah |
sutaa maithilaraajasya seetaa bhartrudruDha vrataa || 15 ||
utthitaa medineem bhittvaa kshetre hala mukha kshate |
padma reNu nibhaih keerNaa shubhaih kedaara paamsubhih || 16 ||
vikraantasya aarya sheelasya samyugeshu anivartinah |
snushaa dasharathasya eshaa jyeshThaa raagyo yashasvinee || 17 ||
dharmagyasya krutagyasya raamasya vidita aatmanah |
iyam saa dayitaa bhaaryaa raakshasee vasham aagataa || 18 ||
sarvaan bhogaan parityajya bhartru sneha balaat krutaa |
acintayitvaa duhkhaani pravishTaa nirjanam vanam || 19 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 61
samtushTaa phala moolena bhartru shushrooshaNaa paraa |
yaa paraam bhajate preetim vane api bhavane yathaa || 20 ||
saa iyam kanaka varNa angee nityam susmita bhaashiNee |
sahate yaatanaam etaam anarthaanaam abhaaginee || 21 ||
imaam tu sheela sampannaam drashTum icChati raaghavah |
raavaNena pramathitaam prapaam iva pipaasitah || 22 ||
asyaa noonam punarlaabhaad raaghavah preetim eshyati |
raajaa raajya paribhrashTah punah praapya iva medineem || 23 ||
kaama bhogaih parityaktaa heenaa bandhu janena cha |
dhaarayati aatmano deham tat samaagama kaankshiNee || 24 ||
na eshaa pashyati raakshasyo na imaan pushpa phala drumaan |
ekastha hrudayaa noonam raamam eva anupashyati || 25 ||
bhartaa naama param naaryaa bhooshaNam bhooshaNaad api |
eshaa hi rahitaa tena shobhana arhaa na shobhate || 26 ||
dushkaram kurute raamo heeno yad anayaa prabhuh |
dhaarayati aatmano deham na duhkhena avaseedati || 27 ||
imaam asita kesha antaam shata patra nibha eekshaNaam |
sukha arhaam duhkhitaam gyaatvaa mama api vyathitam manah || 28 ||
kshiti kshamaa pushkara sannibha akshee
yaa rakshitaa raaghava lakshmaNaabhyaam |
saa raakshaseebhir vikruta eekshaNaabhih |
samrakshyate samprati vruksha moole || 29 ||
hima hata naLinee iva nashTa shobhaa
vyasana paramparayaa nipeeDyamaanaa |
saha chara rahitaa iva chakra vaakee
janaka sutaa krupaNaam dashaam prapannaa || 30 ||
asyaa hi pushpa avanata agra shaakhaah
shokam druDham vai janayati ashokaah |
hima vyapaayena cha sheetarashmih
rabhyutthito na eka sahasra rashmih || 31 ||
iti evam artham kapir anvavekshya
seetaa iyam iti eva nivishTa buddhih |
samshritya tasmin nishasaada vrukshe
balee hareeNaam rushabhah tarasvee || 32 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 62
|| iti shoDashah sargah ||
sargam 17
tatah kumudashaNDaabho nirmalam nirmalodayah |
prajagaama nabhashchandro hamso neelamivodakam || 1 ||
saachivyamiva kurvan sa prabhayaa nirmalaprabhah |
chandramaa rashmabhih sheetaih sisheve pavanaatmajam || 2 ||
sa dadarsha tatah seetaam poorNachandranibhaananaam |
shokabhaarairiva nyastaam bhaarairnaavamivaambhasi || 3 ||
didrukshamaaNo vaideheem hanumaan maarutaatmajah |
sa dadarshaavidoorasthaa raakshaseerghoradarshanaah || 4 ||
ekaaksheemekakarNaam cha karNapraavaraNaam tathaa |
akarNaam shankukarNaam cha mastakochChvaasanaasikaam || 5 ||
atikaayottamaangeem cha tanudeerghashirodharaam |
dhvastakesheem tathaakesheem keshakambaladhaariNeem || 6 ||
lambakarNalalaaTaam cha lambodarapayodharaam |
lamboshTheem chubukoshTheem cha lambaasyaam lambajaanukaam || 7 ||
hrasvaam deerghaam cha kubjaam vikaTaam vaamanaam tathaa |
karaaLaam bhugnavaktraam cha pingaaksheem vikrutaananaam || 8 ||
vikrutaah pingaLaah kaaleeh krodhanaah kalahapriyaah |
kaalaayasa mahaashoola kooTamudgadhaariNeeh || 9 ||
varaaha mruga shaardoola mahishaaja shivaamukheeh |
gajoshTra hayapaadeeshcha nikhaatashirasoparaah || 10 ||
ekahastaikapaadaashcha kharakarNyashvakarNikaah |
gokarNeeh hastikarNeeshcha harikarNeestathaaparaah || 11 ||
atinaasaashcha tiryannaasaa anaasikaah |
gajasannibhanaasaashcha lalaaTocChvaasanaasikaah || 12 ||
hastipaadaa mahaapaadaa gopaadaah paadachooLikaah |
atimaatrashirogreevaa atimaatrakuchodareeh || 13 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 63
atimaatrasyanetraashcha deerghajihvaanakhaastathaa |
ajaamukheeh hastimukheeh gomukhaah sookareemukheeh || 14 ||
hayoshTrakharavaktraashcha raakshaseerghoradarshanaah |
shoolamudgarahastaashcha krodhanaah kalahapriyaah || 15 ||
karaaLaa dhoomrakesheeshcha raakshaseeh vikrutaananaah |
pibanteeh satatam paanam sadaa maam sasuraapriyaah || 16 ||
maamsashoNitadigdhaangeeh maamsashoNitabhojanaah |
taa dadarsha kapishreshTho romaharshaNadarshanaah || 17 ||
skandhavantam upaaseenaah parivaarya vanaspatim |
tasyaadhastaachcha taam deveem raajaputreem aninditaam || 18 ||
lakshayaamaasa lakshmeevaan hanumaan janakaatmajaam |
nishprabhaam shokasantaptaam malasankula moordhajaam || 19 ||
ksheeNapuNyaam chyutaam bhoomau taaraam nipatitaamiva |
chaaritravyapadeshaaDhyaam bhartrudarshanadurgataam || 20 ||
bhooshaNaih uttamorheenaam bhartruvaatsalyabhooshaNaam |
raakshasaadhipasamruddhaam bandhubhishcha vinaa krutaam || 21 ||
viyoothaam simhasamruddhaam baddhaam gajavadhoomiva |
chandrarekhaam payodaante shaaradaabhrairivaavrutaam || 22 ||
klishTa roopaamasamsparshaadayuktaamiva vallakeem |
sa taam bhartavashe yuktaamayuktaam raakshaseevashe || 23 ||
ashokavanikaamadhye shokasaagaramaaplutaam |
taabhih parivrutaam tatra sagrahaamiva rohiNeem || 24 ||
dadarsha hanumaan deveem lataamakusumaamiva |
saa malena cha digdhaangeevapushaa chaapyalankrutaa || 25 ||
mruNaalee pankadigdheva vibhaati cha na bhaati cha |
malinena tu vastreNa pariklishTena bhaamineem || 26 ||
samvrutaam mrugashaabaaksheem dadarsha hanumaan kapih |
taam deveem deenavadanaamadeenaam bhartrutejasaa || 27 ||
rakshitaam svena sheelena seetaamasitalochanaam |
taam drushTvaa hanumaan seetaam mrugashaavanibhekshaNaam || 28 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 64
mrugakanyaamiva trastaam veekshamaaNaam samantatah |
dahanteemiva nihshvaasaih vrukshaan pallavadhaariNah || 29 ||
sanghaatamiva shokaanaam duhkhasyormimivotthitaam |
taam kshamaam suvibhaktaangeem vinaabharaNashobhineem || 30 ||
praharshamatulam lebhe maarutih prekshya maithileem |
harshajaani cha so~shrooNi taam drushTvaa madirekshaNaam |
mumuche hanumaan tatra namashchakre cha raaghavam || 31 ||
namaskrutvaa sa raamaaya lakshmaNaaya cha veeryavaan |
seetaadarshanasamhrushTo hanumaan samvruto~bhavat || 32 ||
|| iti saptadashah sargah ||
sargam 18
tathaa viprekshamaaNasya vanam pushpitapaadapam |
vichinvatashcha vaideheem kim chichCheshaa nishaabhavat || 1 ||
shaDamgavedavidushaam kratupravarayaajinaam |
shushraava brahmaghoshaamshcha viraatre brahmarakshasaam || 2 ||
atha mangaLavaaditraih shabdaih shrotramanoharaih |
praabudhyata mahaabaahurdashagreevo mahaabalah || 3 ||
vibudhya tu yathaakaalam raakshasendrah prataavapaan |
srastamaalyaambaradharo vaideheem anvachintayat || 4 ||
bhrusham niyuktastasyaam cha madanena madotkaTah |
na sa tam raakshasah kaamam shashaakaatmani goohitum || 5 ||
sa sarvaabharaNairyukto bibhrachChriyamanuttamaam |
taam nagairvividhairjushTaam sarvapushpaphalopagaih || 6 ||
vrutaam pushkariNeebhishcha naanaapushpopashobhitaam |
sadaamadaishcha vihagairvichitraam paramaadbhutaam || 7 ||
eehaamrugaishcha vividhaishvrutaam drushTimanoharaih |
veetheeh samprekshamaaNashcha maNikaanchanatoraNaah || 8 ||
naanaamrugagaNaakeerNaam phalaih prapatitairvrutaam |
ashokavanikaameva praavishatsantatadrumaam || 9 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 65
anganaashatamaatram tu tam vrajantamanuvrajat |
mahendramiva paulastyam devagandharvayoshitah || 10 ||
deepikaah kaanchaneeh kaashchijjagruhustatra yoshitah |
baalavyajanahastaashcha taalavruntaani chaaparaah || 11 ||
kaanchanairapi bhrungaarairjahruh salilamagratah |
manDalaagraanaseemshchaiva gruhyaanyaah prushThato yayuh || 12 ||
kaachid ratnamayeem paatreem poorNaam paanasya bhaaminee |
dakshiNaa dakshiNenaiva tadaa jagraaha paaNinaa || 13 ||
raajahamsaprateekaasham Chatram poorNashashiprabham |
sauvarNadanDamaparaa gruheetvaa prushThato yayau || 14 ||
nidraamadapareetaakshyo raavaNasyottamastriyah |
anujagmuh patim veeram ghanam vidyullataa iva || 15 ||
vyaaviddhaharakeyooraah samaamruditavarNakaah |
samaagalitakeshaantaah sasvedavadanaastathaa || 16 ||
ghoorNantyo madashesheNa nidrayaa cha shubhaananaah |
svedaklishTaanga kusumaah sumaalyaa kulamoordhajaah || 17 ||
prayaantah naihrutapatim naaryoh madiralochanaah |
bahumaanaaccha kaamaachcha priyaa bhaaryaah tamanvayuh || 18 ||
sa cha kaamaparaadheenah patistaataam mahaabalah |
seetaasaktamadanaa mando madaanchitagatirvabhou || 19 ||
tatah kaamcheeninaadam cha noopuraaNaam cha nihsvanam |
shushraava paramastreeNaam sa kapirmaarutaatmajah || 20 ||
tam chaapratimakarmaaNam achintyabalapaurusham |
dvaaradeshamanupraaptam dadarsha hanumaankapih || 21 ||
deepikaabhiranekaabhih samantaadavabhaasitam |
gandhatailaavasiktaabhih dhriyamaaNaabhiragratah || 22 ||
kaamadarpamadairyuktam jihmataamraayatekshaNam |
samakshamiva kandarpamapaviddha sharaasanam || 23 ||
mathitaamrutaphenaabhamarajo vastramuttamam |
saleelamanukarshantam vimuktam saktamangade || 24 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 66
tam patraviTape leenah patrapushpaghanaavrutah |
sameepamupasankraantam nidhyaatumupachakrame || 25 ||
avekshamaaNashcha tato dadarsha kapikunjarah |
roopayauvanasampannaa raavaNasya varastriyah || 26 ||
taabhih parivruto raajaa suroopaabhirmahaayashaah |
tanmrugadvijasanghushTam pravishTah pramadaavanam || 27 ||
ksheebo vichitraabharaNah shankukarNo mahaabalah |
tena vishravasah putrah sa drushTo raakshasaadhipah || 28 ||
vrutah paramanaareebhih taaraabhiriva chandramaah |
tam dadarsha mahaatejaastejovantam mahaakapih || 29 ||
raavaNo~yam mahaabaahuriti sancintya vaanarah |
avapluto mahaatejaa hanoomaanmaarutaatmajah || 30 ||
sa tathaapyugratejaah sannirdhootastasya tejasaa |
patraguhyaantare sakto hanoomaansanvruto~bhavat || 31 ||
sa taamasitakeshaantaam sushroNeem sanhatastaneem |
didrukshurasitaapaangeem upaavartata raavaNah || 32 ||
|| iti ashTaadashah sargah ||
sargam 19
tasminneva tatah kaale raajaputree tvaninditaa |
roopayauvanasampannam bhooshaNottamabhooshitam || 1 ||
tato drushTvaiva vaidehee raavaNam raakshasaadhipam |
praavepata varaarohaa pravaate kadaLee yathaa || 2 ||
aacChaadyodaramoorubhyaam baahubhyaam cha payodharau |
upavishTaa vishaalaakshee rudantee varavarNinee || 3 ||
dashagreevastu vaideheem rakshitaam raakshaseegaNaih |
dadarsha deenaam duhkhaartam naavam sannaamivaarNave || 4 ||
asanvrutaayaam aaseenaam dharaNyaam samshitavrataam |
Chinnaam prapatitaam bhoomau shaakhaamiva vanaspateh | | 5 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 67
malamanDanadigdhaangeem manDanaarhaamamanDitaam |
mruNaalee pankadigdheva vibhaati na vibhaati cha || 6 ||
sameepam raajasimhasya raamasya viditaatmanah |
sankalpahaya sanyuktairyaanteemiva manorathaih || 7 ||
shushyanteem rudateemekaam dhyaanashokaparaayaNaam |
duhkhasyaantam apashyanteem raamaam raamamanuvrataam || 8 ||
veshTamaanaam tathaa~~vishTaam pannagendravadhoom iva |
dhoopyamaanaam graheNeva rohiNeem dhoomaketunaa || 9 ||
vruttasheele kule jaataamaachaaravati dhaarmike |
punah samskaaramaapannaam jaatamiva cha dushkule || 10 ||
sannaamiva mahaakeertim shraddhaamiva vimaanitaam |
pragyaamiva pariksheeNaamaashaam pratihataam iva || 11 ||
aayateemiva vidhvastaamaagyaam pratihataam iva |
deeptaamiva disham kaale poojaamapahrutaam iva || 12 ||
padmineemiva vidhvastaam hatashooraam chamoom iva |
prabhaamiva tapodhvastaam upaksheeNaam ivaapagaam || 13 ||
vedeemiva paraamrushTaam shaantaam agnishikhaam iva |
paurNamaaseemiva nishaam raahugrastendumaNDalaam || 14 ||
utkrushTa parNakamalaam vitraasita vihangamaam |
hastihastaparaamrushTaam aakulaam padmineem iva || 15 ||
patishokaaturaam shushkaam nadeem visraavitaam iva |
parayaa mrujayaa heenaam krushNapakshe nishaam iva || 16 ||
sukumaareem sujaataangeem ratnagarbhagruhochitaam |
tapyamaanaamivoshNena mruNaaleemachiroddhrutaam || 17 ||
gruheetaamaalitaam stambhe yoothapena vinaakrutaam |
nihshvasanteem suduhkhaartaam gajaraajavadhoom iva || 18 ||
ekayaa deerghayaa veNyaa shobhamaanaamayatnatah |
neelayaa neeradaapaaye vanaraajyaa maheem iva || 19 ||
upavaasena shokena dhyaanena cha bhayena cha |
pariksheeNaam krushaam deenaamalpaahaaraam tapodhanaam || 20 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 68
aayaachamaanaam duhkhaartaam praanjalim devataam iva |
bhaavena raghumukhyasya dashagreevaparaabhavam || 21 ||
sameekshamaaNaam rudateemaninditaam
supakshmataamraayata shuklalochanaam |
anuvrataam raamamateeva maithileem
pralobhayaamaasa vadhaaya raavaNah || 22 ||
|| iti ekonavimshah sargah ||
sargam 20
sa taam pativrutaam deenaam niraanandaam tapasvineem |
saakaaraih madhuraih vaakyairnyadarshayata raavaNah || 1 ||
maam drushTvaa naaganaasorugoohamaanaa stanodaram |
adarshanamivaatmaanam bhayaannetum tvamichChasi || 2 ||
kaamaye tvaam vishaalaakshi bahumanyasva maam priye |
sarvaanga guNasampanne sarvaloka manohare || 3 ||
neha ke chinmanushyaa vaa raakshasaah kaamaroopiNah |
vyapasarpatu te seete bhayam mattah samutthitam || 4 ||
svadharmo rakshasaam bheeru sarvathaisha na samshayah |
gamanam vaa parastreeNaam haraNam sampramathya vaa || 5 ||
evam chaitadakaamaam cha na tvaam sprakshyaami maithili |
kaamam kaamah shareere me yathaakaamam pravartataam || 6 ||
devi neha bhayam kaaryam mayi vishvasihi priye |
praNayasva cha tattvena maivam bhooh shokalaalasaa || 7 ||
ekaveNee dharaashayyaa dhyaanam malinamambaram |
asthaane~pyupavaasashcha naitaanyaupayikaani te || 8 ||
vichitraaNi cha maalyaani chandanaanyagarooNi cha |
vividhaani cha vaasaansi divyaanyaabharaNaani cha || 9 ||
mahaarhaaNi cha paanaani shayanaanyaasanaani cha |
geetam nruttyam cha vaadyam cha labha maam praapya maithili || 10 ||
streeratnamasi maivam bhooh kuru gaatreshu bhooshaNam |
maam praapya tu katham hi syaastvamanarhaa suvigrahe || 11 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 69
idam te chaarusanjaatam yauvanam vyativartate |
yadateetam punarnaiti srotah sheeghramapaam iva || 12 ||
tvaam krutvoparato manye roopakartaa sa vishvasruk |
na hi roopopamaa tvanyaa tavaasti shubhadarshane || 13 ||
tvaam samaasaadya vaidehi roopayauvanashaalineem |
kah pumaanativarteta saakshaadapi pitaamahah || 14 ||
yadyatpashyaami te gaatram sheetaamshusadrushaanane |
tasminstasmin pruthushroNi chakshurmama nibadhyate || 15 ||
bhava maithili bhaaryaa me mohamenam visarjaya |
bahveenaam uttamastreeNaam mamaagramahishee bhava || 16 ||
sarvaasaameva bhadram te mamaagramahishee bhava |
lokebhyo yaani ratnaani sampramathyaahrutaani me || 17 ||
taani te bheeru sarvaaNi raajyam chaitadaham cha te |
vijitya pruthiveem sarvaam naanaanagaramaalineem || 18 ||
janakaaya pradaasyaami tava hetorvilaasini |
neha pashyaami loke~nyam yo me pratibalo bhavet || 19 ||
pashya me sumahadveeryamapratidvandvamaahave |
asakrutsanyuge bhagnaa mayaa vimruditadhvajaah || 20 ||
ashaktaah pratyaneekeshu sthaatum mama suraasuraah |
ichCha maam kriyataam adya pratikarma tavottamam || 21 ||
saprabhaaNyavasajyantaam tavaange bhooshaNaani cha |
saadhu pashyaami te roopam sanyuktam pratikarmaNaa || 22 ||
pratikarmaabhisamyuktaa daakshiNyena varaanane |
bhunkshva bhogaanyathaakaamam piba bheeru ramasva cha || 23 ||
yatheshTam cha prayachCa tvam pruthiveem vaa dhanaani cha |
ramasva mayi visrabdhaa dhrushTamaagyaapayasva cha || 24 ||
matprabhaavaallalantyaashcha lalantaam baandhavaastava |
ruddhim mamaanupashya tvam shriyam bhadre yashashcha me || 25 ||
kim karishyasi raameNa subhage cheeravaasasaa |
nikshiptavijayo raamo gatashreervanagocharah || 26 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 70
vratee sthanDilashaayee cha shanke jeevati vaa na vaa |
na hi vaidehi raamastvaam drashTum vaapyupalapsyate || 27 ||
puro balaakairasitairmeghaih jyotsnaamivaavrutaam |
na chaapi mama hastaattvaam praaptumarhati raaghavah || 28 ||
hiraNyakashipuh keertimindrahastagataam iva |
chaarusmite chaarudati chaarunetre vilaasini || 29 ||
mano harasi me bheeru suparNah pannagam yathaa |
klishTakausheyavasanaam tanveemapyanalankrutaam || 30 ||
taam drushTvaa sveshu daareshu ratim nopalabhaamyaham |
antahpuranivaasinyah striyah sarvaguNaanvitaah || 31 ||
yaavantyo mama sarvaasaamaishvaryam kuru jaanaki |
mama hyasitakeshaante trailokyapravaraah striyah || 32 ||
taastvah paricharishyamti shriyamapsaraso yathaa |
yaani vaishravaNe subhru ratnaani cha dhanaani cha |
taani lokaamshcha sushroNi maam cha bhunkshva yathaasukham || 33 ||
na raamastapasaa devi na balena na vikramaih |
na dhanena mayaa tulyastejasaa yashasaapi vaa || 34 ||
piba vihara ramasva bhunkshva bhogaan
dhananichayam pradishaami medineem cha |
mayi lala lalane yathaasukham tvam
tvayi cha sametya lalantu baandhavaaste || 35 ||
kusumita tarujaala santataani
bhramarayutaani samudrateerajaani |
kanaka vimalahaara bhooshitaangee
vihara mayaa saha bheeru kaananaani || 36 ||
|| iti vimshah sargah ||
sargam 21
tasya tadvachanam shrutvaa seetaa raudrasya rakshasah |
aartaa deenasvaraa deenam pratyuvaacha shanairvachah || 1 ||
duhkhaartaa rudatee seetaa vepamaanaa tapasvinee |
chintayantee varaarohaa patimeva pativrataa || 2 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 71
truNamantaratah krutvaa pratyuvaacha shuchismitaa |
nivartaya mano mattah svajane kriyataam manah || 3 ||
na maam praarthayitum yuktastvam siddhimiva paapakrut |
akaaryam na mayaa kaaryamekapatnyaa vigarhitam || 4 ||
kulam sampraaptayaa puNyam kule mahati jaatayaa |
evamuktvaa tu vaidehee raavaNam tam yashasvinee || 5 ||
raakshasam prushThatah krutvaa bhooyo vachanamabraveet |
naahamaupayikee bhaaryaa parabhaaryaa satee tava || 6 ||
saadhu dharmamavekshasva saadhu saadhuvratam chara |
yathaa tava tathaanyeshaam rakshyaa daaraa nishaachara || 7 ||
aatmaanamupamaam krutvaa sveshu daareshu ramyataam |
atushTam sveshu daareshu chapalam chalitendriyam || 8 ||
nayanti nikrutipragyaam paradaaraah paraabhavam |
iha santo na vaa santi sato vaa naanuvartase || 9 ||
tathaa hi vipareetaa te buddhiraachaaravarjitaa |
vacho mithyaa praNeetaatmaa pathyamuktam vichakshaNaih || 10 ||
raakshasaanaamabhaavaaya tvam vaa na pratipadyase |
akrutaatmaanamaasaadya raajaanamanaye ratam || 11 ||
samruddhaani vinashyanti raashTraaNi nagaraaNi cha |
tatheyam tvaam samaasaadya lankaa ratnaugha sankulaa || 12 ||
aparaadhaattavaikasya nachiraadvinashishyati |
svakrutairhanyamaanasya raavaNaadeerghadarshinah || 13 ||
abhinandanti bhootaani vinaashe paapakarmaNah |
evam tvaam paapakarmaaNam vakshyanti nikrutaa janaah || 14 ||
dishTyaitadvyasanam praapto raudra ityeva harshitaah |
shakyaa lobhayitum naahamaishvaryeNa dhanena vaa || 15 ||
ananyaa raaghaveNaaham bhaaskareNa prabhaa yathaa |
upadhaaya bhujam tasya lokanaathasya satkrutam || 16 ||
katham naamopadhaasyaami bhujamanyasya kasya chit |
ahamaupayikee bhaaryaa tasyaiva vasudhaapateh || 17 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 72
vratasnaatasya dheerasya vidyeva viditaatmanah |
saadhu raavaNa raameNa maam samaanaya duhkhitaam || 18 ||
vane vaashitayaa saardham kareNveva gajaadhipam |
mitramaupayikam kartum raamah sthaanam pareepsataa || 19 ||
vadham chaanichChataa ghoram tvayaasau purusharshabhah |
viditah sa hi dharmaatmaa sharaNaagatavatsalah || 20 ||
tena maitree bhavatu te yadi jeevatumicChasi |
prasaadayasva tva chainna sharaNaagata vatsalam || 21 ||
maam chaasmai prayato bhootvaa niryaatayitumarhasi |
evam hi te bhavetsvasti sampradaaya raghoottame || 22 ||
anyathaa tvam hi kurvaaNo vadham praapyasi raavaNa |
varjayed vajramutsrushTam varjayedantakashchiram || 23 ||
tvadvidham tu na samkruddho lokanaathah sa raaghavah |
raamasya dhanushah shabdam shroshyasi tvam mahaasvanam || 24 ||
shatakratu visrushTasya nirghoshamashaneriva |
iha sheeghram suparvaaNo jvalitaasyaa ivoragaah || 25 ||
ipavo nipatishyanti raama lakshmaNa lakshaNaah |
rakshaamsi parinighnantah puryaamasyaam samantatah || 26 ||
asampaatam karishyanti patantah kankavaasasah |
raakshasendramahaasarpaansa raamagaruDo mahaan || 27 ||
uddharishyati vegena vainateya ivoragaan |
apaneshyati maam bhartaa tvattah sheeghramarindamah || 28 ||
asurebhya shroyam deeptaam vishNustribhiriva kramaih |
janasthaane hatasthaane nihate rakshasaam bale || 29 ||
ashaktena tvayaa rakshah krutametadasaadhu vai |
aashramam tu tayoh shoonyam pravishya narasimhayoh || 30 ||
gocharam gatayorbhraatrorapaneetaa tvayaa~dhama |
na hi gandhamupaaghraaya raama lakshmaNayostvayaa || 31 ||
shakyam sandarshane sthaatum shunaa shaardoolayoriva |
tasya te vigrahe taabhyaam yugagrahaNamasthiram || 32 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 73
vrutrasyevendrabaahubhyaam vaahorekasya nigrahah |
kshipram tava naatho me raamah saumitriNaa saha |
toyamalpamivaadityah praaNaanaadaasyate sharaih || 33 ||
girim kuberasya gato~tha vaalayam
sabhaam gato vaa varuNasya raagyah |
asamshayam daasharatherna mokshyase
mahaadrumah kaalahato~shaneriva || 34 ||
|| iti ekavimshah sarga ||
sargam 22
seetaayaa vachanam shrutvaa parusham raakshasaadhipah |
pratyuvaacha tatah seetaam vipriyam priyadarshanaam || 1 ||
yathaa yathaa saantvayitaa vashyah streeNaam tathaa tathaa |
yathaa yathaa priyam vaktaa paribhootastathaa tathaa || 2 ||
samniyachChati me krodham tvayi kaamah samutthitah |
dravato maargamaasaadya hayaaniva susaarathih || 3 ||
vaamah kaamo manushyaaNaam yasminkila nibadhyate |
jane tasminstvanukroshah snehashcha kila jaayate || 4 ||
etasmaatkaaraNaanna taam ghatayaami varaanane |
vadhaarhaamavamaanaarhaam mithyaapravrajite rataam || 5 ||
parushaaNeeha vaakyaani yaani yaani braveeshi maam |
teshu teshu vadho yuktastava maithili daaruNah || 6 ||
evamuktvaa tu vaideheem raavaNo raakshasaadhipah |
krodhasanrambhasamyuktah seetaamuttaramabraveet || 7 ||
dvau maasau rakshitavyau me yo~vadhiste mayaa krutah |
tatah shayanamaaroha mama tvam varavarNini || 8 ||
dvaabhyaamoordhvam tu maasaabhyaam bhartaaram maamanichChateem |
mama tvaam praataraashaarthamaarabhamte mahaanase || 9 ||
taam tarjyamaanaam samprekshya raakshasendreNa jaanakeem |
devagandharvakanyaastaa vishedurvipulekshaNaah || 10 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 74
oshThaprakaarairaparaa netravaktraistathaa~paraah |
seetaamaashvaasayaamaasustarjitaam tena rakshasaa || 11 ||
taabhiraashvaasitaa seetaa raavaNam raakshasaadhipam |
uvaachaatmahitam vaakyam vruttashaunDeeryagarvitam || 12 ||
noonam na te janah kashchidasinnihshreyase sthitah |
nivaarayati yo na tvaam karmaNo~smaadvigarhitaat || 13 ||
maam hi dharmaatmanah patneem shacheemiva shacheepateh |
tvadanyastrishu lokeshu praarthayenmanasaapi kah || 14 ||
raakshasaadhama raamasya bhaaryaamamitatejasah |
uktavaanasi yatpaapam kva gatastasya mokshyase || 15 ||
yathaa druptashcha maatangah shashashcha sahitau vane |
tathaa dviradavadraamastvam neecha shashavatsmrutah || 16 ||
sa tvamikshvaakunaatham vai kshipanniha na lajjase |
chakshusho vishayam tasya na taavadupagachChasi || 17 ||
ime te nayane kroore viroope krushNapingaLe |
kshitau na patite kasmaanmaamanaarya nireekshitah || 18 ||
tasya dharmaatmanah patneem snushaam dasharathasya cha |
katham vyaaharato maam te na jihvaa paapa sheeryate || 19 ||
asandeshaattu raamasya tapasashchaanupaalanaat |
na tvaam kurmi dashagreeva bhasma bhasmaarhatejasaa || 20 ||
naapahartumaham shakyaa tasya raamasya dheematah |
vidhistava vadhaarthaaya vihito naatra samshayah || 21 ||
shooreNa dhanadabhraataa balaih samuditena cha |
apohya raamam kasmaaddhi daarachaauryam tvayaa krutam || 22 ||
seetaayaa vachanam shrutvaa raavaNo raakshasaadhipah |
vivrutya nayane kroore jaanakeemanvavaikshata || 23 ||
neelajeemootasankaasho mahaabhujashirodharah |
simhasattvagatih shreemaandeeptajihvogralochanah || 24 ||
chalaagramakuTah praamshushchitramaalyaanulepanah |
raktamaalyaambaradharah taptaangada vibhooshaNah || 25 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 75
shroNeesootreNa mahataa mekakena susanvrutah |
amrutotpaadanaddhena bhujageneva mandarah || 26 ||
taabhyaam sa paripoorNaabhyaam bhujaabhyaam raakshaseshvarah |
shushubhe~chalasankaashah shrungaabhyaamiva mandarah || 27 ||
taruNaadityavarNaabhyaam kunDalaabhyaam vibhooshitah |
raktapallava pushpaabhyaam ashokaabhyaamivaachalah || 28 ||
sa kalpavrukshapratimo vasanta iva moortimaan |
shmashaanachaityapratimo bhooshito~pi bhayankarah || 29 ||
avekshamaaNo vaideheem kopasanraktalochanah |
uvaacha raavaNah seetaam bhujanga iva nihshvasan || 30 ||
anayenaabhi sampannam arthaheenam anuvrate |
naashayaamyahamadya tvaam sooryah sandhyaamivaujasaa || 31 ||
ityuktvaa maithileem raajaa raavaNah shatruraavaNah |
sandidesha tatah sarvaa raakshaseerghoradarshanaah || 32 ||
ekaaksheemekakarNaam cha karNapraavaraNaam tathaa |
gokarNeem hastikarNeem cha lambakarNeemakarNikaam || 33 ||
hastipaadyashvapaadyau cha gopaadeem paadachoolikaam |
ekaaksheemekapaadeem cha pruthupaadeemapaadikaam || 34 ||
<-b>atimaatra shirogreevaamatimaatra kuchodareem |
atimaatraasyanetraam cha deerghajihvaamajihvikaam || 35 |
anaasikaam simhamukheem gomukheem sookareemukheem |
yathaa madvashagaa seetaa kshipram bhavati jaanakee || 36 ||
tathaa kuruta raakshasyah sarvaah kshipram sametya cha |
pratilomaanulomaishcha saamadaanaadibhedanaih || 37 ||
aavarjayata vaideheem danDasyodyamanena cha |
iti pratisamaadishya raakshasendrah punah punah || 38 ||
kaamamanyupareetaatmaa jaanakeem paryatarjayat |
upagamya tatah kshipram raakshasee dhaanyamaalinee || 39 ||
parishvajya dashagreevamidam vachanamabraveet |
mayaa kreeDa mahaaraajaseetayaa kim tavaanayaa || 40 ||
vivarNayaa krupaNayaa maanushyaa raakshaseshvara |
noonamasyaa mahaaraaja na divyaanbhogasattamaan || 41 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 76
vidadhaatyamarashreshThastava baahubalaarjitaan |
akaamaam kaamayaanasya shareeramupatapyate || 42 ||
icChanteem kaamayaanasya preetirbhavati shobhanaa |
evamuktastu raakshasyaa samutkshiptastato balee || 43 ||
prahasanmeghasankaasho raakshasah sa nyavartata |
prasthitah sa dashagreevah kampayanniva medineem |
jvaladbhaaskaravarNaabham pravivesha niveshanam || 44 ||
devagandharvakanyaashcha naagakanyaashcha sarvatah |
parivaarya dashagreevam vivishustadgruhottamam || 45 ||
sa maithileem dharmaparaamavasthitaam
pravepamaanaam paribhartsya raavaNah |
vihaaya seetaam madanena mohitah
svameva veshma pravivesha bhaasvaram || 46 ||
|| iti dvaavimshah sargah ||
sargam 23
ityuktvaa maithileem raajaa raavaNah shatruraavaNah |
sandishya cha tatah sarvaa raakshaseernirjagaama ha || 1 ||
nishkraante raakshasendre tu punarantahpuram gate |
raakshasye bheemaroopaastaah seetaam samabhidudruvuh || 2 ||
tatah seetaamupaagamya raakshasyah krodhamoorChitaah |
param parushayaa vaachaa vaideheem idamabruvan || 3 ||
paulastyasya varishThasya raavaNasya mahaatmanah |
dashagreevasya bhaaryaatvam seete na bahu manyase || 4 ||
tatastvekajaTaa naama raakshasee vaakyamabraveet |
aamantrya krodhataamraakshee seetaam karatalodareem || 5 ||
prajaapateenaam shaNNaam tu chaturtho yah prajaapatih |
maanaso brahmaNah putrah pulastya iti vishrutah || 6 ||
pulastyasya tu tejasvee maharshirmaanasah sutah |
naamnaa sa vishravaa naama prajaapatisamaprabhah || 7 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 77
tasya putro vishaalaakshi raavaNah shatruraavaNah |
tasya tvam raakshasendrasya bhaaryaa bhavitumarhasi || 8 ||
mayoktam chaarusarvaangi vaakyam kim naanumanyase |
tato harijaTaa naama raakshasee vaakyamabraveet || 9 ||
vivrUtya nayane kopaanmaarjaarasadrUshekshaNaa |
yena devaastrayastrimshaddevaraajashcha nirjitaah || 10 ||
tasya tvam raakshasendrasya bhaaryaa bhavitumarhasi |
tatastu praghasaa naama raakshasee krodhamoorChitaa || 11 ||
bhartsayantee tadaa ghoramidam vachanamabraveet |
veeryotsiktasya shoorasya sangraameshvanivartinah || 12 ||
balino veeryayuktasyaa bhaaryaatvam kim na lapsyase |
priyaam bahumataam bhaaryaam tyaktvaa raajaa mahaabalah || 13 ||
sarvaasaam cha mahaabhaagaam tvaamupaishyati raavaNah |
samrUddham streesahasreNa naanaaratnopashobhitam || 14 ||
antahpuram samutsrUjya tvaamupaishyati raavaNah |
anyaa tu vikaTaa naama raakshasee vaakyamabraveet || 15 ||
asakrUddevataa yuddhe naagagandharvadaanavaah |
nirjitaah samare yena sa te paarshvamupaagatah || 16 ||
tasya sarvasamrUddhasyaa raavaNasya mahaatmanah |
kimartham raakshasendrasya bhaaryaatvam nechChase~dhame || 17 ||
tatastu durmukhee naama raakshasee vaakyamabraceet |
yasya sooryo na tapati bheeto yasya cha maarutah || 18 ||
na vaati smaayataapaange kim tvam tasya na tishThasi |
pushpavrUshTim cha taravo mumuchuryasya vai bhayaat || 19 ||
shailaashcha subhrooh paaneeyam jaladaashcha yadechChati |
tasya nairutaraajasya raajaraajasya bhaamini |
kim tvam na kurushe buddhim bhaaryaarthe raavaNasya hi || 20 ||
saadhu te tattvato devi kathitam saadhu bhaamini |
grUhaaNa susmite vaakyamanyathaa na bhavishyasi || 21 ||
|| iti trayovimshah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 78
sargam 24
tatah seetaamupaagamya raakshasyo vikrutaananaah |
parusham parushaa naarya Ucustaam vaakyamapriyam || 1 ||
kim tvamantahpure seete sarvabhootamanohare |
mahaarhashayanopete na vaasamanumanyase || 2 ||
maanushee maanushasyaiva bhaaryaatvam bahumanyase |
pratyaahara mano raamaanna tvam jaatu bhavishyasi || 3 ||
trailokyavasubhoktaaram raavaNam raakshaseshvaram |
bhartaaramupasamgamya viharasva yathaasukham || 4 ||
maanushee maanusham tam tu raamamichChasi shobhane |
raajyaadbhraashTamasiddhaartham viklabam tvamanindite || 5 ||
raakshaseenaam vachah shrutvaa seetaa padmanibhekshaNaa |
netraabhyaamashrupoorNaabhyaamidam vachanamabraveet || 6 ||
yadidam lokavidvishTamudaaharatha samgataah |
naitanmanasi vaakyam me kilbisham pratibhaati vah || 7 ||
na maanushee raakshasasya bhaaryaa bhavitumarhati |
kaamam khaadata maam sarvaa na karishyaami vo vachah || 8 ||
deeno vaa raajyaheeno vaa yo me bhartaa sa me guruh |
tam nityamanuraktaasmi yathaa sooryam suvarchalaa || 9 ||
yathaa shacee mahaabhaagaa shakram samupatishThati |
arundhatee vasishTham cha rohiNee shashinam yathaa || 10 ||
lopaamudraa yathaagastyam sukanyaacyavanam yathaa |
saavitree satyavantam cha kapilam shreematee yathaa || 11 ||
saudaasam madayanteeva keshinee sagaram yathaa |
naishadham damayanteeva bhaimee patimanuvrataa || 12 ||
tathaahamikshvaakuvaram raamam patimanuvrataa |
seetaayaa vachanam shrutvaa raakshasyah krodhamoorchitaah || 13 ||
bhartsayanti sma parushairvaakyai raavaNacoditaah |
avaleenah sa nirvaakyo hanumaan shimshupaadrume || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 79
seetaam samtarjayanteestaa raakshaseerashruNot kapih |
taamabhikramya samkruddaa vepamaanaam samantatah || 15 ||
bhrusham samlilihurdeeptaan pralambaan dashanachChhadaan |
Uchushcha paramakruddhaah pragruhyaashu parashvadhaan || 16 ||
neyamarhati bhartaaram raavaNam raakshasaadhipam |
sambhartsyamaanaa bheemaabhee raakshaseebhirvaraananaa || 17 ||
sa baashpamapamaarjantee shimshupaam taamupaagamat |
tatastaam shimshupaam seetaa raakshaseebhih samaavrutaa || 18 ||
abhigamya vishaalaakshee tasthau shokapariplutaa |
taam krushaam deenavadanaam malinaambaradhaariNeem || 19 ||
bhartsayaamchakrire seetaam raakshasyastaam samantatah |
tatastaam vinataa naama raakshasee bheemadarshanaa || 20 ||
abraveetkupitaakaaraa karaaLaa nirNatodaree |
seete paryaaptametaavadbhartuh sneho nidarshitah || 21 ||
sarvaatraatikrutam bhadre vyasanaayopakalpate |
paritushTaasmi bhadram te maanushaste kruto vidhih || 22 ||
mamaati tu vachah pathyam bruvantyaah kuru maithili |
raavaNam bhaja bhartaaram bhartaaram sarvarakshasaam || 23 ||
vikraantam roopavantam cha sureshamiva vaasavam |
dakshiNam tyaagasheelam cha sarvasya priyadarshanam || 24 ||
maanusham krupaNam raamam tyaktvaa raavaNamaashraya |
divyaangaraagaa vaidehi divyaabharaNabhooshitaa || 25 ||
adyaprabhrutih sarveshaam lokaanaameeshvaree bhava |
agneh svaahaa yathaa devee shacheevendrasya shobhane || 26 ||
kim te raameNa vaidehi krupaNena gataayushaa |
etaduktam cha me vaakyam yadi tvam na karishyasi || 27 ||
asminmuhoorte sarvaastvaam bhakshayishyaamahe vayam |
anyaa tu vikaTaa naama lambamaanapayodharaa || 28 ||
abraveetkupitaa seetaam mushTimudyamya garjatee |
bahoonyapriyaroopaaNi vachanaani sudurmate || 29 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 80
anukroshaanmarudutvaachcha soDhaani tava maithili |
na cha nah kurushe vaakyam hitam kaalapurahsaram || 30 ||
aaneetaasi samudrasya paaramanyairduraasadam |
raavaNaantahpuram ghoram pravishTaa chaasi maithili || 31 ||
raavaNasya gruhe ruddhaamasmaabhistu surakshitaam |
na tvaam shaktah paritraatumapi saakshaatpurandarah || 32 ||
kurushva hitavaadinyaa vachanam mama maithili |
alamashruprapaatena tyaja shokamanarthakam || 33 ||
bhaja preetim cha harsham cha tyajaitaam nityadainyataam |
seete raakshasaraajena saha kreeDa yathaasukham || 34 ||
jaanaasi hi yathaa bheeru streeNaam yauvanamadhruvam |
yaavanna te vyatikraamettaavatsukhamavaapnuhi || 35 ||
udyaanaani cha ramyaaNi parvatopavanaani cha |
saha raakshasaraajena chara tvam madirekshaNe || 36 ||
streesahasraaNi te sapta vashe sthaasyanti sundari |
raavaNam bhaja bhartaaram bhartaaram sarvarakshasaam || 37 ||
utpaaTya vaa te hrudayam bhakshayishyaami maithili |
yadi me vyaahrutam vaakyam na yathaavatkarishyasi || 38 ||
tatashchaNDodaree naama raakshasee krodhamUrChitaa |
bhraamayantee mahacCoolamidam vachanamabraveet || 39 ||
imaam hariNalolaaksheem traasotkampipayodharaam |
raavaNena hrutaam drushTvaa dauhrudo me mahaanabhoot || 40 ||
yakrutlpeeha mathotpeeDam hrudayam cha sabandhanam |
antraaNyapi tathaa sheersham khaadeyamiti me matih || 41 ||
tatastu praghasaa naama raakshasee vaakyamabraveet |
kanThamasyaa nrushamsaayaah peeDayaama kimaasyate || 42 ||
nivedyataam tato raagye maanushee saa mruteti ha |
naatra kashchana sandehah khaadateti sa vakshyati || 43 ||
tatastvajaamukhee naama raakshasee vaakyamabraveet |
vishasyemaam tatah sarvaah samaan kuruta peelukaan || 44 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 81
vibhajaama tatah sarvaa vivaado me na rochate |
peyamaaneeyataam kshipram maalyam cha vividham bahu || 45 ||
tatah shoorpaNakhaa naama raakshasee vaakyamabraveet |
ajaamukhyaa yaduktam hi tadeva mama rochate || 46 ||
suraa chaaneeyataam kshipram sarvashokavinaashinee |
maanusham maam samaasvaadya nrutyaamo~tha nikumbhilaam || 47 ||
evam sambhartsyamaanaa saa seetaa surasutopamaa |
raakshaseebhih sughoraabhirdhairyamutsrujya roditi || 48 ||
|| iti chaturvimshah sargah ||
sargam 25
tathaa taasaam vadanteenaam parushan daaruNam bahu |
raakshaseenaam saumyaanaam ruroda janakaatmajaa || 1 ||
evamuktaa tu vaidehee raakshaseebhirmanasvinee |
uvaacha paramatrastaa baashpagadgadayaa giraa || 2 ||
na maanushee raakshasasya bhaaryaa bhavitumarhati |
kaamam khaadata maam sarvaa na karishyaami vo vachah || 3 ||
saa raakshasee madhyagataa seetaa surasutopamaa |
na sharma lebhe duhkhaartaa raavaNena cha tarjitaa || 4 ||
vepate smaadhikam seetaa vishanteevaangamaatmanah |
vane yoothaparibhrashTaa mrugee kokairivaarditaa || 5 ||
saa tvashokasya vipulaam shaakhaamaalambya pushpitaam |
chintayaamaasa shokena bhartaaram bhagnamaanasaa || 6 ||
saa snaapayantee vipulau stanau netrajalasravaih |
chintayantee na shokasya tadaa~ntamadhigachChati || 7 ||
saa vepamaanaa patitaa pravaate kadaLee yathaa |
raakshaseenaam bhayatrastaa vivarNavadanaa~bhavat || 8 ||
tasyaa saa deerghavipulaa vepantyaah seetayaa tadaa |
dadrushe kampinee veNee vyaaleeva parisarpatee || 9 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 82
saa nihshvasantee duhkhaartaa shokopahatachetanaa |
aartaa vyasrujadashrooNi maithilee vilalaapa ha || 10 ||
haa raameti cha duhkhaartaa punarhaa lakshmaNeti cha |
haa shvashru mama kausalye haa sumitreti bhaamini || 11 ||
lokapravaadah satyo~yam panDitaih samudaahrutah |
akaale durlabho mrutyuh striyaa vaa purushasya vaa || 12 ||
yatraahamevam krooraabhee raakshaseebhirihaarditaa |
jeevaami heenaa raameNa muhoortamapi duhkhitaa || 13 ||
eshaa~lpapuNyaa krupaNaa vinashishyaamyanaathavat |
samudramadhye nau poorNaa vaayuvegairivaahataa || 14 ||
bhartaaram tamapashyantee raakshaseevashamaagataa |
seedaami khalu shokena koolam toyahatam yathaa || 15 ||
tam padmadaLapatraaksham simhavikraantagaaminam |
dhanyaah pashyanti me naatham krutagyam priyavaadinam || 16 ||
sarvathaa tena heenaayaa raameNa viditaatmanaa |
teekshNam vishamivaasvaadya durlabham mama jeevitam || 17 ||
keedrusham tu mayaa paapam puraa janmaantare krutam |
yenedam praapyate duhkham mayaa ghoram sudaaruNam || 18 ||
jeevitam tyaktumichChaami shokena mahataa vrutaa |
raakshaseebhishcha rakshantyaa raamo naasaadyate mayaa || 19 ||
dhigastu khalu maanushyam dhigastu paravashyataam |
na shakyam yatparityaktum aatmachChandena jeevitam || 20 ||
|| iti pamchavimsha sargah ||
sargam 26
prasaktaashrumukheetyevam bruvantee janakaatmajaa |
adhomukhamukhee baalaa vilaptumupachakrame || 1 ||
unmatteva pramatteva bhraantachitteva shochatee |
upaavruttaa kishoreeva viveshTantee maheetale || 2 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 83
raaghavasyaapramattasya rakshasaa kaamaroopiNaa |
raavaNena pramathyaahamaaneetaa kroshatee balaat || 3 ||
raakshasee vashamaapannaa bhartyamaanaa sudaaruNam |
chintayantee suduhkhaartaa naaham jeevitumutsahe || 4 ||
na hi me jeevitenaartho naivaarthairna cha bhooshaNaih |
vasantyaa raakshasee madhye vinaa raamam mahaaratham || 5 ||
ashmasaaramidam noonamatha~vaapyajaraamaram |
hrudayam mama yenedam na duhkhenaavasheeryate || 6 ||
dhinmaamanaaryaamasateem yaaham tena vinaa krutaa |
muhoortamapi rakshaami jeevitam paapajeevitaa || 7 ||
charaNenaapi savyena na sprusheyam nishaacharam |
raavaNam kim punaraham kaamayeyam vigarhitam || 8 ||
pratyaakhyaatam na jaanaati naatmaanam naatmanah kulam |
yo nrushansa svabhaavena maam praarthayitumichChati || 9 ||
Chinnaa bhinnaa vibhaktaa vaa deepte vaagnau pradeepitaa |
raavaNam nopatishTheyam kim pralaapena vashchiram || 10 ||
khyaatah praajjah krutajjashcha saanukroshashcha raaghavah |
sadvrutto niranukroshah shanke madbhaagyasankshayaat || 11 ||
raakshasaanaam janasthaane sahasraaNi chaturdasha |
yenaikena nirastaani sa maam kim naabhipadyate || 12 ||
niruddhaa raavaNenaaham alpaveeryeNa rakshasaa |
samarthah khalu me bhartaa raavaNam hantumaahave || 13 ||
viraadho danDakaaraNye yena raakshasapungavah |
raNe raameNa nihatah sa maam kim naabhipadyate || 14 ||
kaamam madhye samudrasya lankeyam dushpradharshaNaa |
na tu raaghavabaaNaanaam gatirodhee ha vidyate || 15 ||
kim nu tatkaaraNam yena raamo druDhaparaakramah |
rakshasaapahrutaam bhaaryaamishTaam naabhyavapadyate || 16 ||
ihasthaam maam na jaaneete shanke lakshmaNapoorvajah |
jaanannapi hi tejasvee dharshaNaam marshayishyati || 17 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 84
hruteti yo~dhigatvaa maam raaghavaaya nivedayet |
grudhraraajo~pi sa raNe raavaNena nipaatitah || 18 ||
krutam karma mahattena maam tadaabhyavapadyataa |
tishThataa raavaNadvandve vruddhenaapi jaTaayushaa || 19 ||
yadi maamiha jaaneeyaadvartamaanaam sa raaghavah |
adya baaNairabhikruddhah kuryaallokamaraakshasam || 20 ||
nirdaheccha pureem lankaam shoshayechcha mahodadhim |
raavaNasya cha neechasya keertim naama cha naashayet || 21 ||
tato nihatanathaanaam raakshaseenaam gruhe gruhe |
yathaahamevam rudatee tathaa bhooyo na samshayah || 22 ||
anvishya rakshasaam lankaam kuryaadraamah salakshmaNah |
na hi taabhyaam ripurdrushTo muhootamapi jeevati || 23 ||
chitaa dhoomaakulapathaa grudhramanDalasankulaa |
achireNa tu lankeyam shmashaanasadrushee bhavet || 24 ||
achireNaiva kaalena praapsyaamyeva manoratham |
dushprasthaano~yamaakhyaati sarveshaam vo viparyayam || 25 ||
yaadrushaani tu drushyante lankaayaamashubhaani vai |
achireNaiva kaalena bhavishyati hataprabhaa || 26 ||
noonam lankaa hate paape raavaNe raakshasaadhame |
shosham yaasyati durdharshaa pramadaa vidhavaa yathaa || 27 ||
puNyotsavasamruddhaa cha nashTabhartree saraakshasaa |
bhavishyati puree lankaa nashTabhartree yathaa~nganaa || 28 ||
noonam raakshasakanyaanaam rudanteenaam gruhe gruhe |
shroshyaami na chiraadeva duhkhaartaanaam iha dhvanim || 29 ||
saandhakaaraa hatadyotaa hataraakshasapungavaa |
bhavishyati puree lankaa nirdagdhaa raamasaayakaih || 30 ||
yadi naama sa shooro maam raamo raktaantalochanah |
jaaneeyaadvartamaanaam hi raavaNasya niveshane || 31 ||
anena tu nrushansena raavaNenaadhamena me |
samayo yastu nirdishTastasya kaalo~yamaagatah || 32 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 85
akaaryam ye na jaananti nairutaah paapakaariNah |
adharmaattu mahotpaato bhavishyati hi saampratam || 33 ||
naite dharmam vijaananti raakshasaah pishitaashanaah |
dhruvam maam praataraashaarthe raakshasah kalpayishyati || 34 ||
saaham katham karishyaami tam vinaa priyadarshanam |
raamam raktaanta nayanam apashyantee suduhkhitaa || 35 ||
yadi kashchitpradaataa me vishasyaadya bhavediha |
kshipram vaivasvatam devam pashyeyam patinaa vinaa || 36 ||
naajaanaajjeevateem raamah sa maam lakshmaNapoorvajah |
jaanantau tau na kuryaataam norvyaam hi mama maargaNam || 37 ||
noonam mamaiva shokena sa veero lakshmaNaagrajah |
devalokamito yaatastyaktvaa deham maheetale || 38 ||
dhanyaa devaah sagandharvaah siddhaashcha paramarshayah |
mama pashyanti ye naatham raamam raajeevalochanam || 39 ||
athavaa na hi tasyaarthe dharmakaamasya dheematah |
mayaa raamasya raajarsherbhaaryayaa paramaatmanah || 40 ||
drushyamaane bhavetpreetah sauhrudam naastyapashyatah |
naashayanti krutaghraastu na raamo naashayishyati || 41 ||
kim vaa mayyaguNaah kechitkim vaa bhaagyakshayo mama |
yaaham seetaa varaarheNa heenaa raameNa bhaaminee || 42 ||
shreyo me jeevitaanmartum viheenaa yaa mahaatmanaa |
raamaadaklishTa chaaritraachChooraachChatru nibarhaNaat || 43 ||
athavaa nyastashastrau tau vane moolaphalaashinau |
bhraatarau hi narashreshThau samvruttou vanagocharau || 44 ||
athavaa raakshasendreNa raavaNena duraatmanaa |
Chadmanaa ghaatitau shoorau bhraatarau raamalakshmaNau || 45 ||
saa~hamevam gate kaale martumichChaami sarvathaa |
na cha me vihito mrutyurasminduhkhe~pi vartati || 46 ||
dhanyaah khalu mahaatmaano munayah tyakta kilbishaah |
jitaatmaano mahaabhaagaa yeshaam na stah priyaapriye || 47 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 86
priyaanna sambhavedduhkhamapriyaadadhikam bhayam |
taabhyaam hi ye viyujyante namasteshaam mahaatmanaam || 48 ||
saa~ham tyaktaa priyaarheNa raameNa viditaatmanaa |
praaNaanstyakshyaami paapasya raavaNasya gataa vasham || 49 ||
|| iti shaDvimshah sargah ||
sargam 27
ityuktaah seetayaa ghoran raakshasyah krodhamoorChitaah |
kaashchijjagmustadaakhyaatum raavaNasya tarasvinah || 1 ||
tatah seetaamupaagamya raakshasyo ghoradarshanaah |
punah parushamekaartham anarthaartham athaabruvan || 2 ||
adyedaaneem tavaanaarye seete paapavinashyate |
raakshasyo bhakshayishyanti maamsametadyathaasukham || 3 ||
seetaam taabhiranaaryaabhirdrushTvaa santarjitaam tadaa |
raakshasee trijaTaavruddhaa shayaanaa vaakyamabraveet || 4 ||
aatmaanam khaadataanaaryaa na seetaam bhakshayishyatha |
janakasya sutaamishTaam snushaam dasharathasya cha || 5 ||
svapno hyadya mayaa drushTo daaruNo romaharshaNah |
raakshasaanaamabhaavaaya bharturasyaa bhavaaya cha || 6 ||
evamuktaastrijaTayaa raakshasyah krodhamoorChitaah |
sarvaa evaabruvanbheetaastrijaTaam taamidam vachah || 7 ||
kathayasva tvayaa drushTah svapne~yan keedrusho nishi |
taasaam tu vachanam shrutvaa raakshaseenaam mukhodgatam || 8 ||
uvaacha vachanam kaale trijaTaasvapnasamshritam |
gajadantamayeem divyaam shibikaamantarikshagaam || 9 ||
yuktaam hamsasahasreNa svayamaasthaaya raaghavah |
shuklamaalyaambaradharo lakshmaNena sahaagatah || 10 ||
svapne chaadya mayaa drushTaa seetaa shuklaambaraavrutaa |
saagareNa parikshiptam shvetaparvatamaasthitaa || 11 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 87
raameNa sangataa seetaa bhaaskareNa prabhaa yathaa |
raaghavashcha mayaa drushTashchaturdantam mahaagajam || 12 ||
aarooDhah shailasankaasham chachaara sahalakshmaNah |
tatastau narashaardoolau deepyamaanau svatejasaa || 13 ||
shuklamaalyaambaradharau jaanakeem paryupasthitau |
tatastasya nagasyaagre aakaashasthasya damtinah || 14 ||
bhartraa parigruheetasya jaanakee skandhamaashritaa |
bharturankaatsamutpatya tatah kamalalochanaa || 15 ||
chandrasooryau mayaa drushTaa paaNibhyaam parimaarjatee |
tatastaabhyaam kumaaraabhyaamaasthitah sa gajottamah || 16 ||
seetayaa cha vishaalaakshyaa lankaayaa upari sthitah |
paanDurarshabhayuktena rathenaashTayujaa svayam || 17 ||
ihopayaatah kaakutsthah seetayaa saha bhaaryayaa |
lakshmaNena saha bhraatraa seetyayaa saha veeryavaan || 18 ||
aaruhya pushpakam divyam vimaanam sooryasannibham |
uttaraam dishamaalokya jagaama purushottamah || 19 ||
evam svapne mayaa drushTo raamo vishNuparaakramah |
lakshmaNena saha bhraatraa seetayaa saha raaghavah || 20 ||
na hi raamo mahaatejaah shakyo jetum suraasuraih |
raakshasairvaa~pi chaanyairvaa svargah paapanairiva || 21 ||
raavaNashcha mayaa drushTah kshitou tailasamudritah |
raktavaasaah pivanmattah karaveerakrutasrajah || 22 ||
vimaanaatpushpakaadya raavaNah patito bhuvi |
krushyamaanah striyaa drushTo muNDAh krushNaambarah punah || 23 ||
rathena kharayuktena raktamaalyaanulepanah |
pibamstailam hasannrutyan bhraantachittaakulendriya || 24 ||
gardabhena yayou sheeghram dakshiNaam dishamaasthitah |
punareva mayaa drushTo raavaNo raakshaseshvara || 25 ||
patito~vaakChiraa bhoomou gardabhaadbhayamohitah |
sahasotthaaya sambhraanto bhayaarto madavihvalah || 26 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 88
unmatta iva digvaasaa durvaakyaam pralanmuhuh |
durgandha duhsaham ghoram timiram narakopamam || 27 ||
malapanka pravishyaasu mannastatra sa raavaNah |
kaNThe baddhvaa dashagreevam pramadaa raktavaasinee || 28 ||
kaaLee kardamaliptaangee disham yaamyaam prakarshati |
evam tatra mayaa drushTah kumbhakarNo nishaacharah || 29 ||
raavaNasya sutaah sarve muNdaastailasamukshitaah |
varaaheNa dashagreevah shimshumaareNa chendrajit || 30 ||
ushTreNa kumbhakarNashcha prayaato dakshiNaam disham |
ekastatra mayaa drushTah shvetacChatro vibheeshaNah || 31 ||
shuklamaalyaambaradharah shuklagandhaanulepanah |
shankha dundubhi nirghoshaih nruttageetaih alankrutah || 32 ||
aaruhya shailasankaasham meghastanitanihsvayam |
chaturdanta gajam divyamaaste tatra vibheeshaNah || 33 ||
chaturbhih sachivaih saardham vaihaaya samupasthitah |
samaajashra mayaa drushTo geetavaaditranihsvanah || 34 ||
pibataam raktamaalyaanaam rakshasaam rakktavaasasaam |
lankaa cheyam puree ramyaa savaajirathakunjaraa || 35 ||
saagare patitaa drushTaa bhagnagopuratoraNaa |
peetvaa tailam pranruttaashcha prahasantyo mahaasvanaah || 37 ||
lankaayaam bhasmarookshaayaam pravishTaa raakshasatriyah |
kumbhakarNaadayashcheme sarve raakshasapungavaah || 38 ||
raktam nivasanam gruhya pravishTaa gomayahrade |
apagachChata nashyadhvam seetaamaapah sa raaghavah || 39 ||
ghaatayetparamaamarshee sarvaih saardham hi raakshasaih |
priyaam bahumataam bhaaryaam vanavaasamanuvrataam || 40 ||
bhartsitaam tarjitaam vaa~pi naanumamsyati raaghavah |
tadalam krooravaakyairvah saantvamevaabhidheeyataam || 41 ||
abhiyaachaama vaideheem etaddhi mama rochate |
yasyaamevam vidhah svapno duhkhitaayaam pradrushyate || 42 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 89
saa duhkhairvividhairmuktaa priyam praapnotyanuttamam |
bhartsitaamapi yaachadhvam raakshasyah kim vivakshayaa || 43 ||
raaghavaaddhi bhayam ghoram raakshasaanaam upasthitam |
praNipaata prasannaa hi maithilee janakaatmajaa || 44 ||
alameshaa paritraatum raakshasyo mahato bhayaat |
api chaasyaa vishaalaakshyaa na kinchidupalakshaye || 45 ||
viroopamapi chaangeshu susookshmamapi lakshmaNam |
Chaayaa vaiguNya maatram tu shanke duhkhamupasthitam || 46 ||
aduhkhaarhaamimaam deveem vaihaayasamupasthitaam |
arthasiddhim tu vaidehyaah pashyaamyahamupasthitaam || 47 ||
raakshasendravinaasham cha vijayam raaghavasya cha |
nimittabhootametattu shrotumasyaa mahatpriyam || 48 ||
drushyate cha sphurachchakshuh padmapatramivaayatam |
eeshachcha hrushito vaasyaa dakshiNaayaa hyadakshiNah |
akasmaadeva vaidehyaa baahurekah prakampate || 49 ||
kareNuhastapratimah savyashchoruranuttamah |
vepamaanah soochayati raaghavam puratah sthitam || 50 ||
pakshee cha shaakhaa nilayam pravishTah
punah punashchottamasaantvavaadee |
susvaagataam vaachamudeerayaanah
punah punashchodayateeva hrushTah || 51 ||
|| iti saptavimshah sargah ||
sargam 28
saa raakshasendrasya vacho nishamya
tadraavaNasyaa priyamapriyaartaa |
seetaa vitatraasa yathaa vanaante
simhaabhipannaa gajaraajakanyaa || 1 ||
saa raakshasee madhyagataa cha bheeruh
vaagbhirbhrusham raavaNatarjitaa cha |
kaantaaramadhye vijane visrushTaa
baaleva kanyaa vilalaapa seetaa | 2 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 90
satyam batedam pravadanti loke
naakaalamrutyurbhavateeti santah |
yatraahamevam paribhartsyamaanaa
jeevaami kim chitkshaNamapyapuNyaa || 3 ||
sukhaadviheenam bahuduhkhapoorNam
idam tu noonam hrudayam sthiram me |
videeryate yanna sahasradhaa~dya
vajraahatam shrungamivaachalasya || 4 ||
naivaasti dosho mama noonamatra
vadhyaaham asyaa priyadarshanasya |
bhaavam na chaasyaaham anupradaatum
alam dvijo mantramivaadvijaaya || 5 ||
noonam mamaangaanyachiraadanaaryah
shastraih shitaishChetsyati raakshasendrah |
tasminnanaagachChati lokanaathe
garbhasthajantoriva shalyakruntah || 6 ||
duhkham batedam mama duhkhitaayaa
maasau chiraayaabhigamishyato dvau
baddhasya vadhyasya yathaa nishaante
raajaaparaadhaadiva taskarasya || 7 ||
haa raama haa lakshmaNa haa sumitre
haa raama maatah saha me jananyaa |
eshaa vipadyaamyahamalpabhaagyaa
mahaarNave nauriva mooDha vaataa || 8 ||
tarasvinau dhaarayataa mrugasya
sattvena roopam manujendraputrau |
noonam vishastau mama kaaraNaattau
sinharshabhau dvaaviva vaidyutena || 9 ||
noonam sa kaalo mrugaroopadhaaree
maamalpabhaagyaam lulubhe tadaaneem |
yatraaryaputram visasarja mooDhaa
raamaanujam lakshmaNapoorvakam cha || 10 ||
haa raama satyavrata deerghavaaho
haa poorNachandrapratimaanavaktra |
haa jeevalokasya hitah priyashcha
vadhyaam na maam vetsi hi raakshasaanaam || 11 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 91
ananyadevatvamiyam kshamaa cha
bhoomau cha shayyaa niyamashcha dharme |
pativrataatvam viphalam mamedam
krutam krutaghneshviva maanushaaNaam || 12 ||
mogho hi dharmashcharito mamaa~yam
tathaikapatneetvamidam nirartham |
yaa tvaam na pashyaami krushaa vivarNaa
heenaa tvayaa sangamane niraashaa || 13 ||
piturnirdesham niyamena krutvaa
vanaannivruttashcharitavratashcha |
streebhistu manye vipulekshaNaabhih
sanransyase veetabhayah krutaarthah || 14 ||
aham tu raama tvayi jaatakaamaa
chiram vinaashaaya nibaddhabhaavaa |
mogham charitvaatha tapovratam cha
tyakshyaami dhigjeevitam alpabhaagyaa || 15 ||
saa jeevitam kshipramaham tyajeyam
visheNa shastreNa shitena vaapi |
vishasya daataa na tu me~sti kashchit
Chastrasya vaa veshmani raakshasasya || 16 ||
iteeva devee bahudhaa vilapya
sarvaatmanaa raamamanusmarantee |
pravepamaanaa parishushkavaktraa
nagottamam pushpitamaasasaada || 17 ||
shokaabhitaptaa bahudhaa vichintya
seetaa~tha veNyudgrathanam gruheetvaa |
udbadhya veNyudgrathanena sheeghram
aham gamishyaami yamasya moolam || 18 ||
upasthitaa saa mrudursarvagaatree
shaakhaam gruheetvaatha nagasya tasya |
tasyaastu raamam pravichintayantyaa
raamaanujam svam cha kulam shubhaangyaah || 19 ||
shokaanimittaani tadaa bahooni
dhairyaarjitaani pravaraaNi loke |
praadurnimittaani tadaa babhoovuh
puraapi siddhaanyupalakshitaani || 20 ||
|| iti ashTaavimshah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 92
sargam 29
tathaagataam taam vyathitaamaninditaam
vyapetaharshaam parideenamaanasaam |
shubhaam nimittaani shubhaani bhejire
naram shriyaa jushTamivopajeevinah || 1 ||
tasyaah shubham vaamamaraalapakshma
raajeevrutam krushNavishaalashuklam |
praaspandataikam nayanam sukeshyaa
meenaahatam padmamivaabhitaamram || 2 ||
bhujashcha chaarvanchitapeenavruttah
paraardhya kaalaaguruchandanaarhah |
anuttamenaadhyushitah priyeNa
chireNa vaamah samavepataashu || 3 ||
gajendrahastapratimashcha peenah
tayordvayoh sanhatayoh sujaatah |
praspandamaanah punaroorurasyaa
raamam purastaatsthitamaachachakshe || 4 ||
shubham punarhemasamaanavarNam
eeshadrajodhvastamivaamalaakshyaah |
vaasah sthitaayaah shikharaagradatyaah
kim chitparisransata chaarugaatryaah || 5 ||
etairnimittairaparaishcha subhrooh
sambodhitaa praagapi saadhusiddhaih |
vaataatapaklaantamiva pranashTam
varsheNa beejam pratisanjaharsha || 6 ||
tasyaah punarbimbaphalaadharoshTham
svakshibhru keshaantamaraalapakshma |
vaktram babhaase sitashukladamshTram
raahormukhaachchandra iva pramuktah || 7 ||
saa veetashokaa vyapaneetatandree
shaantajvaraa harshavibuddhasattvaa |
ashobhataaryaa vadanena shukle
sheetaamshunaa raatririvoditena || 8 ||
|| iti ekonavimshah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 93
sargam 30
hanumaanapi vikraantah sarvam shushraava tattvatah |
seetaayaastrijaTaayaashcha raakshaseenaam cha tarjanam || 1 ||
avekshamaaNastaam deveem devataam iva nandane |
tato bahuvidhaam chintaam chintayaamaasa vaanarah || 2 ||
yaam kapeenaam sahasraaNi subahoonyayutaani cha |
dikshu sarvaasu maargante seyamaasaaditaa mayaa || 3 ||
chaareNa tu suyuktena shatroh shaktimavekshitaa |
gooDhena charataa taavadavekshitamidam mayaa || 4 ||
raakshasaanaam visheshashcha puree cheyamavekshitaa |
raakshasaadhipaterasya prabhaavo raavaNasya cha || 5 ||
yuktam tasyaaprameyasya sarvasattvadayaavatah |
samaashvaasayitum bhaaryaam patidarshanakaankshiNeem || 6 ||
ahamaashvaasayaamyenaam poorNachandranibhaananaam |
adrushTaduhkhaam duhkhasya na hyantamadhigachChateem || 7 ||
yadi hyahamimaam deveem shokopahatachetanaam |
anaashvaasya gamishyaami doshavadgamanam bhavet || 8 ||
gate hi mayi tatreyam raajaputree yashasvinee |
paritraaNamavindantee jaanakee jeevitam tyajet || 9 ||
mayaa cha sa mahaabaahuh poorNachandranibhaananah |
samaashvaasayitum nyaayyah seetaadarshanalaalasah || 10 ||
nishaachareeNaam pratyakshamakshamam chaabhibhaashaNam |
katham nu khalu kartavyamidam kruchChra gato hyaham || 11 ||
anena raatrishesheNa yadi naashvaasyate mayaa |
sarvathaa naasti sandehah parityakshyati jeevitam || 12 ||
raamashcha yadi pruchChenmaam kim maam seetaa~braveedvachah |
kimaham tam pratibrooyaamasambhaashya sumadhyamaam || 13 ||
seetaasandesharahitam maamitastvarayaa gatam |
nirdahedapi kaakutsthah kruddhasteevreNa chakshushaa || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 94
yadi chedyojayishyaami bhartaaram raamakaaraNaat |
vyarthamaagamanam tasya sasainyasya bhavishyati || 15 ||
antaram tvahamaasaadya raakshaseenaamiha sthitah |
shanairaashvaasayishyaami santaapabahulaamimaam || 16 ||
aham hyatitanushchaiva vanarashcha visheshatah |
vaacham chodaaharishyaami maanusheemiha samskrutaam || 17 ||
yadi vaacham pradaasyaami dvijaatiriva samskrutaam |
raavaNam manyamaanaa maam seetaa bheetaa bhavishyati || 18 ||
vaanarasya vishesheNa katham syaadabhibhaashaNam |
avashyameva vaktavyam maanusham vaakyamarthavat || 19 ||
mayaa saantvayitum shakyaa naanyatheyamaninditaa |
seyamaalokya me roopam jaanakee bhaashitam tathaa || 20 ||
rakshobhistraasitaa poorvam bhooyastraasam gamishyati |
tato jaataparitraasaa shabdam kuryaanmanasvinee || 21 ||
jaanamaanaa vishaalaakshee raavaNam kaamaroopiNam |
seetayaa cha krUte shabde sahasaa raakshaseegaNah || 22 ||
naanaapraharaNo ghorah sameyaadantakopamah |
tato maam samparikshipya sarvato vikrutaananaah || 23 ||
vadhe cha grahaNe chaiva kuryuryatnam yathaabalam |
gruhya shaakhaah prashaakhaashcha skandhaamshchottamashaakhinaam || 24 ||
drUshTvaa viparidhaavantam bhaveyurbhayashankitaah |
mama roopam cha samprekshya vanam vicharato mahat || 25 ||
raakshasyo bhayavitrastaa bhaveyurvikrUtaananaah |
tatah kuryuh samaahvaanam raakshasyo rakshasaam api || 26 ||
raakshasendraniyuktaanaam raakshasendraniveshane |
te shoolasharanistrimsha vividhaayudhapaaNayah || 27 ||
aapateyurvimarde~sminvegenodvignakaariNah |
samruddhastaistu parito vidhamanrakshasaam balam || 28 ||
shaknuyaam na tu sampraaptum param paaram mahodadheh |
maam vaa grUhNeeyuraaplutya bahavah sheeghrakaariNah || 29 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 95
syaadiyam chaagruheetaarthaa mama cha grahaNam bhavet |
hinsaabhiruchayo hinsyurimaam vaa janakaatmajaam || 30 ||
vipannam syaattatah kaaryam raamasugreevayoridam |
uddeshe nashTamaarge~sminraakshasaih parivaarite || 31 ||
saagareNa parikshipte gupte vasati jaanakee |
vishaste vaa gruheete vaa rakshobhirmayi samyuge || 32 ||
naanyam pashyaami raamasya sahaayam kaaryasaadhane |
vimrushamshcha na pashyaami yo hate mayi vaanarah || 33 ||
shatayojanavisteerNam langhayeta mahodadhim |
kaamam hantum samartho~smi sahasraaNyapi rakshasaam || 34 ||
na tu shakshyaami sampraaptum param paaram mahodadheh |
asatyaani cha yuddhaani samshayo me na rochate || 35 ||
kashcha nihsamshayam kaaryam kuryaatpraagyah sasamshayam |
praaNatyaagashcha vaidehyaa bhavedanabhibhaashaNe || 36 ||
esha dosho mahaanhi syaanmama seetaabhibhaashaNe |
bhootaashchaarthaa vinashyanti deshakaalavirodhitaah || 37 ||
viklavam dootamaasaadya tamah sooryodaye yathaa |
arthaanarthaantare buddhirnishchitaapi na shobhate || 38 ||
ghaatayanti hi kaaryaaNi dootaah panDitamaaninah |
na vinashyetkatham kaaryam vaiklavyam na katham bhavet || 39 ||
langhanam cha samudrasya katham nu na vruthaa bhavet |
katham nu khalu vaakyam me shruNuyaannodvijeta cha || 40 ||
iti sancintya hanumaamshchakaara matimaanmatim |
raamamaklishTakarmaaNam svabandhumanukeertayam || 41 ||
nainaamudvejayishyaami tadbandhugatamaanasaam |
ikshvaakooNaam varishThasya raamasya viditaatmanah || 42 ||
shubhaani dharmayuktaani vachanaani samarpayam |
shraavayishyaami sarvaaNi madhuraam prabruvangiram |
shraddhaasyati yathaa heeyam tathaa sarvam samaadadhe || 43 ||
iti sa bahuvidham mahaanubhaavo
jagatipateh pramadaamavekshamaaNah |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 96
madhuramavitatham jagaada vaakyam
drumaviTapaantaramaasthito hanoomaan || 44 ||
|| iti trimshah sargah ||
sargam 31
evam bahuvidhaam cintaam cintayitva mahaakapih |
samshrave madhuram vaakyam vaidehyaa vyaajahaara ha || 1 ||
raajaa dasharatho naama ratha kunjara vaajinaam |
puNya sheelo mahaakeertih rujuh aaseen mahaayashaah || 2 ||
raajarsheeNaam guNashreshThastapasaa charshibhih samah |
chakravarti kule jaatah purandarasamo bale || 3 ||
ahimsaaratih akshudro ghruNee satya paraakramah |
mukhyah cha ikshvaaku vamshasya lakshmeevaanllakshmi vardhanah || 4 ||
paarthiva vyanjanaih yuktah pruthu shreeh paarthivarshabhah |
pruthivyaam chaturantaayaam vishrutah sukhadah sukhee || 5 ||
tasya putrah priyo jyeshThah taaraadhipanibhaananah |
raamo naama visheshagyah shreshThah sarva dhanushmataam || 6 ||
rakshitaa svasya vruttasya sva janasya api rakshitaa |
rakshitaa jeeva lokasya dharmasya cha param tapah || 7 ||
tasya satya abhisamdhasya vruddhasya vachanaat pituh |
sabhaaryah saha cha bhraatraa veerah pravrajito vanam || 8 ||
tena tatra mahaaraNye mrugayaam paridhaavataa |
raakshasaa nihataah shooraa bahavah kaamaroopiNah || 9 ||
jana sthaana vadham shrutvaa hatau cha khara dooshaNau |
tatah tu amarshha apahrutaa jaanakee raavaNena tu || 10 ||
vanchayitvaa vane raamam mrugaroopeNa maayayaa |
sa maargamaaNastaam deveem raamah seetaamaninditaam || 11 ||
aasasaada vane mitram sugreevam naama vaanaram |
tatah sa vaalinam htvaa raamah parapuranjayah || 12 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 97
praayachChatkapiraajyam tatsugreevaaya mahaabalah |
sugreeveNaapi sandishTaa harayah kaamaroopiNah || 13 ||
dikshu sarvaasu taam deveem vichinvanti sahasrashah |
aham sampaativachanaachChata yojanamaayatam || 14 ||
asyaa hetorvishaalaakshyaah saagaram vegavaan plutah |
yathaa roopaam yathaa varNaam yathaa lakshmeem cha nishcitaam || 15 ||
ashraupam raaghavasyaa seyam aasaaditaa mayaa |
viraraamaivamuktvaasau vaacham vaanara pungavah || 16 ||
jaanakee cha api tat shrutvaa vismayam paramam gataa |
tatah saa vakra keshaantaa sukeshee kesha samvrutam |
unnamya vadanam bheeruh shimshupaavrukshhamaikshata || 17 ||
nishamya seetaa vachanam kapeshcha
dishashcha sarvaah pradishashcha veekshya |
svayam praharsham paramam jagaama
sarvaatmanaa raamamanusmarantee || 18 ||
saa tiryagoordhvam cha tathaa api adhastaan
nireekshamaaNaa tamacintya buddhim |
dadarsha pingaadhipateh amaatyam
vaataatmajam sooryam iva udayastham || 19 ||
|| iti ekatrimshah sargah ||
sargam 32
tatah shaakhaantare leenam drushTvaa chalitamaanasaa |
vedishTaarjunavastramtam vidyutsamghaata pingaLam || 1 ||
saa dadarsha kapim tatra prashritam priyavaadinam |
pullaashokotkaraabhaasam taptachaamikarekshaNam || 2 ||
maithilee cintayaamaasa svapno ayam iti bhaaminee |
aho bheemamidam roopam vaanarasya duraasadam || 3 ||
durnireekshamiti gyaatvaa punareva mumoha saa |
vilalaapa bhrusham seetaa karuNam bhayamohitaa || 4 ||
raamaraameti duhkhaartaa lakshmaNeti cha bhaaminee |
ruroda bahudhaa seetaa mandam mandasvaraa satee || 5 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 98
saa tvam drushTvaa harishreshTham vineetavadupasthitam |
maithilee chintayaamaasa svapno~yamiti bhaaminee || 6 ||
saa veekshamaaNaa pruthubhugnavaktram shaakhaamrugendrasya yathoktakaaram |
dadarsha pingapravaram mahaarham vaataatmajam buddhimataam varishTham || 7 ||
saa tam sameekshyaiva bhrusham visamgyaa
gataasukalpeva babhoova seetaa |
chireNa samgyaam pratilabhya chaiva
vichintayaamaasa vishaalanetraa || 8 ||
svapno mayaayam vikruto~dya drushTah
shaakhaamrugah shaastragaNairnishiddhah |
svastyastu raamaaya salakshmaNaaya
tathaa piturme janakasya raagyah || 9 ||
svapno~pi naayam na hi me~sti nidraa
shokena duhkhena cha peeDitaayaah |
sukham hi me naasti yato~smi heenaa
tenendupoorNapratimaananena || 10 ||
raameti raameti sadaiva buddhyaa vichintyaa vaachaa bruvatee tameva |
tasyaanuroopam cha kathaam tadarthaa mevam prapashyaami tathaa shruNomi || 11 ||
aham hi tasyaadya mano bhavena
sampeeDitaa tadgatasarvabhaavaa |
vichintayantee satatam tameva
tathaiva pashyaami tathaa shruNomi || 12 ||
manorathah syaaditi chintayaami
tathaapi buddhyaa cha vitarkayaami |
kim kaaraNam tasya hi naasti roopam
suvyaktaroopashcha vadatyayam maam || 13 ||
namo~stu vaachaspataye savajriNe
svayambhuve chaiva hutaashanaaya |
anena choktam yadidam mamaagrato
vanaukasaa tachcha tathaastu naanyathaa || 14 ||
|| iti dvaatrimshah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 99
sargam 33
so~vateerya drumaattasmaad vidrumapratimaananah |
vineetavesah krupaNah praNipatyopasrutya cha || 1 ||
taam abraveen mahaatejaa hanoomaan maaruta aatmajah |
shirasi anjalim aadhaaya seetaam madhurayaa giraa || 2 ||
kaa nu padma palaashaakshee klishTa kausheya vaasinee |
drumasya shaakhaamaalambya tishThasi tvam aninditaa || 3 ||
kim artham tava netraabhyaam vaari sravati shokajam |
punDareeka palaashaabhyaam viprakeerNam iva udakam || 4 ||
suraaNaam asuraaNaam cha naaga gandharva rakshasaam |
yakshaaNaam kinnaraaNaam cha kaa tvam bhavasi shobhane || 5 ||
kaa tvam bhavasi rudraaNaam marutaam vaa varaanane |
vasoonaam vaa vara aarohe devataa pratibhaasi me || 6 ||
kim nu chandramasaa heenaa patitaa vibudha aalayaat |
rohiNee jyotishaam shreshThaa shreshThaa sarva guNaanvitaa || 7 ||
kaa tvam bhavasi kalyaaNi tvam aninditalochane
kopaat vaa yadi vaa mohaat bhartaaramasitekshaNe || 8 ||
vasishTham kopayitvaa tvam na asi kalyaaNi arundhatee |
ko nu putrah pitaa bhraataa bhartaa vaa te sumadhyame || 9 ||
asmaallokaat amum lokam gatam tvam anushochasi |
rodanaadatinihshvaasaad bhoomisamsparshanaadapi || 10 ||
na tvaam deveemaham manye raagyah samgyaavadhaaraNaat |
vyanjanaani hi te yaani lakshaNaani cha lakshaye || 11 ||
mahishee bhoomi paalasya raaja kanyaa~si me mataa |
raavaNena jana sthaanaat balaat apahrutaa yadi || 12 ||
seetaa tvamasi bhadram te tan mama aachakshva prucChatah |
yathaa hi tava vai dainyam roopam chaapyatimaanusham || 13 ||
tapasaa chaanvito vesastvam raamamahisee dhruvam |
saa tasya vachanam shrutvaa raama keertana harshitaa || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 100
uvaacha vaakyam vaidehee hanoomantam drumaashritam |
pruthivyaam raajasimhaanaam mukhyasya viditaatmanah || 15 ||
snushaa dasharathasyaaham shatrusainyaprataapinah |
duhitaa janakasya aham vaidehasya mahaatmanah || 16 ||
seetaa cha naama naamnaaham bhaaryaa raamasya dheematah |
samaa dvaadasha tatraaham raaghavasya niveshane || 17 ||
bhunjaanaa maanushaan bhogaan sarva kaama samruddhinee |
tatah trayodashe varshe raajyena ikshvaaku nandanam || 18 ||
abhishechayitum raajaa sa upaadhyaayah prachakrame |
tasmin sambhriyamaaNe tu raaghavasya abhishechane || 19 ||
kaikeyee naama bhartaaram devee vachanam abraveet |
na pibeyam na khaadeyam pratyaham mama bhojanam || 20 ||
esha me jeevitasya anto raamo yadi abhishicyate |
yattat uktam tvayaa vaakyam preetyaa nrupati sattama || 21 ||
taccena na vitatham kaaryam vanam gacChatu raaghavah |
sa raajaa satya vaagdevyaa varadaanam anusmaran || 22 ||
mumoha vachanam shrutvaa kaikeyyaah krooram apriyam |
tatah tu sthaviro raajaa satya dharme vyavasthitah || 23 ||
jyeshTham yashasvinam putram rudan raajyamayaachata |
sa pituh vachanam shreemaan abhishekaatparam priyam || 24 ||
manasaa poorvamaasaadya vaachaa pratigruheetavaan |
dadyaanna pratigruhNeeyaan na brooyat kincit apriyam || 25 ||
api jeevita hetoh hi raamah satya paraakramah |
sa vihaaya uttareeyaaNi mahaarhaaNi mahaayashaah || 26 ||
visrujya manasaa raajyam jananyai maam samaadishat |
saa~ham tasya agratah toorNam prasthitaa vana chaariNee || 27 ||
na hi me tena heenaayaa vaasah svarge api rochate |
praageva tu mahaabhaagah saumitrih mitra nandanah || 28 ||
poorvajasya anuyaatraa arthe druma ceeraih alankrutah |
te vayam bhartuh aadesham bahu maanya druDha vrataah || 29 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 101
pravishTaah sma puraat drushTam vanam gambheera darshanam |
vasato daNDaka araNye tasya aham amita ojasah || 30 ||
rakshasaa apahrutaa bhaaryaa raavaNena duraatmanaa |
dvau maasau tena me kaalo jeevita anugrahah krutah |
oordhvam dvaabhyaam tu maasaabhyaam tatah tyakshyaami jeevitam || 31 ||
|| iti trayastrimshah sargah ||
sargam 34
tasyaastadvachanam shrutvaa hanoomaanhariyoothapah |
duhkhaadduhkhaabhibhootaayaah saantamuttaramabraveet || 1 ||
aham raamasya sandeshaaddevi dootastavaagatah |
vaidehi kushalee raamastvaam cha kaushalamabraveet || 2 ||
yo braahmamastram vedaamshcha veda vedavidaam varah |
sa tvaam daasharathee raamo devi kaushalamabraveet || 3 ||
lakshmaNashcha mahaatejaa bhartuste~nucharah priyah |
krUtavaam shokasantaptah shirasaa te~bhivaadanam || 4 ||
saa tayoh kushalam devee nishamya narasimhayoh |
preetisamhr^ishTasarvaangee hanoomaantamathaabraveet || 5 ||
kalyaaNee bata gatheyam laukikee pratibhaati me |
ehi jeevantamaanado naram varshashataadapi || 6 ||
tayaa samaagame tasminpreetih utpaaditaadbhutaa |
paraspareNa chaalaapam vishvastau tau prachakratuh || 7 ||
tasyaastadvachanam shrutvaa hanoomaanhariyoothapah |
seetaayaah shokadeenaayaah sameepamupachakrame || 8 ||
yathaa yathaa sameepam sa hanoomaanupasarpati |
tathaa tathaa raavaNam saa tam seetaa parishankate || 9 ||
aho dhigdhikkrUtamidam kathitam hi yadasya me |
roopaantaramupaagamya sa evaayam hi raavaNah || 10 ||
taamashokasya shaakhaam saa vimuktvaa shokakarshitaa |
tasyaamevaanavadyaangee dharaNyaam samupaavishat || 11 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 102
hanumaanapi duhkhaartaa taam drushTaa bhayamohitaam |
avandata mahaabaahustatastaam janakaatmajaam || 12 ||
saa chainam bhayavitrastaa bhooyo naivaabhyudaikshata |
tam drUshTvaa vandamaanam tu seetaa shashinibhaananaa || 13 ||
abraveeddeerghamuchChvasya vaanaram madhurasvaraa |
maayaam pravishTo maayaavee yadi tvam raavaNah svayam || 14 ||
utpaadayasi me bhooyah santaapam tanna shobhanam |
svam parityajya roopam yah parivraajakaroopadhrUt || 15 ||
janasthaane mayaa drUshTastvam sa evaasi raavaNah |
upavaasakrUshaam deenaam kaamaroopa nishaachara || 16 ||
santaapayasi maam bhooyah santaapam tanna shobhanam |
athavaa naitadevam hi yanmayaa parishankitam || 17 ||
manaso hi mama preetirutpannaa tava darshanaat |
yadi raamasya dootastvamaagato bhadramastu te || 18 ||
prUchChaami tvaam harishreshTha priyaa raama kathaa hi me |
guNaan raamasya kathaya priyasya mama vaanara || 19 ||
chittam harasi me saumya nadeekoolam yathaa rayah |
aho svapnasya sukhataa yaahamevam chiraahrUtaa || 20 ||
preshitam naama pashyaami raaghaveNa vanaukasam |
svapne~pi yadyaham veeram raaghavam sahalakshmaNam || 21 ||
pashyeyam naavaseedeyam svapno~pi mama matsaree |
naaham svapnamimam manye svapne drUshTvaa hi vaanaram || 22 ||
na shakyo~bhyudayah praaptum praaptashchaabhyudayo mama |
kim nu syaachchittamoho~yam bhavedvaatagatistviyam || 23 ||
unmaadajo vikaaro vaa syaadiyam mrugatrushNikaa |
athavaa naayamunmaado moho~pyunmaadalakshmaNah || 24 ||
sambudhye chaahamaatmaanamimam chaapi vanaukasam |
ityevam bahudhaa seetaa sampradhaarya balaabalam || 25 ||
rakshasaam kaamaroopatvaanmene tam raakshasaadhipam |
etaam buddhim tadaa krUtvaa seetaa saa tanumadhyamaa || 26 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 103
na prativyaajahaaraatha vaanaram janakaatmajaa |
seetaayaashchintitam buddhvaa hanoomaanmaarutaatmajah || 27 ||
shrotraanukoolairvachanaistadaa taam sampraharshayat |
aaditya iva tejasvee lokakaantah shashee yathaa || 28 ||
raajaa sarvasya lokasya devo vaishravaNo yathaa |
vikrameNopapannashcha yathaa vishNurmahaayashaah || 29 ||
satyavaadee madhuravaagdevo vaachaspatiryathaa |
roopavaansubhagah shreemaankandarpa iva moortimaan || 30 ||
sthaanakrodhaprahartaa cha shreshTho loke mahaarathah |
baahuchChaayaamavashTabdho yasya loko mahaatmanah || 31 ||
apakrUshyaashramapadaan mrUgaroopeNa raaghavam |
shoonye yenaapaneetaasi tasya drakshyasi yatphalam || 32 ||
na chiraadraavaNam sankhye yo vadhishyati veeryavaan |
roshapramuktairishubhih jvaladbhiriva paavakaih || 33 ||
tenaaham preshito dootastvatsakaashamihaagatah |
tvadviyogena duhkhaartah sa tvaam kaushalamabraveet || 34 ||
lakshmaNashcha mahaatejaah sumitraanandavardhanah |
abhivaadya mahaabaahuh so~pi kaushalamabraveet || 35 ||
raamasya cha sakhaa devi sugreevo naama vaanarah |
raajaa vaanaramukhyaanaam sa tvaam kaushalamabraveet || 36 ||
nityam smarati raamastvaam sasugreevah salakshmaNah |
dishTyaa jeevasi vaidehi raakshasee vashamaagataa || 37 ||
nachiraaddrakshyase raamam lakshmaNam cha mahaabalam |
madhye vaanarakoTeenaam sugreevam chaamitaujasam || 38 ||
aham sugreevasachivo hanoomaannaama vaanarah |
pravishTo nagareem lankaam langhayitvaa mahodadhim || 39 ||
krUtvaa moordhni padanyaasam raavaNasya duraatmanah |
tvaam drashTumupayaato~ham samaashritya paraakramam || 40 ||
naahamasmi tathaa devi yathaa maam avagachChasi |
vishankaa tyajyataameshaa shraddhatsva vadato mama || 41 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 104
|| iti chatustrimshah sargah ||
sargam 35
taam tu raama kathaam shrutvaa vaidehee vaanararshabhaat |
uvaacha vachanam saantvamidam madhurayaa giraa || 1 ||
kva te raameNa samsargah katham jaanaasi lakshmaNam |
vaanaraaNaam naraaNaam cha kathamaaseetsamaagamah || 2 ||
yaani raamasya lingaani lakshmaNasya cha vaanara |
taani bhooyah samaachakshva na maam shokah samaavishet || 3 ||
keedrusham tasya samsthaanam roopam raamasya keedrusham |
kathamooroo katham baahoo lakshmaNasya cha shamsa me || 4 ||
evamuktastu vaidehyaa hanoomaanmaarutaatmajah |
tato raamam yathaatattvam aakhyaatum upachakrame || 5 ||
jaanantee bata dishTyaa maam vaidehi paripruchChasi |
bhartuh kamalapatraakshi samsthaanam lakshmaNasya cha || 6 ||
yaani raamasya chihnaani lakshmaNasya cha jaanakee |
lakshitaani vishaalaakshi vadatah shruNu taani me || 7 ||
raamah kamalapatraakshah sarvabhootamanoharah |
roopadaakshiNyasampannah prasooto janakaatmaje || 8 ||
tejasaa~~dityasankaashah kshamayaa pruthiveesamah |
bruhaspatisamo buddhyaa yashasaa vaasavopamah || 9 ||
rakshitaa jeevalokasya svajanasya cha rakshitaa |
rakshitaa svasya vruttasya dharmasya cha parantapah || 10 ||
raamo bhaamini lokasya chaaturvarNyasya rakshitaa |
maryaadaanaam cha lokasya kartaa kaarayitaa cha sah || 11 ||
archishmaanarchito nityam brahmacharyavrate sthitah |
saadhoonaamupakaaragyah prachaaragyashcha karmaNaam || 12 ||
raajavidyaavineetashcha braahmaNaanaamupaasitaa |
shrutavaamsheelasampanno vineetashcha parantapah || 13 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 105
yajurvedavineetashcha vedavidbhih supoojitah |
dhanurvede cha vede cha vedaangeshu cha nishThitah || 14 ||
vipulaamso mahaabaahuh kambugreevah shubhaananah |
gooDhajatruh sutaamraaksho raamo devi janaih shrutah || 15 ||
dundubhisvananirghoshah snigdhavarNah prataapavaan |
samah samavibhaktaango varNam shyaamam samaashritah || 16 ||
tristhirastripralambashcha trisamastrishu chonnatah |
tritaamrastrishu cha snigdho gambheerastrishu nityashah || 17 ||
trivaleevaamstryavanatah chaturvyangastisheershavaan |
chatushkalah charurlekhah chatushkishkuh chatusattamah ||18 ||
chaturdasha samandvandvah chaturdamshTrah chaturgatih |
mahoshThahanunaasashcha panchasnigdhoshTha vamshavaan || 19 ||
chatuhshkalah chatuh lekhah chatushkishkuh chatuh samah |
chaturdasha samadvandvah chaturdashTashchaturgatih || 20 ||
dashapadmo dashabruhattribhirvyaapto dvishuklavaan |
shaDunnato navatanustribhirvyaapnoti raaghavah || 21 ||
satyadharmaparah shreemaansangrahaanugrahe ratah |
deshakaalavibhaagagyah sarvalokapriyamvadah || 22 ||
bhraataa cha tasya dvaimaatrah saumitriraparaajitah |
anuraageNa roopeNa guNaishchaiva tathaavidhah || 23 ||
taavubhau narashaardoolau tvaddarshanasamutsukau |
vichinvanau maheem krutsnaamasmaabhirabhisangatau || 24 ||
tvaameva maargamaaNo tau vicharantau vasundharaam |
dadarshaturmrugapatim poorvajenaavaropitam || 25 ||
rushyamookasya prushThe tu bahupaadapasankule |
bhraaturbhaaryaartamaaseenam sugreevam priyadarshanam || 26 ||
vayam tu hariraajam tam sugreevam satyasangaram |
paricharyaamahe raajyaatpoorvajenaavaropitam || 27 ||
tatastau cheeravasanau dhanuhpravarapaaNinau |
rushyamookasya shailasya ramyam deshamupaagatau || 28 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 106
sa tau drushTvaa naravyaaghrau dhanvinau vaanararshabhah |
abhipluto girestasya shikharam bhayamohitah || 29 ||
tatah sa shikhare tasminvaanarendro vyavasthitah |
tayoh sameepam maameva preshayaamaasa satvarah || 30 ||
taavaham purushavyaaghrau sugreevavachanaatprabhoo |
roopalakshaNasampannau krutaamjalirupasthitah || 31 ||
tau parigyaatatattvaarthau mayaa preetisamanvitau |
prushThamaaropya tam desham praapitau purusharshabhau || 32 ||
niveditau cha tattvena sugreevaaya mahaatmane |
tayoranyonyasambhaashaadbhrusham preetirajaayata || 33 ||
tatra tau preetisampannau hareeshvaranareshvarau |
parasparakrutaashvaasau kathayaa poorvavruttayaa || 34 ||
tam tatah saantvayaamaasa sugreevam lakshmaNaagrajah |
streehetorvaalinaa bhraatraa nirastamuru tejasaa || 35 ||
tatastvannaashajam shokam raamasyaaklishTakarmaNah |
lakshmaNo vaanarendraaya sugreevaaya nyavedayat || 36 ||
sa shrutvaa vaanarendrastu lakshmaNeneritam vachah |
tadaaseennishprabho~tyartham grahagrasta ivaamshumaan || 37 ||
tatastvad gaatrashobheeni rakshasaa hriyamaaNayaa |
yaanyaabharaNajaalaani paatitaani maheetale || 38 ||
taani sarvaaNi raamaaya aaneeya hariyoothapaah |
samhrushTaa darshayaamaasurgatim tu na vidustava || 39 ||
taani raamaaya dattaani mayaivopahrutaani cha |
svanavantyavakeerNanti tasminvihatachetasi || 40 ||
taanyanke darshaneeyaani krutvaa bahuvidham tatah |
tena devaprakaashena devena paridevitam || 41 ||
pashyatastasyaa rudatastaamyatashcha punah punah |
praadeepayandaasharathestaani shokahutaashanam || 42 ||
shayitam cha chiram tena duhkhaartena mahaatmanaa |
mayaapi vividhairvaakyaih kruchChraadutthaapitah punah || 43 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 107
taani drushTvaa mahaarhaaNi darshayitvaa muhurmuhuh |
raaghavah sahasaumitrih sugreeve sa nyavedayat || 44 ||
sa tavaadarshanaadaarye raaghavah paritapyate |
mahataa jvalataa nityamagninevaagniparvatah || 45 ||
tvatkrute tamanidraa cha shokashchintaa cha raaghavam |
taapayanti mahaatmaanamagnyagaaramivaagnayah || 46 ||
tavaadarshanashokena raaghavah pravichaalyate |
mahataa bhoomikampena mahaaniva shilochchayah || 47 ||
kaanaanaani suramyaaNi nadeeh prasravaNaani cha |
charanna ratimaapnoti tvamapashyannrupaatmaje || 48 ||
sa tvaam manujashaardoolah kshipram praapsyati raaghavah |
samitrabaandhavam hatvaa raavaNam janakaatmaje || 49 ||
sahitau raamasugreevaavubhaavakurutaam tadaa |
samayam vaalinam hantum tava chaanveshaNam tathaa || 50 ||
tatastaabhyaam kumaaraabhyaam veeraabhyaam sa hareeshvarah |
kishkindhaam samoopaagamya vaalee yuddhe nipaatitah || 51 ||
tato nihatya tarasaa raamo vaalinamaahave |
sarvarkshaharisanghaanaam sugreevamakarotpatim || 52 ||
raamasugreevayoraikyam devyevam samajaayata |
hanoomantam cha maam viddhi tayordootamihaagatam || 53 ||
svaraajyam praapya sugreevah samaneeya mahaahareem |
tvadartham preshayaamaasa disho dasha mahaabalaam || 54 ||
aadishTaa vaanarendreNa sugreeveNa mahaujasah |
adriraajaprateekaashaah sarvatah prasthitaa maheem || 55 ||
angado naama lakshmeevaanvaalisoonurmahaabalah |
prasthitah kapishaardoolah tribhaagabalasamvrutah || 56 ||
teshaam no vipranashTaanaam vindhye parvatasattame |
bhrusham shokapareetanaam ahoraatragaNaa gataah || 57 ||
te vayam kaaryanairaashyaat kaalasyaatikrameNa cha |
bhayaachcha kapiraajasya praaNaamstyaktum vyavasthitaah || 58 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 108
vichitya vanadurgaaNi giriprasravaNaani cha |
anaasaadya padam devyaah praaNaamstyaktum vyavasthitaah || 59 ||
drushTvaa praayopavishTaamshcha sarvaanvaanarapungavaan |
bhrusham shoka arNave magnah paryadevayat angadah || 60 ||
tava naasham cha vaidehi vaalinah cha tathaa vadham |
praaya upavesham asmaakam maraNam cha jaTaayushah || 61 |
teshaam nah svaamisandeshaanniraashaanaam mumoorshataam |
kaaryahetorivaayaatah shakunirveeryavaanmahaan || 62 ||
grudhraraajasya sodaryah sampaatirnaama grudhraraaT |
shrutvaa bhraatruvadham kopaadidam vachanamabraveet || 63 ||
yaveeyaankena me bhraataa hatah kva cha vinaashitah |
etadaakhyaatumichChaami bhavadbhirvaanarottamaah || 64 ||
angado~kathayattasya janasthaane mahadvadham |
rakshasaa bheemaroopeNa tvaamuddishya yathaatatham || 65 ||
jaTaayostu vadham shrutvaa duhhitah so~ruNaatmajah |
tvaamaaha sa varaarohe vasanteem raavaNaalaye || 66 ||
tasya tadvachanam shrutvaa sampaateh preetivardhanam |
angadapramukhaah sarve tatah samprasthitaa vayam || 67 ||
vindhyaadutthaaya sampraaptaah saagarasyaantamuttaram |
tvaddarshanakrutotsaahaa hrushTaastushTaah plavangamaah || 68 ||
angadapramukhaah sarve velopaantamupasthitaah |
chintaam jagmuh punarbheetaastvaddarshanasamutsukaah || 69 ||
athaaham harisainyasya saagaram drushya seedatah |
vyavadhooya bhayam teevram yojanaanaam shatam plutah || 70 ||
lankaa chaapi mayaa raatrau pravishTaa raakshasaakulaa |
raavaNashcha mayaa drushTastvam cha shokanipeeDitaa || 71 ||
etatte sarvamaakhyaatam yathaavruttamanindite |
abhibhaashasva maam devi dooto daasharatheraham || 72 ||
tvam maam raamakrutodyogam tvannimittamihaagatam |
sugreeva sachivam devi budhyasva pavanaatmajam || 73 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 109
kushalee tava kaakutsthah sarvashastrabhrutaam varah |
guroraaraadhane yukto lakshmaNashcha sulakshaNah || 74 ||
tasya veeryavato devi bhartustava hite ratah |
ahamekastu sampraaptah sugreevavachanaadiha || 75 ||
mayeyamasahaayena charataa kaamaroopiNaa |
dakshiNaa diganukraantaa tvanmaargavichayaishiNaa || 76 ||
dishTyaaham harisainyaanaam tvannaashamanushochataam |
apaneshyaami santaapam tavaabhigamashamsanaat || 77 ||
dishTyaa hi na mama vyartham devi saagaralanghanam |
praapsyaamyahamidam dishTyaa tvaddarshanakrutam yashah || 78 ||
raaghavashcha mahaaveeryah kshipram tvaam abhipatsyate |
samitrabaandhavam hatvaa raavaNam raakshasaadhipam || 79 ||
maalyavaannaama vaidehi gireeNaamuttamo girih |
tato gachChati gokarNam parvatam kesaree harih || 80 ||
sa cha devarshibhirdrushTah pitaa mama mahaakapih |
teerthe nadeepateh puNye shambasaadanamuddharat || 81 ||
tasyaaham hariNah kshetre jaato vaatena maithili |
hanoomaaniti vikhyaato loke svenaiva karmaNaa || 82 ||
vishvaasaartham tu vaidehi bharturuktaa mayaa guNaah |
vishvaasa artham tu vaidehi bhartuh uktaa mayaa guNaah || 83 ||
evam vishvaasitaa seetaa hetubhih shokakarshitaa |
upapannairabhigyaanairdootam tamavagachChati || 84 ||
atulam cha gataa harsham praharsheNa tu jaanakee |
netraabhyaam vakrapakshmaabhyaam mumochaanandajam jalam || 85 ||
chaaru tachchaananam tasyaastaamrashuklaayatekshaNam |
ashobhata vishaalaakshyaa raahumukta ivoDuraaT || 86 ||
hanoomantam kapim vyaktam manyate naanyatheti saa |
athovaacha hanoomaamstaamuttaram priyadarshanaam || 87 ||
etatte sarvamaakhyaatam samaashvasihi maithili |
kim karomi katham vaa te rochate pratiyaamyaham || 88 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 110
hate~sure samyati shambasaadane
kapipraveereNa maharshichodanaat |
tato~smi vaayuprabhavo hi maithili
prabhaavatastatpratimashcha vaanarah || 89 ||
|| iti panchatrimshah sargah ||
sargam 36
bhooya eva mahaatejaa hanoomaanmaarutaatmajah |
abraveetprashritam vaakyam seetaapratyayakaaraNaat || 1 ||
vaanaro~ham mahaabhaage dooto raamasya dheematah |
raamanaamaankitam chedam pashya devyanguLeeyakam || 2 ||
pratyayaartham tavaaneetam tena dattam mahaatmanaa |
samaashvasihi bhadram te ksheeNaduhkhaphalaa hyasi || 3 ||
gruheetvaa prekshamaaNaa saa bhartuh karavibhooshaNam |
bhartaaramiva sampraaptaa jaanakee muditaabhavat || 4 ||
chaaru tadvadanam tasyaastaamrashuklaayatekshaNam |
ashobhata vishaalaakshyaa raahu mukta iva uDuraaT || 5 ||
tatah saa hreematee baalaa bhartuh sandeshaharshitaa |
parituTshaa priyam shrutvaa praashamsata mahaakapim || 6 ||
vikraantastvam samarthastvam praajjastvam vaanarottama |
yenedam raakshasapadam tvayaikena pradharshitam || 7 ||
shatayojanavisteerNah saagaro makaraalayah |
vikramashlaaghaneeyena kramataa goshpadeekrutah || 8 ||
na hi tvaam praakrutam manye vaanaram vaanararshabha |
yasya te naasti santraaso raavaNaannaapi sambhramah || 9 ||
arhase cha kapishreshTha mayaa samabhibhaashitum |
yadyasi preshitastena raameNa viditaatmanaa || 10 ||
preshayishyati durdharsho raamo na hyapareekshitam |
paraakramamavijjaaya matsakaasham visheshatah || 11 ||
dishTyaa cha kushalee raamo dharmaatmaa dharmavatsalah |
lakshmaNashcha mahaatejaah sumitraanandavardhanah || 12 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 111
kushalee yadi kaakutsthah kim nu saagaramekhalaam |
maheem dahati kopena yugaantaagnirivotthitah || 13 ||
athavaa shaktimantau tau suraaNaam api nigrahe |
mamaiva tu na duhkhaanaamasti manye viparyayah || 14 ||
kachchichcha vyathate raamah kachchinna paritapyate |
uttaraaNi cha kaaryaaNi kurute purushottamah || 15 ||
kachchinna deenah sambhraantah kaaryeshu cha na muhyati |
kachchinpurushakaaryaaNi kurute nrupateh sutah || 16 ||
dvividham trividhopaayamupaayamapi sevate |
vijigeeshuh suhrutkachchinmitreshu cha parantapah || 17 ||
kachchinmitraaNi labhate mitraishchaapyabhigamyate |
kachchitkalyaaNamitrashcha mitraishchaapi puraskrutah || 18 ||
kachchidaashaasti devaanaam prasaadam paarthivaatmajah |
kachchitpurushakaaram cha daivam cha pratipadyate || 19 ||
kachchinna vigatasneho vivaasaanmayi raaghavah |
kachchinmaam vyasanaadasmaanmokshayishyati vaanarah || 20 ||
sukhaanaamuchito nityamasukhaanaamanoochitah |
duhkhamuttaramaasaadya kachchidraamo na seedati || 21 ||
kausalyaayaastathaa kachchitsumitraayaastathaiva cha |
abheekshNam shrooyate kachchitkushalam bharatasya cha || 22 ||
mannimittena maanaarhah kachchichChokena raaghavah |
kachchinnaanyamanaa raamah kachchinmaam taarayishyati || 23 ||
kachchidaakshauhimeem bheemaam bharato bhraatruvatsalah |
dhvajineem mantribhirguptaam preshayishyati matkrute || 24 ||
vaanaraadhipatih shreemaansugreevah kachchideshyati |
matkrute haribhirveerairvruto dantanakhaayudhaih || 25 ||
kachchichcha lakshmaNah shoorah sumitraanandavardhanah |
astravichCharajaalena raakshasaanvidhamishyati || 26 ||
raudreNa kachchidastreNa raameNa nihatam raNe |
drakshyaamyalpena kaalena raavaNam sasuhrujjanam || 27 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 112
kachchinna taddhemasamaanavarNam
tasyaananam padmasamaanagandhi |
mayaa vinaa shushyati shokadeenam
jalakshaye padmamivaatapena || 28 ||
dharmaapadeshaattyajatashcha raajyaam
maam chaapyaraNyam nayatah padaatim |
naaseedvyathaa yasya na bheerna shokah
kachchitsa dhairyam hrudaye karoti || 29 ||
na chaasya maataa na pitaa na chaanyah
snehaadvishishTo~sti mayaa samo vaa |
taavaddhyaham dootajijeevisheyam
yaavatpravruttim shruNuyaam priyasya || 30 ||
iteeva devee vachanam mahaartham
tam vaanarendram madhuraarthamuktvaa |
shrotum punastasya vacho~bhiraamam
raamaarthayuktam viraraama raamaa || 31 ||
seetaayaa vachanam shrutvaa maarutirbheemavikramah |
shirasyanjalimaadhaaya vaakyamuttaramabraveet || 32 ||
na tvaamihasthaam jaaneete raamah kamalalochane |
tena tvaam naanayatyaashu shaceemiva purandarah || 33 ||
shrutvaiva tu vacho mahyam kshiprameshyati raaghavah |
chamoom prakarshanmahateem haryrushkagaNasankulaam || 34 ||
vishTambhayitvaa baaNaughairakshobhyam varuNaalayam |
karishyati pureem lankaam kaakutsthah shaantaraakshasaam || 35 ||
tatra yadyantaraa mrutyuryadi devaah sahaasuraah |
sthaasyanti pathi raamasya sa taanapi vadhishyati || 36 ||
tavaadarshanajenaarye shokena sa pariplutah |
na sharma labhate raamah simhaardita iva dvipah || 37 ||
malayena cha vindhyena meruNaa mandareNa cha |
dardareNa cha te devi shape moolaphalena cha || 38 ||
yathaa sunayanam valgu bimbaushTham chaarukuNDalam |
mukham drakshyasi raamasya poorNachandramivoditam || 39 ||
kshipram drakshyasi vaidehi raamam prasravaNe girau |
shatakratumivaaseenam naakaprushThasya moordhani || 40 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 113
na maamsam raaghavo bhunkte na chaapi madhusevate |
vanyam suvihitam nityam bhaktamashnaati panchamam || 41 ||
naiva damshaanna mashakaanna keeTaanna sareesrupaan |
raaghavo~panayedgatraattvadgatenaantaraatmanaa || 42 ||
nityam dhyaanaparo raamo nityam shokaparaayaNah |
naanyachchintayate kim chitsa tu kaamavasham gatah || 43 ||
anidrah satatam raamah supto~pi cha narottamah |
seeteti madhuraam vaaNeem vyaaharanpratibudhyate || 44 ||
drushTvaa phalam vaa pushpam vaa yachchaanyatstreemanoharam |
bahusho haa priyetyevam shvasamstvaamabhibhaashate || 45 ||
sa devi nityam paritapyamaanas
tvaameva seetetyabhibhaashamaaNah |
dhrutavrato raajasuto mahaatmaa
tavaiva laabhaaya krutaprayatnah || 46 ||
saa raamasankeertanaveetashokaa
raamasya shokena samaanashokaa |
sharanmukhenaambudasheshachandraa
nisheva vaidehasutaa babhoova || 47 ||
|| iti shaTtrimshah sargah ||
sargam 37
saa seetaa tadvachanam shrutvaa poorNachandranibhaananaa |
hanoomantamuvaachedam dharmaarthasahitam vachah || 1 ||
amrutam vishasamsrushTam tvayaa vaanarabhaashitam |
yachcha naanyamanaa raamo yachcha shokaparaayaNah || 2 ||
aishvarye vaa suvisteerNe vyasane vaa sudaaruNe |
rajjvaa ivam purusham baddhvaa krutaantah parikarshati || 3 ||
vidhirnoonamasamhaaryah praaNinaam plavagottama |
saumitrim maam cha raamam cha vyasanaih pashya mohitaan || 4 ||
shokasyaasya kadaa paaram raaghavo~dhigamishyati |
plavamaanah parishraanto hatanauh saagare yathaa || 5 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 114
raakshasaanaam kshayam krutvaa soodayitvaa cha raavaNam |
lankaamunmoolitaam krutvaa kadaa drakshyati maam patih || 6 ||
sa vaachyah santvarasveti yaavadeva na pooryate |
ayam samvatsarah kaalastaavaddhi mama jeevitam || 7 ||
vartate dashamo maaso dvau tu sheshau plavangama |
raavaNena nrushamsena samayo yah kruto mama || 8 ||
vibheeshaNena cha bhraatraa mama niryaatanam prati |
anuneetah prayatnena na cha tatkurute matim | 9 ||
mama pratipradaanam hi raavaNasya na rochate |
raavaNam maargate sankhye mrutyuh kaalavasham gatam || 10 ||
jyeshThaa kanyaanalaa nama vibheeshaNasutaa kape |
tayaa mamaitadaakhyaatam maatraa prahitayaa svayam || 11 ||
aashamsa iti hari shreshTha kshipram maam praapsyate patih |
antah aatmaa hi me shuddhah tasmin cha bahavo guNaah || 12 ||
utsaahah paurusham sattvamaanrushamsyam krutajjataa |
vikramashcha prabhaavashcha santi vaanararaaghave || 13 ||
chaturdashasahasraaNi raakshasaanaam jaghaana yah |
janasthaane vinaa bhraatraa shatruh kastasya nodvijet || 14 ||
na sa shakyastulayitum vyasanaih purusharshabhah |
aham tasyaanubhaavajjaa shakrasyeva pulomajaa || 15 ||
sharajaalaamshumaanshoorah kape raamadivaakarah |
shatrurakshomayam toyamupashosham nayishyati || 16 ||
iti sanjalpamaanaam taam raamaarthe shokakarshitaam |
ashrusampoorNavadanaamuvaacha hanumaankapih || 17 ||
shrutvaiva tu vacho mahyam kshiprameshyati raaghavah |
chamoom prakarshanmahateem haryrukshagaNasankulaam || 18 ||
athavaa mochayishyaami taamadyaiva hi varaanane |
asmaadduhkhaadupaaroha mama prushThamanindite || 19 ||
tvam hi prushThagataam krutvaa santarishyaami saagaram |
shaktirasti hi me voDhum lankaamapi saraavaNaam || 20 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 115
aham prasravaNasthaaya raaghavaayaadya maithili |
praapayishyaami shakraaya havyam hutamivaanalah || 21 ||
drakshyasyadyaiva vaidehi raaghavam sahalakshmaNam |
vyavasaaya samaayuktam vishNum daityavadhe yathaa || 22 ||
tvaddarshanakrutotsaahamaashramastham mahaabalam |
purandaramivaaseenam naagaraajasya moordhani || 23 ||
prushThamaaroha me devi maa vikaankshasva shobhane |
yogamanvichCha raameNa shashaankeneva rohiNee || 24 ||
kathayanteeva chandreNa sooryeNeva suvarchalaa |
matprushThamadhiruhya tvam taaraakaashamahaarNavam || 25 ||
na hi me samprayaatasya tvaamito nayato~ngane |
anugantum gatim shaktaah sarve lankaanivaasinah || 26 ||
yathaivaahamiha praaptastathaivaahamasamshayam |
yaasyaami pashya vaidehi tvaamudyamya vihaayasam || 27 ||
maithilee tu harishreshThaachChrutvaa vachanamadbhutam |
harshavismitasarvaangee hanoomantamathaabraveet || 28 ||
hanoomandooramadhvanam katham maam voDhumichChasi |
tadeva khalu te manye kapitvam hariyoothapa || 29 ||
katham vaalpashareerastvam maam ito netumichChasi |
sakaasham maanavendrasya bharturme plavagarshabha || 30 ||
seetaayaa vachanam shrutvaa hanoomaanmaarutaatmajah |
chintayaamaasa lakshmeevaannavam paribhavam krutam || 31 ||
na me jaanaati sattvam vaa prabhaavam vaasitekshaNaa |
tasmaatpashyatu vaidehee yadroopam mama kaamatah || 32 ||
iti sanchintya hanumaamstadaa plavagasattamah |
darshayaamaasa vaidehyaah svaroopamarimardanah || 33 ||
sa tasmaatpaadapaaddheemaanaaplutya plavagarshabhah |
tato vardhitumaarebhe seetaapratyayakaaraNaat || 34 ||
merumandaarasankaasho babhau deeptaanalaprabhah |
agrato vyavatasthe cha seetaayaa vaanararshabhah || 35 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 116
harih parvatasankaashastaamravaktro mahaabalah |
vajradamshTranakho bheemo vaideheemidamabraveet || 36 ||
saparvatavanoddeshaam saaTTapraakaaratoraNaam |
lankaamimaam sanathaam vaa nayitum shaktirasti me || 37 ||
tadavasthaapya taam buddhiralam devi vikaankshayaa |
vishokam kuru vaidehi raaghavam sahalakshmaNam || 38 ||
tam drushTvaachalasankaashamuvaacha janakaatmajaa |
padmapatravishaalaakshee maarutasyaurasam sutam || 39 ||
tava sattvam balam chaiva vijaanaami mahaakape |
vaayoriva gatim chaapi tejashchaagnirivaadbhutam || 40 ||
praakruto~nyah katham chemaam bhoomimaagantumarhati |
udadheraprameyasya paaram vaanarapungava || 41 ||
jaanaami gamane shaktim nayane chaapi te mama |
avashyam saampradhaaryaashu kaaryasiddhirihaatmanah || 42 ||
ayuktam tu kapishreshTha mayaa gantum tvayaa saha |
vaayuvegasavegasya vego maam mohayettava || 43 ||
ahamaakaashamaasaktaa uparyupari saagaram |
prapateyam hi te prushThaadbhayaadvegena gachChatah || 44 ||
patitaa saagare chaaham timinakrajhashaakule |
bhayeyamaashu vivashaa yaadasaam annamuttamam || 45 ||
na cha shakshye tvayaa saardham gantum shatruvinaashana |
kalatravati sandehastvayyapi syaadasamshayam || 46 ||
hriyamaaNaam tu maam drushTvaa raakshasaa bheemavikramaah |
anugachCheyuraadishTaa raavaNena duraatmanaa || 47 ||
taistvam parivrutah shooraih shoolamudgara paaNibhih |
bhavestvam samshayam praapto mayaa veera kalatravaan || 48 ||
saayudhaa bahavo vyomni raakshasaastvam niraayudhah |
katham shakshyasi samyaatum maam chaiva parirakshitum || 49 ||
yudhyamaanasya rakshobhistatastaih kroorakarmabhih |
prapateyam hi te prushThadbhayaartaa kapisattama || 50 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 117
atha rakshaamsi bheemaani mahaanti balavanti cha |
katham chitsaamparaaye tvaam jayeyuh kapisattama || 51 ||
athavaa yudhyamaanasya pateyam vimukhasya te |
patitaam cha gruheetvaa maam nayeyuh paaparaakshasaah || 52 ||
maam vaa hareyustvaddhastaadvishaseyurathaapi vaa |
avyavasthau hi drushyete yuddhe jayaparaajayau || 53 ||
aham vaapi vipadyeyam rakshobhirabhitarjitaa |
tvatprayatno harishreshTha bhavennishphala eva tu || 54 ||
kaamam tvamapi paryaapto nihantum sarvaraakshasaan |
raaghavasya yasho heeyettvayaa shastaistu raakshasaih || 55 ||
athavaa aadaaya rakshaamsi nyasyeyuh samvrute hi maam |
yatra te naabhijaaneeyurharayo naapi raaghavou || 56 ||
aarambhastu madartho~yam tatastava nirarthakah |
tvayaa hi saha raamasya mahaanaagamane guNah || 57 ||
mayi jeevitamaayattam raaghavasya mahaatmanah |
bhraatruNaam cha mahaabaaho tava raajakulasya cha || 58 ||
tau niraashau madarthe tu shokasantaapakarshitau |
saha sarvarkshaharibhistyakshyatah praaNasangraham || 59 ||
bharturbhaktim puraskrutya raamaadanyasya vaanara |
na sprushyaami shareeram tu pumso vaanarapungava || 60 ||
yadaham gaatrasamsparsham raavaNasya balaadgataa |
aneeshaa kim karishyaami vinaathaa vivashaa satee || 61 ||
yadi raamo dashagreevamiha hatvaa sabaandhavam |
maamito gruhya gachCheta tattasya sadrusham bhavet || 62 ||
shrutaa hi drushTaashcha mayaa paraakramaa
mahaatmanastasya raNaavamardinah |
na devagandharva bhujangaraakshasaa
bhavanti raameNa samaa hi samyuge || 63 ||
sameekshya tam samyati chitrakaarmukam
mahaabalam vaasavatulyavikramam |
salakshmaNam ko vishaheta raaghavam
hutaashanam deeptamivaanileritam || 64 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 118
salakshmaNam raaghavamaajimardanam
dishaagajam mattamiva vyavasthitam |
saheta ko vaanaramukhya samyuge
yugaantasooryapratimam sharaarchisham || 65 ||
sa me harishreshTha salakshmaNam patim
sayoothapam kshipramihopapaadaya |
chiraaya raamam prati shokakarshitaam
kurushva maam vaanaramukhya harshitaam || 66 ||
|| iti saptatrimshah sargah ||
sargam 38
tatah sa kapishaardoolastena vaakyena harshitah |
seetaamuvaacha tachChrutvaa vaakyam vaakyavishaaradah || 1 ||
yuktaroopam tvayaa devi bhaashitam shubhadarshane |
sadrusham streesvabhaavasya saadhveenaam vinayasya cha || 2 ||
streetvam na tu samartham hi saagaram vyativartitum |
maamadhishThaaya visteerNam shatayojanamaayatam || 3 ||
dviteeyam kaaraNam yachcha braveeshi vinayaanvite |
raamaadanyasya naarhaami samsparshamiti jaanaki || 4 ||
etatte devi sadrusham patnyaastasya mahaatmanah |
kaa hyanyaa tvaamrute devi brooyaadvachanameedrusham || 5 ||
shroshyate chaiva kaakutsthah sarvam niravasheshatah |
cheshTitam yattvayaa devi bhaashitam mama chaagratah || 6 ||
kaaraNairbahubhirdevi raama priyachikeershayaa |
snehapraskannamanasaa mayaitatsamudeeritam || 7 ||
lankaayaa dushpraveshatvaaddustaratvaanmahodadheh |
saamarthyaadaatmanashchaiva mayaitatsamudaahrutam || 8 ||
ichChaami tvaam samaanetumadyaiva raghubandhunaa |
gurusnehena bhaktyaa cha naanyathaa tadudaahrutam || 9 ||
yadi notsahase yaatum mayaa saardhamanindite
abhijjaanam prayachCha tvam jaaneeyaadraaghavo hi yat || 10 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 119
evamuktaa hanumataa seetaa surasutopamaa |
uvaacha vachanam mandam baashpapragrathitaaksharam || 11 ||
idam shreshThamabhijjaanam brooyaastvam tu mama priyam |
shailasya chitrakooTasya paade poorvottare tadaa || 12 ||
taapasaashramavaasinyaah praajyamoolaphalodake |
tasminsiddhaashrame deshe mandaakinyaa adooratah || 13 ||
tasyopavanashanDeshu naanaapushpasugandhishu |
vihrutya salilaklinnaa tavaanke samupaavisham |
paryaayeNa prasuptashcha mamaanke bharataagrajah || 14 ||
tato maamsasamaayukto vaayasah paryatunDayat |
tamaham loshTamudyamya vaarayaami sma vaayasam || 15 ||
daarayansa cha maam kaakastatraiva parileeyate |
na chaapyuparamanmaamsaadbhakshaarthee balibhojanah || 16 ||
utkarshantyaam cha rashanaam kruddhaayaam mayi pakshiNe |
sramsamaane cha vasane tato drushTaa tvayaa hyaham || 17 ||
tvayaa vihasitaa chaaham kruddhaa samlajjitaa tadaa |
bhakshya gruddhena kaalena daaritaa tvaamupaagataa || 18 ||
aaseenasya cha te shraantaa punarutsangamaavisham |
krudhyantee cha prahrushTena tvayaaham parisaantvitaa || 19 ||
baashpapoorNamukhee mandam chakshushee parimaarjatee |
lakshitaaham tvayaa naatha vaayasena prakopitaa || 20 ||
parishramaatprasuptaa cha raaghavaanke~pyaham chiram |
paryaayeNa prasuptashcha mamaanke bharataagrajah || 21 ||
sa tatra punare vaatha vaayasah samupaagamat |
tatah suptaprabuddhaam maam raamasyaankaat samutthitaam || 22 ||
vaayasah sahasaagamya vidadaara stanaantare |
punah punarthotpatya vidadaara sa maam bhrusham || 23 ||
tatah samukshito raamo muktaih shoNitabindubhih |
vayasena tatastena balavatklishyamaanayaa || 24 ||
sa mayaa bodhitah shreemaan sukhasuptah paramtapah |
sa maam drushTvaa mahaabaahurvitunnaam stanayostadaa || 25 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 120
aasheevisha iva kruddhah shvasaanvaakyamabhaashathaah |
kena te naaganaasoru vikshatam vai stanaantaram || 26 ||
kah kreeDati sarosheNa panchavaktreNa bhoginaa |
veekshamaaNastatastam vai vaayasam samavaikshathaah || 27 ||
nakhaih sarudhiraisteekshNairmaamevaabhimukham sthitam |
putrah kila sa shakrasya vaayasah patataam varah || 28 ||
dharaantaracharah sheeghram pavanasya gatau samah |
tatastasminmahaabaahuh kopasamvartitekshaNah || 29 ||
vaayase krutavaankrooraam matim matimataam vara |
sa darbhasamstaraadgruhya brahmaNo~streNa yojayah || 30 ||
sa deepta iva kaalaagnirjajvaalaabhimukho dvijam |
sa tam pradeeptam chikshepa darbham tam vaayasam prati || 31 ||
tatastam vaayasam darbhah sombare~nujagaama ha |
anusrushTastadaa kaalo jagaama vividhaam gatim || 32 ||
traaNakaama imam lokam sarvam vai vichachaara ha |
sa pitraa cha parityaktah suraih sarvairmaharshibhih || 33 ||
treeNllokaansamparikramya tvaameva sharaNam gatah |
sa tam nipatitam bhoomau sharaNyah sharaNaagatam || 34 ||
vadhaarhamapi kaakutstha krupayaa paryapaalayah |
paridyoonam vishaNNam cha sa tvam aayaantam uktavaan || 35 ||
mogham kartum na shakyam tu braahmamastram taduchyataam |
hinastu dakshiNaakshitvachChara ityatha so~braveet || 36 ||
tatastasyaakshi kaakasya hinasti sma sa dakshiNam |
dattvaa sa dakshiNam netram praaNebhyah parirakshitah || 37 ||
sa raamaaya namaskrutvaa raagye dasharathaaya cha |
visrushTastena veereNa pratipede svamaalayam || 38 ||
matkrute kaakamaatre~pi brahmaastram samudeeritam |
kasmaadyo maam harattvattah kshamase tam maheepate || 39 ||
sa kurushva mahotsaaham krupaam mayi nararshabha |
tvayaa naathavatee naatha hyanaathaa iva drushyate || 40 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 121
aanrushamsyam paro dharmastvatta eva mayaa shrutah |
jaanaami tvaam mahaaveeryam mahotsaaham mahaabalam || 41 ||
apaarapaaramakshobhyam gaambheeryaatsaagaropamam |
bhartaaram sasamudraayaa dharaNyaa vaasavopamam || 42 ||
evamastravidaam shreshThah sattvavaanbalavaanapi |
kimarthamastram rakshahsu na yojayasi raaghava || 43 ||
na naagaa naapi gandharvaa naasuraa na marudgaNaah |
raamasya samare vegam shaktaah prati samaadhitum || 44 ||
tasyaa veeryavatah kashchidyadyasti mayi sambhramah |
kimartham na sharaisteekshNaih kshayam nayati raakshasaan || 45 ||
bhraaturaadeshamaadaaya lakshmaNo vaa parantapah |
kasya hetorna maam veerah paritraati mahaabalah || 46 ||
yadi tau purushavyaaghrau vaayavindrasamatejasau |
suraaNaamapi durdharsho kimartham maamupekshatah || 47 ||
mamaiva dushkrutam kim chinmahadasti na samshayah |
samarthaavapi tau yanmaam naavekshete parantapau || 48 ||
vaidehyaa vachanam shrutvaa karuNam saashubhaasitam |
athaabraveenmahaatejaa hanumaan maarutaatmajah || 49 ||
tvachChokavimukho raamo devi satyena te shape |
raame duhkhaabhipanne cha lakshmaNah paritapyate || 50 ||
katham chidbhavatee drushTaa na kaalah paridevitum |
imam muhoortam duhkhaanaam drakshyasyantamanindite || 51 ||
taavubhau purusavyaaghrau raajaputrau mahaabalau |
tvaddarshana krutotsaahau lankaam bhasmeekarishyatah || 52 ||
hatvaa cha samare krooram raavaNam sahabaandhavam |
raaghavastvaam vishaalaakshi neshyati svaam pureem prati || 53 ||
broohi yadraaghavo vaachyo lakshmaNashcha mahaabalah |
sugreevo vaapi tejasvee harayo~pi samaagataah || 54 ||
ityuktavati tasmimstu seetaa surasutopamaa |
uvaacha shokasamtaptaa hanumantam plavangamam || 55 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 122
kausalyaa lokabhartaaram sushuve yam manasvinee |
tam mamaarthe sukham pruchCha shirasaa chaabhivaadaya || 56 ||
srajashcha sarvaratnaani priyaa yaashcha varaanganaah |
aishvaryam cha vishaalaayaam pruthivyaam api durlabham || 57 ||
pitaram maataram chaiva sammaanyaabhiprasaadya cha |
anupravrajito raamam sumitraa yena suprajaah || 58 ||
aanukoolyena dharmaatmaa tyaktvaa sukhamanuttamam |
anugachChati kaakutstham bhraataram paalayanvane || 59 ||
simhaskandho mahaabaahurmanasvee priyadarshanah |
pitruvadvartate raame maatruvanmaam samaacharan || 60 ||
priyamaaNaam tadaa veero na tu maam veda lakshmaNah |
vruddhopasevee lakshmeevaanshakto na bahubhaashitaa || 61 ||
raajaputrah priyashreshThah sadrushah shvashurasya me |
mattah priyataro nityam bhraataa raamasya lakshmaNah || 62 ||
niyukto dhuri yasyaam tu taamudvahati veeryavaan |
yam drushTvaa raaghavo naiva vruddhamaaryamanusmarat || 63 ||
sa mamaarthaaya kushalam vaktavyo vachanaanmama |
mrudurnityam shuchirdakshah priyo raamasya lakshmaNah || 64 ||
yathaa hi vaanarashreshTha duhkhakshayakaro bhavet |
tvamasmin kaaryaniryoge pramaaNa harisattama || 65 ||
raaghavah tvatsamaarambhaan mayi yatnaparo bhavet |
idam brooyaah cha me naatham shooram raamam punah punah || 66 ||
jeevitam dhaarayishyaami maasam dasharathaatmaja |
oordhvam maasaanna jeeveyam satyenaaham braveemi te || 67 ||
raavaNenoparuddhaam maam nikrutyaa paapakarmaNaa |
traatumarhasi veera tvam paataalaadiva kaushikeem || 68 ||
tato vastragatam muktvaa divyam chooDaamaNim shubham |
pradeyo raaghavaayeti seetaa hanumate dadau || 69 ||
pratigruhya tato veero maNiratnamanuttamam |
anguLyaa yojayaamaasa na hyasyaa praabhavadbhujah || 70 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 123
maNiratnam kapivarah pratigruhyaabhivaadya cha |
seetaam pradakshiNam krutvaa praNatah paarshvatah sthitah || 71 ||
harsheNa mahataa yuktah seetaadarshanajena sah |
hrudayena gato raamam shareereNa tu vishThitah || 72 ||
maNivaramupagruhya tam mahaarham
janakanrupaatmajayaa dhrutam prabhaavaat |
girivarapavanaavadhootamuktah
sukhitamanaah pratisankramam prapede || 73 ||
|| iti ashTaatrimshah sargah ||
sargam 39
maNim dattvaa tatah seetaa hanoomantamathaabraveet |
abhijjaanamabhijjaatametadraamasya tattvatah || 1 ||
maNim tu drushTvaa raamo vai trayaaNaam samsmarishyati |
veero jananyaa mama cha raajjo dasharathasya cha || 2 ||
sa bhooyastvam samutsaahe chodito harisattama |
asminkaaryasamaarambhe prachintaya yaduttaram || 3 ||
tvamasminkaaryaniryoge pramaaNam harisattama |
hanuman yatnamaasthaaya duhkhakshayakaro bhava || 4 ||
tasya chintaya yo yatno duhkhakshayakaro bhavet |
sa tatheti pratijjaaya maarutirbheemavikramah || 5 ||
shirasaavandya vaideheem gamanaayopachakrame |
gyaatvaa samprasthitam devee vaanaram maarutaatmajam || 6 ||
baashpagadgadayaa vaachaa maithilee vaakyamabraveet |
kushalam hanumanbrooyaah sahitau raamalakshmaNau || 7 ||
sugreevam cha sahaamaatyam vruddhaansarvaamshcha vaanaraan |
bruyastvaam vaanarashreshTha kushalam dharmasamhitam || 8 ||
yathaa cha sa mahaabaahurmaam taarayati raaghavah |
asmaadduhkhaambusamrodhaattvam samaadhaatumarhasi || 9 ||
jeevanteem maam yathaa raamah sambhaavayati keertimaan |
tattvayaa hanumanvaachyam vaachaa dharmamavaapnuhi || 10 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 124
nityamutsaahayuktaashcha vaachah shrutvaa mayeritaah |
vardhishyate daasharatheh paurusham madavaaptaye || 11 ||
matsandeshayutaa vaachastvattah shrutvaiva raaghavah |
paraakramavidhim veero vidhivatsamvidhaasyati || 12 ||
seetaayaastadvachah shrutvaa hanumaanmaarutaatmajah |
shirasyanjalimaadhaaya vaakyamuttaramabraveet || 13 ||
kshiprameshyati kaakutstho haryrukshapravarairvrutah |
yaste yudhi vijityaareenshokam vyapanayishyati || 14 ||
na hi pashyaami martyeshu naamareshvasureshu vaa |
yastasya vamato baaNaansthaatumutsahate~gratah || 15 ||
apyarkamapi parjanyamapi vaivasvatam yamam |
sa hi soDhum raNe shaktastavahetorvisheshatah || 16 ||
sa hi saagaraparyantaam maheem shaasitumeehate |
tvannimitto hi raamasya jayo janakanandini || 17 ||
tasya tadvachanam shrutvaa samyaksatyam subhaashitam |
jaanakee bahu mene~tha vachanam chedamabraveet || 18 ||
tatastam prasthitam seetaa veekshamaaNaa punah punah |
bhartuh snehaanvitam vaakyam sauhaardaadanumaanayat || 19 ||
yadi vaa manyase veera vasaikaahamarindama |
kasmimshchitsamvrute deshe vishraantah shvo gamishyasi || 20 ||
mama chedalpabhaagyaayaah saannidhyaattava veeryavaan |
asya shokasya mahato muhoortam mokshaNam bhavet || 21 ||
gate hi harishaardoola punaraagamanaaya tu |
praaNaanaamapi sandeho mama syaannaatra samshayah || 22 ||
tavaadarshanajah shoko bhooyo maam paritaapayet |
duhkhaadduhkhaparaamrushTaam deepayanniva vaanara || 23 ||
ayam cha veera sandehastishThateeva mamaagratah |
sumahaamstvatsahaayeshu haryruksheshu hareeshvara || 24 ||
katham nu khalu dushpaaram tarishyanti mahodadhim |
taani haryrukshasainyaani tau vaa naravaraatmajau || 25 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 125
trayaaNaameva bhootaanaam saagarasyeha langhane |
shaktih syaadvainateyasya tava vaa maarutasya vaa || 26 ||
tadasminkaaryaniryoge veeraivam duratikrame |
kim pashyasi samaadhaanam tvam hi kaaryavidaam varah || 27 ||
kaamamasya tvamevaikah kaaryasya parisaadhane |
paryaaptah paraveeraghna yashasyaste balodayah || 28 ||
balaih samagrairyadi maam raavaNam jitya samyuge |
vijayee svapuram yaayaattattu me syaadyashaskaram || 29 ||
sharaistu sankulaam krutvaa lankaam parabalaardanah |
maam nayedyadi kaakutsthastattasya sadrusham bhavet || 30 ||
tadyathaa tasya vikraantamanuroopam mahaatmanah |
bhavedaahava shoorasya tathaa tvamupapaadaya || 31 ||
tadarthopahitam vaakyam sahitam hetusamhitam |
nishamya hanumaanshesham vaakyamuttaramabraveet || 32 ||
devi haryrukshasainyaanaameeshvarah plavataam varah |
sugreevah sattvasampannastavaarthe krutanishchayah || 33 ||
sa vaanarasahasraaNaam koTeebhirabhisamvrutah |
kshiprameshyati vaidehi raakshasaanaam nibarhaNah || 34 ||
tasya vikramasampannaah sattvavanto mahaabalaah |
manahsankalpasampaataa nideshe harayah sthitaah || 35 ||
yeshaam nopari naadhastaanna tiryaksajjate gatih |
na cha karmasu seedanti mahatsvamitatejasah || 36 ||
asakruttairmahotsahaih sasaagaradharaadharaa |
pradakshiNeekrutaa bhoomirvaayumaargaanusaaribhih || 37 ||
madvishishTaashcha tulyaashcha santi tatra vanaukasah |
mattah pratyavarah kashchinnaasti sugreevasannidhau || 38 ||
aham taavadiha praaptah kim punaste mahaabalaah |
na hi prakrushTaah preshyante preshyante heetare janaah || 39 ||
tadalam paritaapena devi shoko vyapaitu te |
ekotpaatena te lankaameshyanti hariyoothapaah || 40 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 126
mama prushThagatau tau cha chandrasooryaavivoditau |
tvatsakaasham mahaasattvau nrusimhaavaagamishyatah || 41 ||
tau hi veerau naravarau sahitau raamalakshmaNau |
aagamya nagareem lankaam saayakairvidhamishyatah || 42 ||
sagaNam raavaNam hatvaa raaghavo raghunandanah |
tvaamaadaaya varaarohe svapuram pratiyaasyati || 43 ||
tadaashvasihi bhadram te bhava tvam kaalakaankshiNee |
nachiraaddrakshyase raamam prajvajantamivaanilam || 44 ||
nihate raakshasendre cha saputraamaatyabaandhave |
tvam sameshyasi raameNa shashaankeneva rohiNee || 45 ||
kshipram tvam devi shokasya paaram yaasyasi maithili |
raavaNam chaiva raameNa nihatam drakshyase~chiraat || 46 ||
evamaashvasya vaideheem hanoomaanmaarutaatmajah |
gamanaaya matim krutvaa vaideheem punarabraveet || 47 ||
tamarighnam krutaatmaanam kshipram drakshyasi raaghavam |
lakshmaNam cha dhanushpaaNim lankaadvaaramupasthitam || 48 ||
nakhadamshTraayudhaan veeraan simhashaardoola vikramaan |
vaanaraan vaaraNendraabhaankshipram drakshyasi sangataan || 49 ||
shailaambudanikaashaanaam lankaamalayasaanushu |
nardataam kapimukhyaanaamaarye yoothaanyanekashah || 50 ||
sa tu marmaNi ghoreNa taaDito manmatheshuNaa |
na sharma labhate raamah simhaardita iva dvipah || 51 ||
maa rudo devi shokena maa bhootte manaso~priyam |
shacheeva pathyaa shakreNa bhartraa naathavatee hyasi || 52 ||
raamaadvishishTah ko~nyo~sti kashchitsaumitriNaa samah |
agnimaarutakalpau tau bhraatarau tava samshrayau || 53 ||
naasmimshchiram vatsyasi devi deshe
rakshogaNairadhyushito~tiraudre |
na te chiraadaagamanam priyasya
kshamasva matsangamakaalamaatram || 54 ||
|| iti ekonachatvaarimshah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 127
sargam 40
shrutvaa tu vachanam tasya vaayusoonormahaatmanah |
uvaachaatmahitam vaakyam seetaa surasutopamaa || 1 ||
tvaam drushTvaa priyavaktaaram samprahrushyaami vaanara |
ardhasanjaatasasyeva vrushTim praapya vasundharaa || 2 ||
yathaa tam purushavyaaghram gaatraih shokaabhikarshitaih |
samsprusheyam sakaamaaham tathaa kuru dayaam mayi || 3 ||
abhigyaanam cha raamasya dattam harigaNottama |
kshiptaameeshikaam kaakasya kopaadekaakshishaataneem 4 ||
manahshilaayaastikalo ganDapaarshve niveshitah |
tvayaa pranashTe tilake tam kila smartumarhasi || 5 ||
sa veeryavaankatham seetaam hrutaam samanumanyase |
vasanteem rakshasaam madhye mahendravaruNopama || 6 ||
esha chooDaamaNirdivyo mayaa suparirakshitah |
etam drushTvaa prahrushyaami vyasane tvaamivaanagha || 7 ||
esha niryaatitah shreemaanmayaa te vaarisambhavah |
atah param na shakshyaami jeevitum shokalaalasaa || 8 ||
asahyaani cha duhkhaani vaachashcha hrudayachChidah |
raakshaseenaam sughoraaNaam tvatkrute marshayaamyaham || 9 ||
dhaarayishyaami maasam tu jeevitam shatrusoodana |
maasaadoordhvam na jeevishye tvayaa heenaa nrupaatmaja || 10 ||
ghoro raakshasaraajo~yam drushTishcha na sukhaa mayi |
tvaam cha shrutvaa vipadyantam na jeeveyamaham kshaNam || 11 ||
vaidehyaa vachanam shrutvaa karuNam saashrubhaashitam |
athaabraveenmahaatejaa hanumaanmaarutaatmajah || 12 ||
tvachChokavimukho raamo devi satyena te shape |
raame shokaabhibhoote tu lakshmaNah paritapyate || 13 ||
kathamcit bhavatee drushTaa na kaalah parishocitum |
imam muhoortam duhkhaanaamantam drakshyasi bhaamini || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 128
taavubhau purushavyaaghrau raajaputraavaninditau |
tvaddarshanakrutotsaahau lankaam bhasmeekarishyatah || 15 ||
hatvaa tu samare krooram raavaNam saha baandhavam |
raaghavau tvaam vishaalaakshi svaam pureem praapayishyatah || 16 ||
yattu raamo vijaaneeyaadabhigyaanamanindite |
preetisanjananam tasya bhooyastvam daatumarhasi || 17 ||
saabraveeddattameveha mayaabhigyaanamuttamam |
etadeva hi raamasya drushTvaa matkeshabhooshaNam || 18 ||
shraddheyam hanumanvaakyam tava veera bhavishyati |
sa tam maNivaram gruhya shreemaanplavagasattamah || 19 ||
praNamya shirasaa deveem gamanaayopachakrame |
tamutpaatakrutotsaahamavekshya haripungavam || 20 ||
vardhamaanam mahaavegamuvaacha janakaatmajaa |
ashrupoorNamukhee deenaa baashpagadgadayaa giraa || 21 ||
hanoomansimhasankaashau bhraatarau raamalakshmaNau |
sugreevam cha sahaamaatyam sarvaanbrooyaa anaamayam || 22 ||
yathaa cha sa mahaabaahurmaam taarayati raaghavah |
asmaat duhkhaambu samrodhaattat samaadhaatumarhasi || 23 ||
imam cha teevram mama shokavegam
rakshobhirebhih paribhartsanam cha |
brooyaastu raamasya gatah sameepam
shivashcha te~dhvaastu haripraveera || 24 ||
sa raajaputryaa prativeditaarthah
kapih krutaarthah parihrushTachetaah |
tadalpashesham prasameekshya kaaryam
disham hyudeecheem manasaa jagaama || 24 ||
|| iti chatvaarimshah sargah ||
sargam 41
sa cha vaagbhih prashastaabhirgamishyanpoojitastayaa |
tasmaaddeshaadapakramya chintayaamaasa vaanarah || 1 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 129
alpasheshamidam kaaryam drushTeyamasitekshaNaa |
treenupaayaanatikramya chaturtha iha drushyate || 2 ||
na saama rakshahsu guNaaya kalpate
na danamarthopachiteshu vartate |
na bhedasaadhyaa baladarpitaa janaah
paraakramastvesha mameha rochate || 3 ||
na chaasya kaaryasya paraakramaadrute
vinishchayah kashchidihopapadyate |
hrutapraveeraastu raNe hi raakshasaah
katham chideeyuryadihaadya maardavam || 4 ||
kaarye karmaNi nirdishTo yo bahoonyapi saadhayet |
poorvakaaryavirodhena sa kaaryam kartumarhati || 5 ||
na hyekah saadhako hetuh svalpasyaapeeha karmaNah |
yo hyartham bahudhaa veda sa samartho~rthasaadhane || 6 ||
ihaiva taavatkrutanishchayo hyaham
yadi vrajeyam plavageshvaraalayam |
paraatmasammarda visheshatattvavit
tatah krutam syaanmama bhartrushaasanam || 7 ||
katham nu khalvadya bhavetsukhaagatam
prasahya yuddham mama raakshasaih saha |
tathaiva khalvaatmabalam cha saaravat
samaanayenmaam cha raNe dashaananah || 8 ||
tatah samaasaadya raNe dashaananam |
samantrivargam sabalaprayaayinam |
hrudi sthitam tasya matam balam cha vai |
sukhena mattvaa~hamitah punarvraje || 9 ||
idamasya nrushamsasya nandanopamamuttamam
vanam netramanahkaantam naanaadrumalataayutam || 10 ||
idam vidhvamsayishyaami shushkam vanamivaanalah |
asminbhagne tatah kopam karishyati sa raavaNah || 11 ||
tato mahatsaashvamahaarathadvipam
balam samaaneshvapi raakshasaadhipah |
trishoolakaalaayasapaTTishaayudham
tato mahadyuddhamidam bhavishyati || 12 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 130
aham tu taih samyati chaNDavikramaih
sametya rakshobhirasangavikramah |
nihatya tadraavaNachoditam balam
sukham gamishyaami kapeeshvaraalayam || 13 ||
tato maarutavatkruddho maarutirbheemavikramah |
ooruvegena mahataa drumaanksheptumathaarabhat || 14 ||
tatastu hanumaanveero babhanja pramadaavanam |
mattadvijasamaaghushTam naanaadrumalataayutam || 15 ||
tadvanam mathitairvrukshairbhinnaishcha salilaashayaih |
choorNitaih parvataagraishcha babhoovaapriyadarshanam || 16 ||
naanaashakuntavirutaih prabhinnaih salilaashayaih |
taamraih kilasayaih klaantaih klaantadrumalataayitam || 17 ||
na babhau tadvanam tatra daavaanalahatam yathaa |
vyaakulaavaraNaa rejurvihvalaa iva taa lataah || 18 ||
lataagruhaishchitragruhaishcha naashitair
mahoragairvyaalamrugaishcha nirdhutaih |
shilaagruhairunmathitaistathaa gruhaih
pranashTaroopam tadabhoonmahadvanam || 19 ||
saavihvalaa~shokalataaprataanaa |
vanasthalee shokalataaprataanaa |
jaataa dashaasyapramadaavanasya |
kaperbalaaddhi pramadaavanasya || 20 ||
sa tasya krutvaarthapatermahaakapir
mahadvyaleekam manaso mahaatmanah |
yuyutsureko bahubhirmahaabalaih
shriyaa jvalamstoraNamaashritah kapih || 21 ||
|| iti ekachatvaarimshah sargah ||
sargam 42
tatah pakshininaadena vrukshabhangasvanena cha |
babhoovustraasasambhraantaah sarve lankaanivaasinah || 1 ||
vidrutaashcha bhayatrastaa vinedurmrugapakshuNah |
rakshasaam cha nimittaani krooraaNi pratipedire || 2 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 131
tato gataayaam nidraayaam raakshasyo vikrutaananaah |
tadvanam dadrushurbhagnam tam cha veeram mahaakapim || 3 ||
sa taa drushTva mahaabaahurmahaasattvo mahaabalah |
chakaara sumahadroopam raakshaseenaam bhayaavaham || 4 ||
tatastam girisankaashamatikaayam mahaabalam |
raakshasyo vaanaram drushTvaa paprachChurjanakaatmajaam || 5 ||
ko~yam kasya kuto vaayam kimnimittamihaagatah |
katham tvayaa sahaanena samvaadah kruta ityuta || 6 ||
aachakshva no vishaalaakshi maa bhootte subhage bhayam |
samvaadamasitaapaange tvayaa kim krutavaanayam || 7 ||
athaabraveettadaa saadhvee seetaa sarvaangashobhanaa |
rakshasaam kaamaroopaaNaam vijjaane mama kaa gatih || 8 ||
yooyamevaasya jaaneeta yo~yam yadvaa karishyati |
ahireva aheh paadaanvijaanaati na samshayah || 9 ||
ahamapyasya bheetaasmi nainam jaanaami ko~nvayam |
vedmi raakshasamevainam kaamaroopiNamaagatam || 10 ||
vaidehyaa vachanam shrutvaa raakshasyo vidrutaa drutam |
sthitaah kaashchidgataah kaashchidraavaNaaya niveditum || 11 ||
raavaNasya sameepe tu raakshasyo vikrutaananaah |
viroopam vaanaram bheemamaakhyatumupachakramuh || 12 ||
ashokavanikaa madhye raajanbheemavapuh kapih |
seetayaa krutasamvaadastishThatyamitavikramah || 13 ||
na cha tam jaanakee seetaa harim hariNalochanaa |
asmaabhirbahudhaa prushTaa nivedayitumichChati || 14 ||
vaasavasya bhaveddooto dooto vaishravaNasya vaa |
preshito vaapi raameNa seetaanveshaNakaankshayaa || 15 ||
tena tvadbhootaroopeNa yattattava manoharam |
naanaamrugagaNaakeerNam pramrushTam pramadaavanam || 16 ||
na tatra kashchiduddesho yastena na vinaashitah |
yatra saa jaanakee seetaa sa tena na vinaashitah || 17 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 132
jaanakeerakshaNaartham vaa shramaadvaa nopalabhyate |
atha vaa kah shramastasya saiva tenaabhirakshitaa || 18 ||
chaarupallavapatraaDhyam yam seetaa svayamaasthitaa |
pravruddhah shimshapaavrukshah sa cha tenaabhirakshitah || 19 ||
tasyograroopasyogram tvam danDamaajjaatumarhasi |
seetaa sambhaashitaa yena tadvanam cha vinaashitam || 20 ||
manahparigruheetaam taam tava rakshogaNeshvara |
kah seetaamabhibhaasheta yo na syaattyaktajeevitah || 21 ||
raakshaseenaam vachah shrutvaa raavaNo raakshaseshvarah |
hutaagiriva jajvaala kopasamvartitekshaNah || 22 ||
tasya kruddhasya netraabhyaam praapatannasrabindavah |
deeptaabhyaamiva jajvaala kopasamvartitekshaNah || 23 ||
aatmanah sadrushaan shooraan kinkaraannaama raakshasaan |
vyaadidesha mahaatejaa nigrahaartham hanoomatah || 24 ||
teshaamasheetisaahasram kinkaraaNaam tarasvinaam |
niryayurbhavanaat tasmaat kooTamudgarapaaNayah || 25 ||
mahodaraa mahaadamshTraa ghoraroopaa mahaabalaah |
yuddhaabhimanasah sarve hanoomadgrahaNonmukhaah || 26 ||
te kapim tam samaasaadya toraNasthamavasthitam |
abhipeturmahaavegaah patangaa iva paavakam || 27 ||
te gadaabhirvichitraabhih parighaih kaanchanaangadaih |
aajaghnurvaanarashreshTham sharairaadityasannibhaih || 28 ||
mudgaraih paTTisaih shoolaih praasatomarashaktibhih |
parivaarya hanoomantam sahasaa tasthuragratah || 29 ||
hanoomaanapi tejasvee shreemaanparvatasannibhah |
kshitaavaavidhya laangoolam nanaada cha mahaasvanam || 30 ||
sa bhootvaa sumahaakaayo hanumaan maarutaatmajah |
dhrushTamaasphoTayaamaasa lankaam shabdena poorayan || 31 ||
tasyasphoTitashabdena mahataa saanunaadinaa |
peturvihangaa gaganaaducchaishchedamaghoyat || 32 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 133
jayatyatibalo raamo lakshmaNashcha mahaabalah |
raajaa jayati sugreevo raaghaveNaabhipaalitah || 33 ||
daaso~ham kosalendrasya raamasyaaklishTakarmaNah |
hanumaan shatrusainyaanaam nihantaa maarutaatmajah || 34 ||
na raavaNasahasram me yuddhe pratibalam bhavet |
shilaabhistu praharatah paadapaishcha sahasrashah || 35 ||
ardayitvaa pureem lankaamabhivaadya cha maithileem |
samruddhaartho gamishyaami mishataam sarvarakshasaam || 36 ||
tasya sannaada shabdena te abhavan bhaya shankitaah |
dadrushuh cha hanoomantam sandhyaa megham iva unnatam || 37 ||
svaami sandesha nihshankaah tatah te raakshasaah kapim |
citraih praharaNaih bheemaih abhipetuh tatah tatah || 38 ||
sa taih parivrutah shooraih sarvatah sa mahaabalah |
aasasaadaayasam bheemam parigham toraNaashritam || 39 ||
sa tam parighamaadaaya jaghaana rajaneecharaan |
sa pannagamivaadaaya sphurantam vinataasutah || 40 ||
vichachaaraambare veerah parigruhya cha maarutih |
sa hatvaa raakshasaanveerah kinkaraanmaarutaatmajah || 41 ||
yuddhaakaankshee punarveerastoraNam samupasthitah |
tatastasmaadbhayaanmuktaah kati chittatra raakshasaah || 42 ||
nihataankinkaraansarvaanraavaNaaya nyavedayan |
sa raakshasaanaam nihatam mahaabalam |
nishamya raajaa parivruttalochanah |
samaadideshaapratimam paraakrame
prahastaputram samare sudurjayam || 43 ||
|| iti dvichatvaarimshah sargah ||
sargam 43
tatah sa kinkaraanhatvaa hanoomaandhyaanamaasthitah |
vanam bhagnam mayaa chaityapraasaado na vinaashitah || 1 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 134
tasmaat praasaadamapyevam imam vidhvamsayaamyaham |
iti sancintya hanumaanmanasaa darshayanbalam || 2 ||
chaityapraasaadamaaplutya merushrungamivonnatam |
aaruroha harishreshTho hanoomaanmaarutaatmajah || 3 ||
aaruhya girisankaasham praasaadam hariyoothapah |
babhau sa sumahaatejaah pratisoorya ivoditah || 4 ||
sampradhrushya cha durdharshashchaityapraasaadamunnatam |
hanoomaanprajvalan lakshmyaa paariyaatropamo~bhavat || 5 ||
sa bhootvaa tu mahaakaayo hanoomaanmaarutaatmajah |
dhrushTamaasphoTayaamaasa lankaam shabdena poorayan || 6 ||
tasyaasphoTitashabdena mahataa shrotraghaatinaa |
peturvihangaa gaganaaduchchaishchedamaghoshayat ||7 ||
astravijjayataam raamo lakshmaNashcha mahaabalah |
raajaa jayati sugreevo raaghaveNaabhipaalitah || 8 ||
daaso~ham kosalendrasya raamasyaaklishTakarmaNah |
hanumaanshatrusainyaanaam nihantaa maarutaatmajah || 9 ||
na raavaNasahasram me yuddhe pratibalam bhavet |
shilaabhistu praharatah paadapaishcha sahasrashah || 10 ||
ardayitvaa pureem lankaamabhivaadya cha maithileem |
samruddhaartho gamishyaami mishataam sarvarakshasaam || 11 ||
evamuktvaa vimaanasthashchaityasthaanharipungavah |
nanaada bheemanirhraado rakshasaam janayanbhayam || 12 ||
tena shabdena mahataa chaityapaalaah shatam yayuh |
gruheetvaa vividhaanastraanpraasaan khaDgaanparashvadhaan || 13 ||
visrujanto mahaakshayaa maarutim paryavaarayan |
te gadaabhirvichitraabhih parighaih kaanchanaangadaih || 14 ||
ajaghnarvaanarashreshTham sharaishchaadityasannibhaih |
aavarta iva gangaayaah toyasya vipulo mahaan || 15 ||
parikshipya harishreshTham sa babhau rakshasaam gaNah |
tato vaataatmajah kruddho bheemaroopam samaasthitah || 16 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 135
praasaadasya mahaamstasya stambham hemaparishkrutam |
utpaaTayitvaa vegena hanoomaanmaarutaatmajah || 17 ||
tatastam bhraamayaamaasa shatadhaaram mahaabalah |
tatra chaagnih samabhavatpraasaadashchaapyadahyata || 18 ||
dahyamaanam tato drushTvaa praasaadam hariyoothapah |
sa raakshasashatam hatvaa vajreNendra ivaasuraan || 19||
antarikshasthitah shreemaanidam vachanamabraveet |
maadrushaanaam sahasraaNi visrushTaani mahaatmanaam || 20 ||
balinaam vaanarendraaNaam sugreevavashavartinaam |
aTanti vasudhaam krutsnaam vayamaye cha vaanaraah || 21 ||
dashanaagabalaah kechitkechiddashaguNottaraah |
kechinnaagasahasrasya babhoovustulyavikramaah || 22 ||
santi chaughabalaah kecitkechidvaayubalopamaah |
aprameyabalaashchaanye tatraasan hariyoothapaah || 23 ||
eedrugvidhaistu haribhirvaruto dantanakhaayudhaih |
shataih shata sahasraih cha koTeebhih ayutaih api || 24 ||
aagamishyati sugreevah sarveshaam vo nishoodanah |
neyamasti puree lankaa na yooyam na cha raavaNah |
yasmaat ikshvaaku naathena baddham vairam mahaatmanaa || 25 ||
|| iti trichatvaarimshah sargah ||
sargam 44
sandishTo raakshasendreNa prahastasya suto balee |
jambumaalee mahaadamshTro nirjagaama dhanurdharah || 1 ||
raktamaalyaambaradharah sragvee ruchirakunDalah |
mahaanvivruttanayanashchanDah samaradurjayah || 2 ||
dhanuh shakradhanuh prakhyam mahadruchirasaayakam |
visphaarayaaNo vegena vajraashanisamasvanam || 3 ||
tasya visphaaraghosheNa dhanusho mahataa dishah |
pradishashcha nabhashchaiva sahasaa samapooryata || 4 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 136
rathena kharayuktena tamaagatamudeekshya sah |
hanoomaanvegasampanno jaharsha cha nanaada cha || 5 ||
tam toraNaviTankastham hanoomantam mahaakapim |
jambumaalee mahaabaahurvivyaadha nishitaih sharaih || 6 ||
ardhachandreNa vadane shirasyekena karNinaa |
baahvorvivyaadha naaraachairdashabhistam kapeeshvaram || 7 ||
tasya tachChushubhe taamram shareNaabhihatam mukham |
sharadeevaambujam phullam viddham bhaaskararashminaa || 8 ||
tattasya raktam raktena ranjitam shushubhe mukham |
yathaakaashe mahaapadmam siktam chandanabindubhih || 9 ||
chukopa baaNaabhihato raakshasasya mahaakapih |
tatah paarshve~tivipulaam dadarsha mahateem shilaam || 10 ||
tarasaa taam samutpaaTya chikshepa balavadbalee |
taam sharairdashabhih kruddhastaaDayaamaasa raakshasah || 11 ||
vipannam karma taddrushTvaa hanoomaamshchanDavikramah |
saalam vipulamutpaaTya bhraamayaamaasa veeryavaan || 12 ||
bhraamayantam kapim drushTvaa saalavruksham mahaabalam |
chikshepa subahoonbaaNaanjambumaalee mahaabalah || 13 ||
saalam chaturbhirchichCheda vaanaram panchabhirbhuje |
urasyekena baaNena dashabhistu stanaantare || 14 ||
sa sharaih pooritatanuh krodhena mahataa vrutah |
tameva parigham gruhya bhraamayaamaasa vegitah || 15 ||
ativego~tivegena bhraamayitvaa balotkaTah |
parigham paatayaamaasa jambumaalermahorasi || 16 ||
tasya chaiva shiro naasti na baahoo na cha jaanunee |
na dhanurna ratho naashvaastatraadrushyanta neshavah || 17 ||
sa hatastarasaa tena jambumaalee mahaarathah |
papaata nihato bhoomau choorNitaangavibhooshaNah || 18 ||
jambumaalim cha nihatam kinkaraamshcha mahaabalaan |
chukrodha raavaNah shrutvaa kopasamraktalochanah || 19 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 137
sa roshasamvartitataamralochanah
prahastaputre nihate mahaabale |
amaatyaputraan ativeeryavikramaan
samaadideshaashu nishaachareshvarah || 20 ||
|| iti chatushchatvaarimshah sargah ||
sargam 45
tataste raakshasendreNa choditaa mantriNah sutaah |
niryayurbhavanaattasmaatsapta saptaarchivarchasah || 1 ||
mahaabalapareevaaraa dhanushmanto mahaabalaah |
krutaastraastravidaam shreshThaah parasparajayaishiNah || 2 ||
hemajaalaparikshiptairdhvajavadbhih pataakibhih |
toyadasvana nirghoshairvaajiyuktairmahaarathaih || 3 ||
taptakaanchanachitraaNi chaapaanyamitavikramaah |
visphaarayantah samhrushTaastaDidvanta ivaambudaah || 4 ||
jananyastaastatasteshaam viditvaa kinkaraanhataan |
babhoovuh shokasambhraantaah sabaandhavasuhrujjanaah || 5 ||
te parasparasangharshaastaptakaanchanabhooshaNaah |
abhipeturhanoomantam toraNasthamavasthitam || 6 ||
srujanto baaNavrushTim te rathagarjitanihsvanaah |
vrushTimanta ivaambhodaa vicherurnairrutarshabhaah || 7 ||
avakeerNah tatastaabhih hanoomaansharavrushTibhih |
abhavatsamvrutaakaarah shailaraaDiva vrushTibhih || 8 ||
sa sharaanvanchayaamaasa teshaamaashucharah kapih |
rathavegaamshcha veeraaNaam vicharanvimale~mbare || 9 ||
sa taih kreeDandhanushmadbhirvyomni veerah prakaashate |
dhanushmadbhiryathaa meghairmaarutah prabhurambare || 10 ||
sa krutvaa ninadam ghoram traasayamstaam mahaachamoom |
chakaara hanumaanvegam teshu rakshahsu veeryavaan || 11 ||
talenaabhihanatkaamshchitpaadaih kaamshchitparantapah |
mushTinaabhyahanatkaamshchinnakhaih kaanshchidvyadaarayat || 12 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 138
pramamaathorasaa kaamshchidoorubhyaamaparaankapih |
ke chittasyaiva naadena tatraiva patitaa bhuvi || 13 ||
tatasteshvavapanneshu bhoomau nipatiteshu cha |
tatsainyamagamatsarvam disho dashabhayaarditam || 14 ||
vinedurvisvaram naagaa nipeturbhuvi vaajinah |
bhagnaneeDadhvajachChatrairbhooshcha keerNaabhavadrathaih || 15 ||
sravataa rudhireNaatha sravantyo darshitaah pathi |
vividhaishcha svarairlankaa nanaada vikrutam tadaa || 16 ||
sa taanpravruddhaanvinihatya raakshasaan
mahaabalashchanDaparaakramah kapih |
yuyutsuranyaih punareva raakshasaih
tadeva veero~bhijagaama toraNam || 17 ||
|| iti panchachatvaarimshah sargah ||
sargam 46
hataanmantrisutaanbuddhvaa vaanareNa mahaatmanaa |
raavaNah samvrutaakaarashchakaara matimuttamaam || 1 ||
sa viroopaakshayoopaakshau durdharam chaiva raakshasam |
praghasam bhaasakarNam cha panchasenaagranaayakaan || 2 ||
sandidesha dashagreevo veeraannayavishaaradaan |
hanoomadgrahaNe vyagraanvaayuvegasamaanyudhi || 3 ||
yaata senaagragaah sarve mahaabalaparigrahaah |
savaajirathamaatangaah sa kapih shaasyataam iti || 4 ||
yattaishcha khalu bhaavyam syaattamaasaadya vanaalayam |
karma chaapi samaadheyam deshakaalavirodhitam || 5 ||
na hyaham tam kapim manye karmaNaa pratitarkayan |
sarvathaa tanmahadbhootam mahaabalaparigraham || 6 ||
bhavedindreNa vaa srushTamasmadartham tapobalaat |
sanaagayakshagandharvaa devaasuramaharshayah || 7 ||
yushmaabhih sahitaih sarvairmayaa saha vinirjitaah |
tairavashyam vidhaatavyam vyaleekam kim chideva nah || 8 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 139
tadeva naatra sandehah prasahya parigruhyataam |
naavamanyo bhavadbhishcha harih krooraparaakramah || 9 ||
drushTaa hi harayah sheeghraa mayaa vipulavikramaah |
vaalee cha saha sugreevo jaambavaamshcha mahaabalah || 10 ||
neelah senaapatishchaiva ye chaanye dvividaadayah |
naiva teshaam gatirbheemaa na tejo na paraakramah || 11 ||
na matirna balotsaaho na roopaparikalpanam |
mahatsattvamidam jjeyam kapiroopam vyavasthitam || 12 ||
prayatnam mahadaasthaaya kriyataamasya nigrahah |
kaamam lokaastrayah sendraah sasuraasuramaanavaah || 13 ||
bhavataamagratah sthaatum na paryaaptaa raNaajire |
tathaapi tu nayajjena jayamaakaankshataa raNe || 14 ||
aatmaa rakshyah prayatnena yuddhasiddhirhi chanchalaa |
te svaamivachanam sarve pratigruhya mahaujasah || 15 ||
samutpeturmahaavegaa hutaashasamatejasah |
rathaishcha mattairnaagaishcha vaajibhishcha mahaajavaih || 16 ||
shastraishcha vividhaisteekshNaih sarvaishchopachitaa balaih |
tatastam dadrushurveeraa deepyamaanam mahaakapim || 17 ||
rashmimantamivodyantam svatejorashmimaalinam |
toraNastham mahaavegam mahaasattvam mahaabalam || 18 ||
mahaamatim mahotsaaham mahaakaayam mahaabalam |
tam sameekshyaiva te sarve dikshu sarvaasvavasthitaah || 19 ||
taistaih praharaNairbheemairabhipetustatastatah |
tasya panchaayasaasteekshNaah sitaah peetamukhaah sharaah || 20 ||
shirastyutpalapatraabhaa durdhareNa nipaatitaah |
sa taih panchabhiraaviddhah sharaih shirasi vaanarah || 21 ||
utpapaata nadanvyomni disho dasha vinaadayan |
tatastu durdharo veerah sarathah sajyakaarmukah || 22 ||
kiransharashatairnaikairabhipede mahaabalah |
sa kapirvaarayaamaasa tam vyomni sharavarshiNam || 23 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 140
vrushTimantam payodaante payodamiva maarutah |
ardyamaanastatastena durdhareNaanilaatmajah || 24 ||
chakaara ninadam bhooyo vyavardhata cha vegavaan |
sa dooram sahasotpatya durdharasya rathe harih || 25 ||
nipapaata mahaavego vidyudraashirgiraaviva |
tatastam mathitaashTaashvam ratham bhagnaakshakoovaram || 26 ||
vihaaya nyapatadbhoomau durdharastyaktajeevitah |
tam viroopaakshayoopaakshau drushTvaa nipatitam bhuvi || 27 ||
sanjaataroshau durdharshaavutpetaturarindamau |
sa taabhyaam sahasotpatya vishThito vimale~mbare || 28 ||
mudgaraabhyaam mahaabaahurvakshasyabhihatah kapih |
tayorvegavatorvegam vinihatya mahaabalah || 29 ||
nipapaata punarbhoomau suparNasamavikramah |
sa saalavrukshamaasaadya samutpaaTya cha vaanarah || 30 ||
taavubhau raakshasau veerau jaghaana pavanaatmajah |
tatastaamstreenhataanjjaatvaa vaanareNa tarasvinaa || 31 ||
abhipede mahaavegah prasahya praghaso harim |
bhaasakarNashcha sankruddhah shoolamaadaaya veeryavaan || 32 ||
ekatah kapishaardoolam yashasvinamavasthitau |
paTTishena shitaagreNa praghasah pratyapothayat || 33 ||
bhaasakarNashcha shoolena raakshasah kapisattamam |
sa taabhyaam vikshatairgaatrairasrugdigdhatanooruhah || 34 ||
abhavadvaanarah kruddho baalasooryasamaprabhah |
samutpaaTya gireh shrungam samrugavyaalapaadapam || 35 ||
jaghaana hanumaanveero raakshasau kapikunjarah |
tatasteshvavasanneshu senaapatishu panchasu || 36 ||
balam tadavashesham tu naashayaamaasa vaanarah |
ashvaih ashvaan gajaih naagaanyodhaih odhaan rathai rathaan || 37 ||
sa kapirnaashayaamaasa sahasraaksha ivaasuraan |
hatairnaagaishcha turagairbhagnaakshaishcha mahaarathaih || 38 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 141
hataishcha raakshasairbhoomee ruddhamaargaa samantatah |
tatah kapistaandhvajineepateenraNe
nihatya veeraansabalaansavaahanaan |
tadeva veerah parigruhya toraNam
krutakshaNah kaala iva prajaakshaye || 39 ||
|| iti shaTchatvaarimshah sargah ||
sargam 47
senaapateenpancha sa tu pramaapitaan
hanoomataa saanucharaansavaahanaan |
sameekshya raajaa samaroddhatonmukham
kumaaramaksham prasamaikshataakshatam || 1 ||
sa tasya drushTyarpaNasamprachoditah
prataapavaankaanchanachitrakaarmukah |
samutpapaataatha sadasyudeerito
dvijaatimukhyairhavisheva paavakah || 2 ||
tato mahadbaaladivaakaraprabham
prataptajaamboonadajaalasantatam |
rathaam samaasthaaya yayau sa veeryavaan
mahaaharim tam prati nairrutarshabhah || 3 ||
tatastapahsangrahasanchayaarjitam
prataptajaamboonadajaalashobhitam |
pataakinam ratnavibhooshitadhvajam
manojavaashTaashvavaraih suyojitam || 4 ||
suraasuraadhrushyamasangachaariNam
raviprabham vyomacharam samaahitam |
satooNamashTaasinibaddhabandhuram
yathaakramaaveshitashaktitomaram || 5 ||
viraajamaanam pratipoorNavastunaa
sahemadaamnaa shashisooryavarvasaa |
divaakaraabham rathamaasthitastatah
sa nirjagaamaamaratulyavikramah || 6 ||
sa poorayankham cha maheem cha saachalaam
turangamatangamahaarathasvanaih |
balaih sametaih sa hi toraNasthitam
samartham aaseenam upaagamatkapim || 7 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 142
sa tam samaasaadya harim hareekshaNo
yugaantakaalaagnimiva prajaakshaye |
avasthitam vismitajaatasambhramah
samaikshataaksho bahumaanachakshushaa || 8 ||
sa tasya vegam cha kapermahaatmanah
paraakramam chaarishu paarhtivaatmajah
vichaarayankham cha balam mahaabalo
himakshaye soorya ivaabhivardhate || 9 ||
sa jaatamanyuh prasameekshya vikramam
sthirah sthitah samyati durnivaaraNam |
samaahitaatmaa hanumantamaahave
prachodayaamaasa sharaistribhih shitaih || 10 ||
tatah kapim tam prasameekshya garvitam
jitashramam shatruparaajayorjitam |
avaikshataakshah samudeerNamaanasah
sabaaNapaaNih pragruheetakaarmukah || 11 ||
sa hemanishkaangadachaarukunDalah
samaasasaadaashu paraakramah kapim |
tayorbabhoovaapratimah samaagamah
suraasuraaNaamapi sambhramapradah || 12 ||
raraasa bhoomirna tataapa bhaanumaan
vavau na vaayuh prachachaala chaachalah |
kapeh kumaarasya cha veekshya samyugam
nanaada cha dyaurudadhishcha chukshubhe || 13 ||
tatah sa veerah sumukhaanpatatriNah
suvarNapunkhaansavishaanivoragaan |
samaadhisamyoga vimokshatattvavit
sharaanatha treenkapimoordhnyapaatayat || 14 ||
sa taih sharairmoordhni samam nipaatitaih
ksharannasrugdigdha vivruttalochanah |
navoditaadityanibhah sharaamshumaan
vyaraajataaditya ivaamshumaalikah || 15 ||
tatah sa pingaadhipamantrisattamah
sameekshya tam raajavaraatmajam raNe |
udagrachitraayudhachitrakaarmukam
jaharsha chaapooryata chaahavonmukhah || 16 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 143
sa mandaraagrastha ivaamshumaalee
vivruddhakopo balaveeryasamyutah |
kumaaramaksham sabalam savaahanam
dadaaha netraagnimareechibhistadaa || 17 ||
tatah sa baaNaasanashakrakaarmukah
sharapravarsho yudhi raakshasaambudah |
sharaanmumochaashu hareeshvaraachale
balaahako vrushTimivaachalottame || 18 ||
tatah kapistam raNachanDavikramam
vivruddhatejobala veeryasaayakam |
kumaaramaksham prasameekshya samyuge
nanaada harshaadghanatulyavikramah || 19 ||
sa baalabhaavaadyudhi veeryadarpitah
pravruddhamanyuh kshatajopamekshaNah |
samaasasaadaapratimam raNe kapim
gajo mahaakoopamivaavrutam truNaih || 20 ||
sa tena baaNaih prasabham nipaatitaih
chakaara naadam ghananaadanihsvanah |
samutpapaataashu nabhah sa maarutir
bhujoruvikshepaNa ghoradarshanah || 21 ||
samutpatantam samabhidravadbalee
sa raakshasaanaam pravarah prataapavaan |
rathee rathashreshThatamah kiransharaih
payodharah shailamivaashmavrushTibhih || 22 ||
sa taansharaamstasya vimokshayankapih
chachaara veerah pathi vaayusevite |
sharaantare maarutavadvinishpatan
manojavah samyati chanDavikramah || 23 ||
tamaattabaaNaasanamaahavonmukham
khamaastruNantam vividhaih sharottamaih |
avaikshataaksham bahumaanachakshushaa
jagaama chintaam cha sa maarutaatmajah || 24 ||
tatah sharairbhinnabhujaantarah kapih
kumaaravaryeNa mahaatmanaa nadan |
mahaabhujah karmavisheshatattvavid
vichintayaamaasa raNe paraakramam || 25 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 144
abaalavadbaaladivaakaraprabhah
karotyayam karma mahanmahaabalah |
na chaasya sarvaahavakarmashobhinah
pramaapaNe me matiratra jaayate || 26 ||
ayam mahaatmaa cha mahaamshcha veeryatah
samaahitashchaatisahashcha samyuge |
asamshayam karmaguNodayaadayam
sanaagayakshairmunibhishcha poojitah || 27 ||
paraakramotsaaha vivruddhamaanasah
sameekshate maam pramukhaagatah sthitah |
paraakramo hyasya manaamsi kampayet
suraasuraaNaamapi sheeghrakaariNah || 28 ||
na khalvayam naabhibhavedupekshitah
paraakramo hyasya raNe vivardhate |
pramaapaNam tveva mamaasya rochate
na vardhamaano~gnirupekshitum kshamah || 29 ||
iti pravegam tu parasya tarkayan
svakarmayogam cha vidhaaya veeryavaan |
chakaara vegam tu mahaabalastadaa
matim cha chakre~sya vadhe mahaakapih || 30 ||
sa tasya taanashTahayaanmahaajavaan
samaahitaanbhaarasahaanvivartane |
jaghaana veerah pathi vaayusevite
talaprahaalaih pavanaatmajah kapih || 31 ||
tatastalenaabhihato mahaarathah
sa tasya pingaadhipamantrinirjitah |
sa bhagnaneeDah parimuktakoobarah
papaata bhoomau hatavaajirambaraat || 32 ||
sa tam parityajya mahaaratho ratham
sakaarmukah khaDgadharah khamutpatat |
tapo~bhiyogaadrushirugraveeryavaan
vihaaya deham marutaamivaalayam || 33 ||
tatah kapistam vicharantamambare
patatriraajaanilasiddhasevite |
sametya tam maarutavegavikramah
krameNa jagraaha cha paadayordruDham || 34 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 145
sa tam samaavidhya sahasrashah kapih
mahoragam gruhya ivaanDajeshvarah |
mumocha vegaatpitrutulyavikramo
maheetale samyati vaanarottamah || 35 ||
sa bhagnabaahoorukaTeeshiro dharah
ksharannasrunnirmathitaasthilochanah |
sa bhinnasandhih pravikeerNabandhano
hatah kshitau vaayusutena raakshasah || 36 ||
mahaakapirbhoomitale nipeeDya tam
chakaara raksho~dhipatermahadbhayam |
maharshibhishchakracharairmahaavrataih
sametya bhootaishcha sayakshapannagaih |
suraishcha sendrairbhrushajaatavismayaih
hate kumaare sa kapirnireekshitah || 37 ||
nihatya tam vajrasutopamaprabham
kumaaramaksham kshatajopamekshaNam |
tadeva veero~bhijagaama toraNam
krutakshaNah kaala iva prajaakshaye || 38 ||
|| iti saptachatvaarimshah sargah ||
sargam 48
tatastu raksho~dhipatirmahaatmaa
hanoomataakshe nihate kumaare |
manah samaadhaaya tadendrakalpam
samaadideshendrajitam sa roshaat || 1 ||
tvamastravichChastrabhrutaam varishThah
suraasuraaNaamapi shokadaataa |
sureshu sendreshu cha drushTakarmaa
pitaamahaaraadhanasancitaastrah || 2 ||
tavaastrabalamaasaadya naasuraa na marudgaNaah
na shekuh samare sthaatum sureshvarasamaashritaah || 3 ||
na kashchittrishu lokeshu samyuge na gatashramah |
bhujaveeryaabhiguptashcha tapasaa chaabhirakshitah || 4 ||
deshakaalavibhaagajjastvameva matisattamah |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 146
na te~styashakyam samareshu karmaNaa
na te~styakaaryam matipoorvamantraNe |
na so~sti kashchittrishu sangraheshu vai
na veda yaste~strabalam balam cha te || 5 ||
mamaanuroopam tapaso balam cha te
paraakramashchaastrabalam cha samyuge |
na tvaam samaasaadya raNaavamarde
manah shramam gachChati nishchitaartham || 6 ||
nihataa inkaraah sarve jambumaalee cha raakshasah |
amaatyaputraa veeraashcha pancha senaagrayaayinah || 7 ||
balaani susamruddhaani saashvanaagarathaani cha |
sahodaraste dayitah kumaarokshashcha sooditah || 8 ||
na hi teshveva me saaro yastvayyarinishoodana |
idam hi drushTvaa matimanmahadbalam
kapeh prabhaavam cha paraakramam cha |
tvamaatmanashchaapi sameekshya saaram
kurushva vegam svabalaanuroopam || 9 ||
balaavamardastvayi sannikrushTe
yathaa gate shaamyati shaantashatrau |
tathaa sameekshyaatmabalam param cha
samaarabhasvaastravidaam varishTha || 10 ||
na veerasenaa gaNashopya vanti |
na vajramaadaaya vishaalasaaram |
na maarutasyaasya gateh pramaaNam |
na chaagnikalpah karaNena hantum || 11 ||
tamevamartham prasameekshya samyak
svakarmasaamyaaddhi samaahitaatma |
smaramshcha divyam dhanusho~straveeryam |
vrajaakshatam karma samaarabhasva || 12 ||
na khalviyam matih shreshThaa yattvaam sampreshayaamyaham |
iyam cha raajadharmaaNaam kshatrasya cha matirmataa || 13 ||
naanaashastraishcha sangraame vaishaaradyamarindama |
avashyameva boddhavyam kaamyashcha vijayo raNe || 14 ||
tatah pitustadvachanam nishamya
pradakshiNam dakshasutaprabhaavah |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 147
chakaara bhartaaramadeenasattvo
raNaaya veerah pratipannabuddhih || 15 ||
tatastaih svagaNaih ishTaih indrajit prapoojitah |
yuddhoddhata krutotsaahah sangraamam pratipadyata || 16 ||
shreemaan padmapalaashaaksho raakshasaadhipateh sutah |
nirjagaama mahaatejaah samudra iva parvasu || 17 ||
sa pakshi raajopamatulyavegaih
vyaalaishchaturbhih sitateekshNadamshTraih |
ratham samaayuktamasangavegam
samaarurohendrajidindrakalpah || 18 ||
sa rathee dhanvinaam shreshThah shastrajjo~stravidaam varah |
rathenaabhiyayau kshipram hanoomaanyatra so~bhavat || 19 ||
sa tasya rathanirghosham jyaasvanam kaarmukasya cha |
nishamya hariveero~sau samprahrushTataro~bhavat || 20 ||
sumahachchaapamaadaaya shitashalyaamshcha saayakaan |
hanoomantamabhipretya jagaama raNapanDitah || 21 ||
tasmimstatah samyati jaataharshe
raNaaya nirgachChati baaNapaaNau |
dishashcha sarvaah kalushaa babhoovuh
mrugaashcha raudraa bahudhaa vineduh || 22 ||
samaagataastatra tu naagayakshaa
maharshayashchakracharaashcha siddhaah |
nabhah samaavrutya cha pakshisanghaa
vineduruchchaih paramaprahrushTaah || 23 ||
aayantam saratham drushTvaa toorNamindrajitam kapih |
vinanaada mahaanaadam vyavardhata cha vegavaan || 24 ||
indrajittu ratham divyamaasthitashchitrakaarmukah |
dhanurvisphaarayaamaasa taDidoorjitanihsvanam || 25 ||
tatah sametaavatiteekshNavegau
mahaabalau tau raNanirvishankau |
kapishcha raksho~dhipateshcha putrah
suraasurendraaviva baddhavairau || 26 ||
sa tasya veerasya mahaarathasyaa
dhanushmatah samyati sammatasya |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 148
sharapravegam vyahanatpravruddhah
chachaara maarge pituraprameyah || 27 ||
tatah sharaanaayatateekshNashalyaan
supatriNah kaanchanachitrapunkhaan |
mumocha veerah paraveerahantaa
susantataan vajranipaatavegaan || 28 ||
tasya sa tatsyandananihsvanam cha
mrudangabhereepaTahasvanam cha |
vikrushyamaaNasya cha kaarmukasya
nishamya ghosham punarutpapaata || 29 ||
sharaaNaamantareshvaashu vyavartata mahaakapih |
haristasyaabhilakshasya mokshayan lakshyasangraham || 30 ||
sharaaNaamagratastasya punah samabhivartata |
prasaarya hastau hanumaan utpapaataanilaatmajah || 31 ||
taavubhau vegasampannau raNakarmavishaaradau |
sarvabhootamanograahi chakraturyuddhamuttamam || 32 ||
hanoomato veda na raakshaso~ntaram
na maarutistasya mahaatmano~ntaram |
parasparam nirvishahau babhoovatuh
sametya tau devasamaanavikramau || 33 ||
tatastu lakshye sa vihanyamaane
shareshu mogheshu cha sampatatsu |
jagaama chintaam mahateem mahaatmaa
samaadhi samyoga samaahitaatmaa || 34 ||
tato matim raakshasaraajasoonuh
chakaara tasminhariveeramukhye |
avadhyataam tasya kapeh sameekshya
katham nigachChediti nigrahaartham || 35 ||
tatah paitaamahaam veerah so~stramastravidaam varah |
sandadhe sumahaatejaastam haripravaram prati || 36 ||
avadhyo~yamiti jjaatvaa tamastreNaastratattvavit |
nijagraaha mahaabaahuh maarutaatmajam indrajit || 37 ||
tena baddhastato~streNa raakshasena sa vaanarah |
abhavannirvicheshTashcha papaata cha maheetale || 38 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 149
tato~tha buddhvaa sa tadaastrabandham
prabhoh prabhaavaadvigataalpavegah |
pitaamahaanugraham aatmanashcha
vichintayaamaasa haripraveerah || 39 ||
tatah svaayambhuvaih mantraih brahmaastram abhimantritam |
hanoomaamshchintayaamaasa varadaanam pitaamahaat || 40 ||
na me~strabandhasya cha shaktirasti
vimokshaNe lokaguroh prabhaavaat |
ityevamevam vihito~strabandho
mayaatmayoneranuvartitavyah || 41 ||
sa veeryamastrasya kapirvichaarya
pitaamahaanugraham aatmanashcha |
vimokshashaktim parichintayitvaa
pitaamahaagyaam anuvartate sma || 42 ||
astreNaapi hi baddhasya bhayam mama na jaayate |
pitaamahamahendraabhyaam rakshitasyaanilena cha || 43 ||
grahaNe chaapi rakshobhirmahanme guNadarshanam |
raakshasendreNa samvaadah tasmaat gruhNantu maam pare || 44 ||
sa nishchitaarthah paraveerahantaa
sameekshya karee vinivruttacheshTah |
paraih prasahyaabhigatairnigruhya
nanaada taistaih paribhartsyamaanah || 45 ||
tatastam raakshasaa drushTvaa nirvicheshTamarindamam |
babandhuh shaNavalkaishcha drumacheeraishcha samhataih || 46 ||
sa rochayaamaasa paraishcha bandhanam
prasahya veerairabhinigraham cha |
kautoohalaanmaam yadi raakshasendro
drashTum vyavasyediti nishchitaarthah || 47 ||
sa baddhastena valkena vimukto~streNa veeryavaan |
astrabandhah sa chaanyam hi na bandhamanuvartate || 48 ||
athendrajittam drumacheerabandham
vichaarya veerah kapisattamam tam |
vimuktamastreNa jagaama chintaam
anyena baddho hyanuvartate~stram || 49 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 150
aho mahatkarma krutam nirarthakam
na raakshasaih mantragatirvimrushTaa |
punashcha naastre vihate~stramanyat
pravartate samshayitaah sma sarve || 50 ||
astreNa hanumaanmukto naatmaanamavabudhyate |
krushyamaaNastu rakshobhistaishcha bandhairnipeeDitah || 51 ||
hanyamaanastatah kroorai raakshasaih kaashThamushTibhih |
sameepam raakshasendrasya praakrushyata sa vaanarah || 52 ||
athendrajittam prasameekshya muktam
astreNa baddham drumacheerasootraih |
vyadarshayattatra mahaabalam tam
haripraveeram sagaNaaya raagye || 53 ||
tam mattamiva maatangam baddham kapivarottamam |
raakshasaa raakshasendraaya raavaNaaya nyavedayan || 54 ||
ko~yam kasya kuto vaapi kim kaaryam ko vyapaashrayah |
iti raakshasaveeraaNaam tatra sanjagyire kathaah || 55 ||
hanyataam dahyataam vaapi bhakshyataamiti chaapare |
raakshasaastatra sankruddhaah parasparamathaabruvan || 56 ||
ateetya maargam sahasaa mahaatmaa
sa tatra raksho~dhipapaadamoole |
dadarsha raagyah parichaaravruddhaan
gruham mahaaratnavibhooshitam cha || 57 ||
sa dadarsha mahaatejaa raavaNah kapisattamam |
rakshobhih vikrutaakaaraih krushyamaaNamitastatah || 58 ||
raakshasaadhipatim chaapi dadarsha kapisattamah |
tejobalasamaayuktam tapantamiva bhaaskaram || 59 ||
sa roshasamvartitataamradrushTih
dashaananastam kapimanvavekshya |
athopavishTaan kulasheelavruddhaan
samaadishattam prati mantramukhyaan || 60 ||
yathaakramam taih sa kapishcha prushTah
kaaryaarthamarthasya cha moolamaadau |
nivedayaamaasa hareeshvarasya
dootah sakaashaadahamaagato~smi || 61 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 151
|| iti ashTachatvaarimshah sargah ||
sargam 49
tatah sa karmaNaa tasya vismito bheemavikramah |
hanumaanroshataamraaksho raksho~dhipamavaikshata || 1 ||
bhaajamaanam mahaarheNa kaanchanena viraajataa |
muktaajaalaavrutenaatha mukuTena mahaadyutim || 2 ||
vajrasamyoga samyuktaih mahaarhamaNivigrahaih |
haimairaabharaNaih chitrairmanaseva prakalpitaih || 3 ||
mahaarhakshaumasamveetam raktachandanarooshitam |
svanuliptam vichitraabhirvividhabhishcha bhaktibhih || 4 ||
vipulairdarshaneeyaishcha rakshaakshairbheemadarshanaih |
deeptateekshNamahaadamshTraih pralambadashanachChadaih || 5 ||
shirobhirdashabhirveeram bhraajamaanam mahaujasam |
naanaavyaalasamaakeerNaih shikharairiva mandaram || 6 ||
neelaanjanachaya prakhyam haareNorasi raajataa |
poorNachandraabhavaktreNa sabalaakamivaambudam || 7 ||
baahubhih baddhakeyooraishchandanottamarooshitaih |
bhraajamaanaangadaih peenaih panchasheershairivoragaih || 8 ||
mahati sphaaTike chitre ratnasamyoga samskrute |
uttamaastaraNaasteerNe upavishTam varaasane || 9 ||
alankrutaabhiratyartham pramadaabhih samantatah |
vaalavyajana hastaabhiraaraatsam upasevitam || 10 ||
durdhareNa prahastena mahaapaarshvena rakshasaa |
mantribhih mantratattvajjaih nikumbhena cha mantriNaa || 11 ||
upopavishTam rakshobhishchaturbhirbaladarpitaih |
krutsnaih parivrutam lokam chaturbhiriva saagaraih || 12 ||
mantribhih mantratattvajjairanyaishcha shubhabuddhibhih |
anvaasyamaanam sachivaih surairiva sureshvaram || 13 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 152
apashyadraakshasapatim hanoomaanatitejasam |
vishThitam merushikhare satoyamiva toyadam || 14 ||
sa taih sampeeDyamaano~pi rakshobhih bheemavikramaih |
vismayam paramam gatvaa raksho~dhipamavaikshata || 15 ||
bhraajamaanam tato drushTvaa hanumaanraakshaseshvaram |
manasaa chintayaamaasa tejasaa tasya mohitah || 16 ||
aho roopamaho dhairyamaho sattvamaho dyutih |
aho raakshasaraajasya sarvalakshaNayuktataa || 17 ||
yadyadharmo na balavaansyaadayam raakshaseshvarah |
syaadayam suralokasya sashakrasyaapi rakshitaa || 18 ||
asya kroorairnrusham saishcha karmabhirlokakutsitaih |
sarve bibhyati khalvasmaallokaah saamaradaanavaah || 19 ||
ayam hyutsahte kruddhah kartumekaarNavam jagat |
iti chintaam bahuvidhaamakaronmatimaankapih |
drushTvaa raakshasaraajasya prabhaavamamitaujasah || 20 ||
|| iti ekonapanchaashah sargah ||
sargam 50
tamudveekshya mahaabaahuh pingaaksham puratah sthitam |
rosheNa mahataavishTo raavaNo lokaraavaNah || 1 ||
sa raajaa roshataamraakshah prahastam mantrisattamam |
kimesa bhagavaannandee bhavetsaakshaadihaagatah || 2 ||
yena shapto~smi kailaase mayaa sanchaalite puraa |
so~yam vaanaramoortih syaatkimsvidbaaNo mahaasurah || 3 ||
sa raajaa roshataamraakshah prahastam mantrisattamam |
kaala yuktam uvaacha idam vaco vipulam arthavat || 4 ||
duraatmaa pruchChyataamesha kutah kim vaasya kaaraNam |
vanabhange cha ko~syaartho raakshaseenaam cha tarjane || 5 ||
matpureemapradhrusyaam vaagamane kim prayojanam |
aayodhane vaakim kaaryam pruchChyataamesha durmatih || 6 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 153
raavaNasya vachah shrutvaa prahasto vaakyamabraveet |
samaashvasihi bhadram te na bheeh kaaryaa tvayaa kape || 7 ||
yadi taavattvamindreNa preshito raavaNaalayam |
tattvamaakhyaahi maa te bhoodbhayam vaanara mokshyase || 8 ||
yadi vaishravaNasya tvam yamasya varuNasya cha |
chaaruroopamidam krutvaa yamasya varuNasya cha || 9 ||
vishNunaa preshito vaapi dooto vijayakaankshiNaa |
na hi te vaanaram tejo roopamaatram tu vaanaram || 10 ||
tattvatah kathayasvaadya tato vaanara mokshyase |
anrutam vadatashchaapi durlabham tava jeevitam || 11 ||
atha vaa yannimittaste pravesho raavaNaalaye |
evamukto harivarastadaa rakshogaNeshvaram || 12 ||
abraveennaasmi shakrasya yamasya varuNasya vaa |
dhanadena na me sakhyam vishNunaa naasmi choditah || 13 ||
jaatireva mama tveshaa vaanaro~hamihaagatah |
darshane raakshasendrasya durlabhe tadidam mayaa || 14 ||
vanam raakshasaraajasya darshanaarthe vinaashitam |
tataste raakshasaah praaptaa balino yuddhakaankshiNah || 15 ||
rakshaNaartham cha dehasya pratiyuddhaa mayaa raNe |
astrapaashairna shakyo~ham baddhum devaasurairapi || 16 ||
pitaamahaadeva varo mamaapyesho~bhyupaagatah |
raajaanam drashTukaamena mayaastramanuvartitam || 17 ||
vimukto ahamastreNa raakshasaistvatipeeDitah |
kevachidraajakaaryeNa sampraapto~smi tavaantikam || 18 ||
dooto~hamiti vijjeyo raaghavasyaamitaujasah |
shrooyataam chaapi vachanam mama pathyamidam prabho || 19 ||
|| iti panchaashah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 154
sargam 51
tam sameekshya mahaasattvam sattvavaanharisattamah |
vaakyam arthavadavyagrastam uvaacha dashaananam || 1 ||
aham sugreevasandeshaadiha praaptastavaalayam |
raakshasendra hareeshastvaam bhraataa kushalamabraveet || 2 ||
bhraatuh shruNu samaadesham sugreevasya mahaatmanah |
dharmaarthopahitam vaakyamiha chaamutra cha kshamam || 3 ||
raajaa dasharatho naama rathakunjaravaajimaan |
piteva bandhurlokasya sureshvarasamadyutih || 4 ||
jyeshThastasya mahaabaahuh putrah priyakarah prabhuh |
piturnideshaannishkraantah pravishTo danDakaavanam || 5 ||
lakshmaNena saha bhraatraa seetayaa chaapi bhaaryayaa |
raamo naama mahaatejaa dharmyam panthaanamaashritah || 6 ||
tasya bhaaryaa vane nashTaa seetaa patimanuvrataa |
vaidehasya sutaa raajjo janakasya mahaatmanah || 7 ||
sa maargamaaNastaam deveem raajaputrah sahaanujah |
rushyamookamanupraaptah sugreeveNa cha sangatah || 8 ||
tasya tena pratijjaatam seetaayaah parimaargaNam ||
sugreevasyaapi raameNa hariraajyam niveditam || 9 ||
tatastena mrudhe hatvaa raajaputreNa vaalinam |
sugreevah sthaapito raajye haryrukshaaNaam gaNeshvarah || 10 ||
tvayaa vigyaatapoorvashcha vaalee vaanarapungavah |
raameNa nihatah samkhye shareNaikena vaanarah || 11 ||
sa seetaamaargaNe vyagrah sugreevah satyasangarah |
hareensampreshayaamaasa dishah sarvaa hareeshvarah || 12 ||
taam hareeNaam sahasraaNi shataani niyutaani cha |
dikshu sarvaasu maargante adhashchopari chaambare || 13 ||
vainateya samaah ke chitke chittatraanilopamaah |
asangagatayah sheeghraa hariveeraa mahaabalaah || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 155
aham tu hanumaannaama maarutasyaurasah sutah |
seetaayaastu krute toorNam shatayojanamaayatam || 15 ||
samudram langhayitvaiva taam didrukshurihaagatah |
bhramataa cha mayaa drushTaa gruhe te janakaatmajaa || 16 ||
tadbhavaandrushTadharmaarthastapah krutaparigrahah |
paradaaraanmahaapraajja noparoddhum tvamarhasi || 17 ||
na hi dharmaviruddheshu bahvapaayeshu karmasu |
moolaghaatishu sajjante buddhimanto bhavadvidhaah || 18 ||
kashcha lakshmaNamuktaanaam raamakopaanuvartinaam |
sharaaNaamagratah sthaatum shakto devaasureshvapi || 19 ||
na chaapi trishu lokeshu raajanvidyeta kashchana |
raaghavasya vyaleekam yah krutvaa sukhamavaapnuyaat || 20 ||
tattrikaalahitam vaakyam dharmyamarthaanubandhi cha |
manyasva naradevaaya jaanakee pratideeyataam || 21 ||
drushTaa heeyam mayaa devee labdham yadiha durlabham |
uttaram karma yachChesham nimittam tatra raaghavah || 22 ||
lakshiteyam mayaa seetaa tathaa shokaparaayaNaa |
gruhya yaam naabhijaanaasi panchaasyaamiva pannageem || 23 ||
neyam jarayitum shakyaa saasurairamarairapi |
vishasamsrushTamatyartham bhuktamannamivaujasaa || 24 ||
tapahsantaapa labdhaste yo~yam dharmaparigrahah |
na sa naashayitum nyaayya aatmapraaNaparigrahah || 25 ||
avadhyataam tapobhiryaam bhavaansamanupashyati |
aatmanah saasurairdevairhetustatraapyayam mahaan || 26 ||
sugreevo na hi devo~yam naasuro na cha maanushah |
na daanavo na gandharvo na yaksho na cha pannagah || 27 ||
tasmaat praaNa paritraaNam katham raajan karishyasi |
na tu dharma upasamhaaram adharma phala samhitam || 28 ||
tat eva phalam anveti dharmah cha adharma naashanah |
praaptam dharma phalam taavat bhavataa na atra samshayah || 29 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 156
phalam asya api adharmasya kshipram eva prapatsyase |
jana sthaana vadham buddhvaa buddhvaa vaali vadham tathaa || 30 ||
raama sugreeva sakhyam cha budhyasva hitam aatmanah |
kaamam khalvaham api ekah savaaji ratha kunjaraam || 31 ||
lankaam naashayitum shaktastasyaisha tu vinishchayah |
raameNa hi pratijjaatam haryrukshagaNasannidhau || 32 ||
utsaadanamamitraaNaam seetaa yaistu pradharshitaa |
apakurvanhi raamasya saakshaadapi purandarah || 33 ||
na sukham praapnuyaadanyah kim punastvadvidho janah |
yaam seetetyabhijaanaasi yeyam tishThati te vashe || 34 ||
kaalaraatreeti taam viddhi sarvalankaavinaashineem |
tadalam kaalapaashena seetaa vigraharoopiNaa || 35 ||
svayam skandhaavasaktena kshamamaatmani chintyataam |
seetaayaastejasaa dagdhaam raamakopaprapeeDitaam || 36 ||
dahyamanaamimaam pashya pureem saaTTapratolikaam |
svaani mitraaNi mantreemshcha gyaateen bhraatrun sutaan hitaan || 37 ||
bhogaan daaraamshcha lankaam cha maa vinaashamupaanaya |
satyam raakshasaraajendra shruNusva vachanam mama || 38 ||
raamadaasasya dootasya vaanarasya visheshatah |
sarvaan lokaan susamhrutya sabhootaan sacharaacharaan || 39 ||
punareva tathaa srashTum shakto raamo mahaayashaah |
devaasuranarendreshu yaksharakshogaNeshu cha || 40 ||
vidyaadhareshu sarveshu gandharveshoorageshu cha |
siddhesu kinnarendreshu patatrisu cha sarvatah || 41 ||
sarvabhooteshu sarvatra sarvakaaleshu naasti sah |
yoraamam pratiyudhyeta vishNutulyaparaakramam || 42 ||
sarvalokeshvarasyaivam krutvaa vipriyamuttamam |
raamasya raajasimhasya durlabham tava jeevitam || 43 ||
devaashcha daityaashcha nishaacharendra |
gandharvavidyaadharanaagayakshaah |
raamasya lokatrayanaayakasya |
sthaatum na shaktaah samareshu sarve || 44 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 157
brahma svayamubhooshcha turaanano vaa |
rudrastriNetrastripuraantako vaa |
indro mahendrah suranaayako vaa |
traatum na shaktaa yudhi raamavadhyam || 45 ||
sa saushThavopetamadeenavaadinah
kapernishamyaapratimo~priyam vachah |
dashaananah kopavivruttalochanah
samaadishattasya vadham mahaakapeh || 46 ||
|| iti ekapanchashah sargah ||
sargam 52
tasya tadvachanam shrutvaa vaanarasya mahaatmanah |
aajjaapayadvadham tasya raavaNah krodhamoorChitah || 1 ||
vadhe tasya samaagyapte raavaNena duraatmanaa |
niveditavato dautyam naanumene vibheeshaNah || 2 ||
tam raksho~dhipatim kruddham tachcha kaaryamupasthitam |
viditvaa chintayaamaasa kaaryam kaaryavidhau sthitah || 3 ||
nishchitaarthastatah saamnaapoojya shatrujidagrajam |
uvaacha hitamatyartham vaakyam vaakyavishaaradah || 4 ||
kshamasva rosham tyaja raakshasendra |
praseeda madvaakyamidam shruNusva |
vadham na kurvanti paraavaragyaa |
dootasya santo vasudhaadhipendraah || 5 ||
raajandharmaviruddham cha lokavrutteshcha garhitam |
tava chaasadrusham veera kaperasya pramaapaNam || 6 ||
dharmagyashcha krutagyashcha raajadharmavishaaradah |
paraavaragyno bhootaanaam tvameva paramaarthavit || 7 ||
gruhyante yadi rosheNa tvaadrusho~pi vipashcitah |
tatah shaastravipashchittvam shrama eva hi kevalam || 8 ||
tasmaatpraseeda shatrughna raakshasendra duraasada |
tatah shaastravipashchittvam shrama eva hi kevalam || 9 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 158
vibheeshaNavachah shrutvaa raavaNo raakshaseshvarah |
rosheNa mahataavishTo vaakyamuttaramabraveet || 10 ||
na paapaanaam vadhe paapam vidyate shatrusoodana |
tasmaadenam vadhisyaami vaanaram paapachaariNam || 11 ||
adharmamoolam bahudosayukta |
manaaryajushTam vachanam nishamya |
uvaacha vaakyam paramaarthatattvam |
vibheeshaNo buddhimataam varishThah || 12 ||
praseeda lankeshvara raakshasendra |
dharmaarthayuktam vachanam shruNusva |
dootaanavadhyaan samayeshu raajan |
sarveshu sarvatra vadanti santah || 13 ||
asamshayam shatrurayam pravruddhah
krutam hyanenaapriyamaprameyam |
na dootavadhyaam pravadanti santo
dootasya drushTaa bahavo hi danDaah || 14 ||
vairoopyaamangeshu kashaabhighaato
maunDyam tathaa lakshmaNasannipaatah |
etaanhi doote pravadanti danDaan
vadhastu dootasya na nah shruto~pi || 15 ||
katham cha dharmaarthavineetabuddhih
paraavarapratyayanishchitaarthah |
bhavadvidhah kopavashe hi tishThet
kopam niyachChanti hi sattvavantah || 16 ||
na dharmavaade na cha lokavrutte
na shaastrabuddhigrahaNeshu vaapi |
vidyeta kashchittava veeratulyah
tvam hyuttamah sarvasuraasuraaNaam || 17 ||
shooreNa veereNa nishaacharendra |
suraasuraaNaamapi durjayena |
tvayaa pragalbhaah suradaityasanghaa |
jitaashcha yuddhesvasakrunnarendraah || 18 ||
na chaapyasya kaperghaate kam chitpashyaamyaham guNam |
teshvayam paatyataam danDo yairayam preshitah kapih || 19 ||
saadhurvaa yadi vaasaadhurparairesha samarpitah |
bruvanparaartham paravaanna dooto vadhamarhati || 20 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 159
api chaasminhate raajannaanyam pashyaami khecharam |
iha yah punaraagachChetparam paaram mahodadhih || 21 ||
tasmaannaasya vadhe yatnah kaaryah parapuranjaya |
bhavaansendreshu deveshu yatnamaasthaatumarhati || 22 ||
asmin vinashTe na hi dootam anyam |
pashyaami yah tau nara raaja putrau |
yuddhaaya yuddha priya durvineetaav |
udyojayet deergha patha avaruddhau || 23 ||
paraakramotsaahamanasvinaam cha
suraasuraaNaam api durjayena |
tvayaa manonandana nairrutaanaam
yuddhaayatirnaashayitum na yuktaa || 24 ||
hitaashcha shooraashcha samaahitaashcha
kuleshu jaataashcha mahaaguNeshu |
manasvinah shastrabhrutaam varishThaah
koTyagrashaste subhrutaashcha yodhaah || 25 ||
tadekadeshena balasya taavat
ke chittavaadeshakruto~payaantu |
tau raajaputrau vinigruhya mooDhau
pareshu te bhaavayitum prabhaavam || 26 ||
nishaacharaaNaamadhipo~anujasya |
vibheesaNasyottamavaakyamishTam |
jagraaha buddhyaa suralokashatru |
rmahaabalo raakshasaraajamukhyah || 27 ||
|| iti dvipanchaashah sargah ||
sargam 53
tasya tadvachanam shrutvaa dashagreevo mahaabalah |
deshakaalahitam vaakyam bhraaturuttamamabraveet || 1 ||
samyaguktam hi bhavataa dootavadhyaa vigarhitaa |
avashyam tu vadhaadanyah kriyataamasya nigrahah || 2 ||
kapeenaam kila laangoolamishTam bhavati bhooshaNam |
tadasya deepyataam sheeghram tena dagdhena gachChatu || 3 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 160
tatah pashyantvimam deenamangavairoopyakarshitam |
samitraa jjaatayah sarve baandhavaah sasuhrujjanaah || 4 ||
aajjaapayadraakshasendrah puram sarvam sachatvaram |
laangoolena pradeeptena rakshobhih pariNeeyataam || 5 ||
tasya tadvachanam shrutvaa raakshasaah kopakarkashaah |
veshTante tasya laangoolam jeerNaih kaarpaasikaih paTaih || 6 ||
samveshTyamaane laangoole vyavardhata mahaakapih |
shushkamindhanamaasaadya vaneshviva hutaashanah || 7 ||
tailena parishichyaatha te~gnim tatraavapaatayan |
laangoolena pradeeptena raakshasaamstaanapaatayat || 8 ||
roshaamarshapareetaatmaa baalasooryasamaananah |
laangoolam sampradeeptam tu drashTum tasya hanoomatah || 9 ||
sahastreebaalavruddhaashcha jagmuh preetaa nishaacharaah |
sa bhooyah sangataih kroorai raakasairharisattamah || 10 ||
nibaddhah krutavaanveerah tatkaalasadrusheem matim |
kaamam khalu na me shaktaa nibadhasyaapi raakshasaah || 11 ||
Chittvaa paashaansamutpatya hanyaamahamimaanpunah |
yadibharturhataarthaaya charantam bhartrushaasanaat || 12 ||
badhnantyete duraatmano na tu me nishkrutih krutaa |
sarveshaameva paryaapto raakshasaanaamaham yudhi || 13 ||
kim tu raamasya preetyartham vishahishye~hameedrusham |
lankaa charayitavyaa me punareva bhavediti || 14 ||
raatrau na hi sudrushTaa me durgakarmavidhaanatah |
avashyameva drashTavyaa mayaa lankaa nishaakshaye || 15 ||
kaamam bandhaishcha me bhooyah puchChasyoddeepanena cha |
peeDaam kurvantu rakshaamsi na me~sti manasah shramah || 16 ||
tataste samvrutaakaaram sattvavantam mahaakapim |
parigruhya yayurhrushTaa raakshasaah kapikunjaram || 17 ||
shankhabhereeninaadaih tairghoshayantah svakarmabhih |
raakshasaah kroorakarmaaNashchaarayanti sma taam pureem || 18 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 161
anveeyamaano rakshobhiryayau sukhamarindamah |
hanumaamshchaarayaamaasa raakshasaanaam mahaapureem || 19 ||
athaapashyadvimaanaani vichitraaNi mahaakapih |
samvrutaanbhoomibhaagaamshcha suvibhaktaamshcha chatvaraan || 20 ||
veetheeshcha gruhasambaadhaah kapih shrungaTakaani cha |
tathaa rathyoparathyaashcha tathaiva gruhakaantaraan || 21 ||
gruhaamshcha meghasankaashaan dadarsha pavanaatmajah |
chatvareshu chatushkeshu raaja maarge tathaiva cha || 22 ||
ghoshayanti kapim sarve chaareeka iti raakshasaah |
streebaalavruddhaa nirjagmustatra tatra kutoohalaat || 23 ||
tam pradeepitalaangoolam hanumantam didrukshavah |
deepyamaane tatastasya laangoolaagre hanoomatah || 24 ||
raakshasyastaa viroopaakshyah shamsurdevyaastadapriyam |
yastvayaa krutasamvaadah seete taamramukhah kapih || 25 ||
laangoolena pradeeptena sa esha pariNeeyate |
shrutvaa tadvachanam krooramaatmaapaharaNopamam || 26 ||
vaidehee shokasantaptaa hutaashanamupaagamat |
mangaLaabhimukhee tasya saa tadaaseenmahaakapeh || 27 ||
upatasthe vishaalaakshee prayataa havyavaahanam |
yadyasti patishushrooshaa yadyasti charitam tapah || 28 ||
yadi chaastyekapatneetvam sheeto bhava hanoomatah |
yadi kashchidanukroshastasya mayyasti dheematah || 29 ||
yadi vaa bhaagyashesham me sheeto bhava hanoomatah |
yadi maam vruttasampannaam tatsamaagamalaalasaam || 30 ||
sa vijaanaati dharma aatmaa sheeto bhava hanoomatah |
yadi maam taarayatyaaryah sugreevah satyasangarah || 31 ||
asmaadduhkhaanmahaabaahuh sheeto bhava hanoomatah |
tatasteekshNaarchiravyagrah pradakshiNashikho~nalah || 32 ||
jajvaala mrugashaavaakshyaah shamsanniva shivam kapeh |
hanumajjanakashchaapi puchchhaanalayuto~nilah || 33 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 162
vavau svaasthyakaro devyaah praaleyaanilasheetalah |
dahyamaane cha laangoole chintayaamaasa vaanarah || 34 ||
pradeepto~gnirayam kasmaanna maam dahati sarvatah |
drushyate cha mahaajvaalah karoti cha na me rujam || 35 ||
shishirasyeva sampaato laangoolaagre pratishThitah |
athavaa tadidam vyaktam yaddrushTam plavataa mayaa || 36 ||
raamaprabhaavaadaashcharyam parvatah saritaam patau |
yadi taavatsamudrasya mainaakasya cha dheematha || 37 ||
raamaartham sambhramastaadrukkimagnirna karishyati |
seetaayaashchaanrushamsyena tejasaa raaghavasya cha || 38 ||
pitushcha mama sakhyena na maam dahati paavakah |
bhooyah sa chintayaamaasa muhoortam kapikunjarah || 39 ||
utpapaataatha vegena nanaada cha mahaakapih |
puradvaaram tatah shreemaanshaila shrungamivonnatam || 40 ||
vibhaktarakshah sambaadhamaasasaadaanilaatmajah |
sa bhootvaa shailasankaashah kshaNena punaraatmavaan || 41 ||
hrasvataam paramaam praapto bandhanaanyavashaatayat |
vimuktashchaabhavachChreemaanpunah parvatasannibhah || 42 ||
veekshamaaNashcha dadrushe parigham toraNaashritam |
sa tam gruhya mahaabaahuh kaalaayasaparishkrutam || 43 ||
rakshiNastaanpunah sarvaansoodayaamaasa maarutih |
sa taannihatvaa raNachanDavikramah
sameekshamaaNah punareva lankaam |
pradeeptalaangoolakrutaarchimaalee
prakaashataaditya ivaamshumaalee || 44 ||
|| iti tripanchashah sargah ||
sargam 54
veekshamaaNastato lankaan kapih krutamanorathah |
vardhamaanasamutsaahah kaaryasheshamachintayat || 1 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 163
kim nu khalvavishishTam me kartavyamiha saampratam |
yadeshaan rakshasaam bhooyah santaapajananam bhavet || 2 ||
vanam taavatpramathitam prakrushTaa raakshasaa hataah |
balaikadeshah kshapitah shesham durgavinaashanam || 3 ||
durge vinaashite karma bhavetsukhaparishramam |
alpayatnena kaarye~sminmama syaatsaphalah shramah || 4 ||
yo hyayam mama laangoole deepyate havyavaahanah |
asya santarpaNam nyaayyam kartumebhirgruhottamaih || 5 ||
tatah pradeeptalaangoolah savidyudiva toyadah |
bhavanaagreshu lankaayaa vichachaara mahaakapih || 6 ||
gruhaadgruham raakshasaanaamudyaanaani cha vaanarah |
veekshamaaNo hyasamtrastah praasaadaamshcha chachaara sah || 7 ||
avaplutya mahaavegah prahastasya niveshanam |
agnim tatra sa nikshipya shvasanena samo balee || 8 ||
tato~nyatpupluve veshma mahaapaarshvasya veeryavaan |
mumocha hanumaan agnim kaala anala shikhaa upamam || 9 ||
vajradamshTra sya cha tadaa pupluve sa mahaakapih |
shukasya cha mahaatejaah saaraNasya cha dheematah || 10 ||
tathaa chendrajito veshma dadaaha hariyoothapah |
jambumaaleh sumaaleshcha dadaaha bhavanam tatah || 11 ||
rashmiketoshcha bhavanam sooryashatrostathaiva cha |
hrasvakarNasya damshTrasya romashasya cha rakshasah || 12 ||
yuddhonmattasya mattasya dhvajagreevasya rakshasah |
vidyujjihvasya ghorasya tathaa hastimukhasya cha || 13 ||
karaaLasya pishaachasya shoNitaakshasya chaiva hi |
kumbhakarNasya bhavanam makaraakshasya chaiva hi || 14 ||
yagyashatroshcha bhavanam brahmashatrostathaiva cha |
naraantakasya kumbhasya nikumbhasya duraatmanah || 15 ||
varjayitvaa mahaatejaa vibheeshaNagruham prati |
kramamaaNah krameNaiva dadaaha haripungavah || 16 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 164
teshu teshu mahaarhesu bhavanesu mahaayashaah |
gruhesvruddhimataamruddhim dadaaha sa mahaakapih || 17 ||
sarveshaam samatikramya raakshasendrasya veeryavaan |
aasasaadaatha lakshmeevaan raavaNasya niveshanam || 18 ||
tatastasmin gruhe mukhye naanaaratnavibhooshite |
merumandarasamkaashe sarvamangaLashobhite || 19 ||
pradeeptamagnimutsrujya laangoolaagre pratishThitam |
nanaada hanumaan veero yugaantajalado yathaa || 20 ||
shvasanena cha samyogaat ativego mahaabalah |
kaala agnih iva jajvaala praavardhata hutaashanah || 21 ||
pradeeptam agnim pavanah teshu veshmasu chaarayat |
abhoochChvasanasamyogaadativego hutaashanah || 22 ||
taani kaanchana jaalaani muktaa maNimayaani cha |
bhavanaani avasheeryanta ratnavanti mahaanti cha || 23 ||
samjajne tumulah shabdo raakshasaanaam pradhaavataam |
svagrihasya paritraaNe bhagnotsaahorjitashriyaam || 24 ||
noonemeshaagniraayaatah kapiroopeNa haa iti |
krandantyah sahasaa petuh stanamdhayadharaah striyah || 25 ||
kaashchiragnipareetebhyo harmyebhyo muktamoordhajaah |
patantyo rejire~bhrebhyah saudaaminya ivaambaraat || 26 ||
vajra vidruma vaiDoorya muktaa rajata samhitaan |
vicitraan bhavanaat dhaatoon syandamaanaan dadarsha sah || 27 ||
na agnih trupyati kaashThaanaam truNaanaam cha yathaa tathaa |
hanoomaan raakshasa indraaNaam vadhe kincin na trupyati || 28 ||
na hanoomadvishastaanaam raakshasaanaam vasundharaa |
kvachitkimshukasamkaashaah kvachichChaalmalisannibhaah || 29 ||
hanoomataa vegavataa vaanareNa mahaatmanaa |
lankaapuram pradagdham tadrudreNa tripuram yathaa || 30 ||
tatastu lankaapuraparvataagre |
smutthito bheemaparaakramo~gnih |
prasaarya chooDaavalayam pradeepto |
hanoomataa vegavataa visrushTah || 31 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 165
yugaantakaalaanalatulyavegah |
samaaruto~gnirvavrudhe divaspruk |
vidhoomarashmirbhavaneshu sakto |
rakshah shareeraajyasamarpitaarchih || 32 ||
aadityakoTeesadrushah sutejaa |
lankaam samastaam parivaarya tishThan |
shabdairanekairashaniprarooDai |
rbhindannivaaNDam prababhau mahaagnih || 33 ||
tatraambaraadagniratipravruddho |
rookshaprabhah kimshukapuspachooDaah |
nirvaaNadhoomaakularaajayashcha |
neelotpalaabhaah prachakaashire~bhraah || 34 ||
vajree mahendrastridasheshvaro vaa |
saakshaadyamo vaa varuNo~nilo vaa |
rudrognirarko dhanadashcha somo |
na vaanaro~yam svayameva kaalah || 35 ||
kim brahmaNa sarvapitaamahasya |
sarvasya dhaatushchaturaananasya |
ihaagato vaanararoopadhaaree |
rakshopasamhaarakarah prataapah || 36 ||
kim vaishNavam vaa kapiroopametya |
rakshovinaashaaya param sutejah |
anantamavyaktamachintyamekam |
svamaayayaa saampratamaagatam vaa || 37 ||
ityevamoochurbahavo vishishTaa |
rakshogaNaastatra sametya sarve |
sapraaNisanghaam sagruhaam savrukshaam |
dagdhaam pureem taam sahasaa sameekshya || 38 ||
tatastu lankaa sahasaa pradagdhaa |
saraakshasaa saashvarathaa sanaagaa |
sapakshisanghaa samrugaa savrukshaa |
ruroda deenaa tumulam sashabdam || 39 ||
haa taata haa putraka kaanta mitra |
haa jeevitam bhogayutam supuNyam |
rakshobhirevam bahudhaa bruvadbhih |
shabdah kruto ghoraravah subheemah || 40 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 166
hutaashanajvaalasamaavrutaa saa |
hatapraveeraa parivruttayodhaa |
hanoomatah krodhabalaabhibhootaa |
babhoova shaapopahate lankaa || 41 ||
sa sambhraamatrastavishaNNaraakshasaam |
samujjvalajjvaalahutaashanaankitaam |
dadarsha lankaam hanumaan mahaamaanaah |
svayambhookopopahataamivaavanim || 42 ||
bhanktvaa vanam paadaparatnasankulam |
hatvaa tu rakshaamsi mahaanti samyuge |
dagdhvaa pureem taam gruharatnamaalineem |
tasthau hanoomaan pavanaatmajah kapih || 43 ||
trikooTashrungaagratale vichitre |
pratishThito vaanararaajasimhah |
pradeeptalaangoolakrutaarchimaalee |
vyaraajataaditya ivaamshumaalee || 44 ||
sa raakshasaamstaan subahoomshcha hatvaa |
vanam cha bhanktvaa bahoopaadapam tat |
visrujya rakshobhavaneshu chaagnim |
jagaama raamam manasaa mahaatmaa || 45 ||
tatastu tam vaanaveeramukhyam |
mahaabalam maarutatulyavegam |
mahaamatim vaayusutam varishTham |
pratushTavurdevagaNaashcha sarve || 46 ||
bhanktvaa vanam mahaatejaa hatvaa rakshaamsi samyuge |
dagdhvaa lankaapureem ramyaam raraaja sa mahaakapih || 47 ||
tatra devaah sagandharvaah siddhaashcha paramarsyah |
drushTvaa lankaam pradagdhaam taam vismayam paramam gataah || 48 ||
tam drushTvaa vaanarashreshTham hanumantam mahaakapim |
kaalaagniriti sanchintya sarvabhootaani tatrasuh || 49 ||
devaashcha sarve munipungavaashcha |
gandharvavidyaadharanaagayakshaah |
bhootaani sarvaaNi mahaanti tatra |
jagmuh paraam preetimatulyaroopaam || 50 ||
|| iti chatuhpanchaashah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 167
sargam 55
sandeepyamaanaam vidhvastaam trastaraksho gaNaam pureem |
avekshya haanumaanllankaam chintayaamaasa vaanarah || 1 ||
tasyaabhootsumahaamstraasah kutsaa chaatmanyajaayata |
lankaam pradahataa karma kimsvitkrutamidam mayaa || 2 ||
dhanyaaste purushashreshTha ye buddhyaa kopamutthitam |
nirundhanti mahaatmaano deeptamagnimivaambhasaa || 3 ||
kruddhah paapam na kuryaatkah kruddho hanyaadguroonapi |
kruddhah parushayaa vaachaa narah saadhoonadhikshipet || 4 ||
vaachyaavaachyam prakupito na vijaanaati karhichit |
naakaaryamasti kruddhasya naavaachyam vidyate kvachit || 5 ||
yah samutpatitam krodham kshamayaiva nirasyati |
yathoragastvacham jeerNaam sa vai purusha uchyate || 6 ||
dhigastu maam sudurbhaddhim nirlajjam paapakruttamam |
achintayitvaa taam seetaamagnidam svaamighaatakam || 7 ||
yadi dagdhaa tviyam lankaa noonamaaryaapi jaanakee |
dagdhaa tena mayaa bharturhatam kaaryamajaanataa || 8 ||
yadartham ayamaarambhah tatkaaryam avasaaditam |
mayaa hi dahataa lankaam na seetaa parirakshitaa || 9 ||
eeshatkaaryamidam kaaryam krutamaaseenna samshayah |
tasya krodhaabhibhootena mayaa moolakshayah krutah || 10 ||
vinashTaa jaanakee vyaktam na hyadagdhah pradrushyate |
lankaayaah kashchiduddeshah sarvaa bhasmeekrutaa puree || 11 ||
yadi tadvihatam kaaryam mayaa pragyaaviparyayaat |
ihaiva praaNasamnyaaso mamaapi hyatirochate || 12 ||
kimagnau nipataamyadya aahosvidvaDavaamukhe |
shareeramaaho sattvaanaam dadmi saagaravaasinaam || 13 ||
katham hi jeevataa shakyo mayaa drashTum hareeshvarah |
tau vaa purushashaardoolau kaaryasarvasvaghaatinaa || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 168
mayaa khalu tadevedam roshadoshaatpradarshitam |
prathitam trishu lokeshu kapitamanavasthitam || 15 ||
dhigastu raajasam bhaavamaneeshamanavasthitam |
eeshvareNaapi yadraagaanmayaa seetaa na rakshitaa || 16 ||
vinashTaayaam tu seetaayaam taavubhau vinashishyatah |
tayorvinaashe sugreevah sabandhurvinashishyati || 17 ||
etadeva vachah shrutvaa bharato bhraatruvatsalah |
dharmaatmaa sahashatrughnah katham shakshyati jeevitum || 18 ||
ikshvaakuvamshe dharmishThe gate naashamasamshayam |
bhavishyanti prajaah sarvaah shokasantaapapeeDitaah || 19 ||
tadaham bhaagyarahito luptadharmaarthasangrahah |
roghadoshapareetaatmaa vyaktam lokavinaashanah || 20 ||
iti chintayatastasya nimittaanyupapedire |
pooramapyupalabdhaani saakshaatpunarachintayat || 21 ||
athavaa chaarusarvaangee rakshitaa svena tejasaa |
na nashishyati kalyaaNee naagniragnau pravartate || 22 ||
na hi dharmaanmanastasya bhaaryaamamitatejasah |
svachaaritraabhiguptaam taam sprashTumarhati paavakah || 23 ||
noonam raamaprabhaavena vaidehyaah sukrutena cha |
yanmaam dahanakarmaayam naadahaddhavyavaahanah || 24 ||
trayaaNaam bharataadeenaam bhraatrUNaam devataa cha yaa |
raamasya cha manahkaantaa saa katham vinashishyati || 25 ||
yadvaa dahanakarmaayam sarvatra prabhuravyayah |
na me dahati laangoolam kathamaaryaam pradhakshyati || 26 ||
punashchaachintayattatra hanumaanvismitastadaa |
hiraNyanaabhasya girerjalamadhye pradarshanam || 27 ||
tapasaa satyavaakyena ananyatvaachcha bhartari |
api saa nirdahedagnim na taamagnih pradhakshyati || 28 ||
sa tathaa chintayamstatra devyaa dharmaparigraham |
shushraava hanumaanvaakyam chaaraNaanaam mahaatmanaam || 29 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 169
aho khalu krutam karma durvishahyam hanoomataa |
agnim visrujataabheekshNam bheemam raakshasasadmani || 30 ||
prapalaayitarakshah streebaala vruddhasamaakulaa |
janakolaahalaadhmaataa krandanteevaadrikandaraih || 31 ||
dagdheyam nagaree lankaa saaTTapraakaaratoraNaa |
jaanakee na cha dagdheti vismayo~dbhuta eva nah || 32 ||
sa nimittaishcha drushTaarthaih kaaraNaishcha mahaaguNaih |
rushivaakyaishcha hanumaanabhavatpreetamaanasah || 33 ||
tatah kapih praaptamanorathaarthah
taamakshataam raajasutaam viditvaa |
pratyakshatastaam punareva drushTvaa
pratiprayaaNaaya matim chakaara || 34 ||
|| iti panchapanchaashah sargah ||
sargam 56
tatastu shimshapaamoole jaanakeem paryavasthitaam |
abhivaadyaabraveeddishTyaa pashyaami tvaamihaakshataam || 1 ||
tatastam prasthitam seetaa veekshamaaNaa punah punah |
bhartrusnehaanvitam vaakyam hanoomantamabhaashata || 2 ||
kaamamasya tvamevaikah kaaryasya parisaadhane |
paryaaptah paraveeraghna yashasyaste balodayah || 3 ||
sharaistu sankulaam krutvaa lankaam parabalaardanah |
maam nayedyadi kaakutsthastasya tatsaadrusham bhavet || 4 ||
tadyathaa tasya vikraantamanuroopam mahaatmanah |
bhavatyaahavashoorasya tattvamevopapaadaya || 5 ||
tadarthopahitam vaakyam prashritam hetusamhitam |
nishamya hanumaamstasyaa vaakyamuttaramabraveet || 6 ||
kshiprameshyati kaakutstho haryrukshapravarairvrutah |
yaste yudhi vijityaareenshokam vyapanayishyati || 7 ||
evamaashvaasya vaideheem hanoomaanmaarutaatmajah |
gamanaaya matim krutvaa vaideheemabhyavaadayat || 8 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 170
tatah sa kapishaardoolah svaamisandarshanotsukah |
aaruroha girishreshTham arishTam arimardanah || 9 ||
tungapadmakajushTaabhih neelaabhirvanaraajibhih |
sottareeyamivaambhodaih shrungaantaravilambibhih || 10 ||
bodhyamaanamiva preetyaa divaakarakaraih shubhaih |
unmisantimivoddhootairlochanairiva dhaatubhih || 11 ||
toyaughanisvanairmandraih praadheetamiva parvatam |
prageetamiva vispashTairnaanaaprasravaNasvanai || 12 ||
devadaarubhiratyuchchairoordhvabaahumiva sthitam |
prapaatajalanirghosaih praakrushTamiva sarvatah || 13 ||
vepamaanamiva shyaamaih kampamaanaih sharadvanaih |
veNubhirmaarutoddhootaih koojantamiva keechakaih || 14 ||
nihshvasantam ivaamarsaadghorairaasheevishottamaih |
veehaarakruta gambheeraih dhyaayantamiva gahvaraih || 15 ||
meghapaadanibhaih paadaih prakraantamiva sarvatah |
jrumbhamaaNamivaakaashe shikharairabhraamaalibhih || 16 ||
kooTaishcha bahudhaa keerNai shobhitam bahukandaraih |
saala taala ashva karNaih cha vamshaih cha bahubhih vrutam || 17 ||
lataavitaanairvitataih pushpavadbhiralankrutam |
naanaamrugagaNaakeerNam dhaatunishyandabhooshitam || 18 ||
bahuprasravaNopetam shilaasanchayasankaTam |
maharshi yaksha gandharva kinnaroraga sevitam || 19 ||
lataapaadapasambaadham simhaakulitakandaram |
vyaaghrasanghasamaakeerNam svaadumoolaphaladrumam || 20 ||
tamaarurohaatibalah parvatam plavagottamah |
raamadarshanasheeghreNa praharsheNaabhichoditah || 21 ||
tena paadatalaakraantaa ramyeshu girisaanushu |
saghoshaah samasheeryanta shilaashchoorNeekrutaastatah || 22 ||
sa tamaaruhya shailendram vyavardhata mahaakapih |
dakshiNaaduttaram paaram praarthayanlavaNaambhasah || 23 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 171
adhiruhya tato veerah parvatam pavanaatmajah |
dadarsha saagaram bheemam meenoraganishevitam || 24 ||
sa maaruta ivaakaasham maarutasyaatmasambhavah |
prapede harishaardoolo dakshiNaaduttaraam disham || 25 ||
sa tadaa peeDitastena kapinaa parvatottamah |
raraasa saha tairbhootaih praavishadvasudhaatalam || 26 ||
kampamaanaishcha shikharaih patadbhirapi cha drumaih |
tasyoruvegaanmathitaah paadapaah pushpashaalinah || 27 ||
nipeturbhootale rugNaah shakraayudhahataa iva |
kandarodarasamsthaanaam peeDitaanaam mahaujasaam || 28 ||
simhaanaam ninado bheemo nabho bhindansa shushruve |
srastavyaaviddhavasanaa vyaakuleekrutabhooshaNaa || 29 ||
vidyaadharyah samutpetuh sahasaa dharaNeedharaat |
atipramaaNaa balino deeptajihvaa mahaavishaah || 30 ||
nipeeDitashirogreevaa vyaveshTanta mahaahayah |
kinnaroraga gandharva yaksha vidyaadharaastathaa || 31 ||
peeDitam tam nagavaram tyaktvaa gaganamaasthitaah |
sa cha bhoomidharah shreemaanbalinaa tena peeDitah || 32 ||
savrukshashikharodagraah pravivesha rasaatalam |
dashayojana vistaarah trimshadyojanam uchChritah || 33 ||
dharaNyaam samataam yaatah sa babhoova dharaadharah |
sa lilanghuyirbheemam saleelam lavaNaarNavam || 34 ||
kallolaasphaalavelaantamutpapaata nabho harih |
|| iti shaTpanchaashah sargah ||
sargam 57
sachandrakumudam ramyam saarkakaaranDavam shubham |
tishyashravaNakadambam abhrashaivalashaadvalam || 1 ||
punarvasu mahaameenam lohitaangamahaagraham |
airaavatamahaadveepam svaateehamsaviloDitam || 2 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 172
vaatasanghaatajaatormim chandraamshushishiraambumat |
bhujanga yaksha gandharva prabuddha kamalotpalam || 3 ||
hanumaan maarutagatirmahaanauriva saagaram |
apaaramaparishraantah pupluve gaganaarNavam || 4 ||
grasamaana ivaakaasham taaraadhipamivaalikhan |
haranniva sanakshatram gaganam saarkamaNDalam || 5 ||
maarutasyaalayam shreemaankapirvyomacharo mahaan |
hanoomaanmeghajaalaani vikarshanniva gachChati || 6 ||
paanDuraaruNavarNaani neelamaanjishThakaani cha |
haritaaruNavarNaani mahaabhraaNi chakaashire || 7 ||
pravishannabhrajaalaani nishkramamshcha punah punah |
prachChannashcha prakaashashcha chandramaa iva lakshyate || 8 ||
vividhaabhraaghanaasannagocharo dhavaLaambarah |
drushyaadrushyatanurveerastadaa chandrayate~mbare || 9 ||
taarkshyaayamaaNo gagane babhaase vaayunandanah |
daarayanmeghabrundaani nispatamshcha punah punah || 10 ||
nadam naadena mahataa megha svana mahaasvanah |
pravaraan raakshasaan hatvaa naama vishraavya chaatmanah || 11 ||
aakulaam nagateem krutvaa vyathayitvaa cha raavaNam |
ardayitvaa balam ghoram vaideheemabhivaadya cha || 12 ||
aajagaama mahaatejaah punah madhyena saagaram |
parvata indram sunaabham cha samupasprushya veeryavaan || 13 ||
jyaa mukta iva naaraaco mahaavego abhyupaagatah |
sa kincit anusampraaptah samaalokya mahaagirim || 14 ||
mahaa indra megha samkaasham nanaada hari pungavah |
sa poorayaamaasa kapirdisho dasha samantatah || 15 ||
nadannaadena mahataa meghasvanamahaasvanah |
sa tam deshamanupraaptah suhruddarshanalaalasah || 16 ||
nanaada harishaardoolo laangoolam chaapyakampayat |
tasya naanadyamaanasya suparNacharite pathi || 17 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 173
phalateevaasya ghosheNa gaganam saarkamaNDalam |
ye tu tatrottare teere samudrasya mahaabalaah | 18 ||
poorvam samvishThitaah shooraa vaayuputradidrukshavah |
mahato vaatanunnasya toyadasyeva garjitam || 19 ||
shushruvuste tadaa ghosamooruvegam hanoomatah |
te deenamanasah sarve shushruvuh kaananaukasah || 20 ||
vaanarendrasya nirghosham parjanyaninadopamam |
nishamya nadato naadam vaanaraah te samantatah || 21 ||
babhoovuh utsukaah sarve suhrut darshana kaankshiNah |
jaambavaansa harishreshThah preetisamhrushTamaanasah || 22 ||
upaamantrya hareensarvaanidam vachanamabraveet |
sarvathaa krutakaaryo~sau hanoomaannaatra samshayah || 23 ||
na hyasyaakrutakaaryasya naada evamvidho bhavet |
tasyaa baahooruvegam cha ninaadam cha mahaatmanah || 24 ||
nishamya harayo hrushTaah samutpetustatastatah |
te nagaagraannagaagraaNi shikharaachChikharaaNi cha || 25 ||
prahrushTaah samapadyanta hanoomantam didrukshavah |
te preetaah paadapaagreshu gruhya shaakhaah supushpitaah || 26 ||
vaasaamseeva prakaashaani samaavidhyanta vaanaraah |
girigahvarasamleeno yathaa garjati maarutah || 27 ||
evam jagarja balavaan hanumaanmaarutaatamajah |
tam abhraghanasankaasham aapatantam mahaakapim || 28 ||
drushTvaa te vaanaraah sarve tasthuh praanjalayastadaa |
tatastu vegavaamstasya girergirinibhah kapih || 29 ||
nipapaata mahendrasya shikhare paadapaakule |
harsheNaapooryamaaNo~sau ramye parvatanirghare || 30 ||
chinnapaksha ivaakaashaatpapaata dharaNeedharah |
tataste preetamanasah sarve vaanarapungavaah || 31 ||
hanoomantam mahaatmaanam parivaaryopatasthire |
parivaarya cha te sarve paraam preetimupaagataah || 32 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 174
prahrushTavadanaah sarve tamarogamupaagatam |
upaayanaani chaadaaya moolaani cha phalaani cha || 33 ||
pratyarchayanharishreshTham harayo maarutaatmajam |
hanoomaan tu guroon vruddhaan jaambavat pramukhaan tadaa || 34 ||
kumaaramangadam chaiva so~vandata mahaakapih |
sa taabhyaam poojitah poojyah kapibhishcha prasaaditah || 35 ||
drushTaa deveeti vikraantah sankshepeNa nyavedayat |
nishasaada cha hastena gruheetvaa vaalinah sutam || 36 ||
ramaNeeye vanoddeshe mahendrasya girestadaa |
hanoomaanabraveeddhrushTah tadaa taanvaanararshabhaan || 37 ||
ashokavanikaasamsthaa drushTaa saa janakaatmajaa |
rakshyamaaNaa sughoraabhee raakshaseebhiraninditaa || 38 ||
ekaveNeedharaa baalaa raamadarshanalaalasaa |
upavaasaparishraantaa malinaa jaTilaa krushaa || 39 ||
tato drushTeti vachanam mahaarthamamrutopamam || 40 ||
nishamya maaruteh sarve muditaa vaanaraa bhavan |
kshveDantyanye nadantyanye garjantyanye mahaabalaah |
chakruh kila kilaamanye pratigarjanti chaapare || 41 ||
ke chiduchChritalaangoolaah prahrushTaah kapikunjaraah |
anchitaayatadeerghaaNi laangoolaani pravivyadhuh || 42 ||
apare tu hanoomantam vaanaraa vaaraNopamam |
aaplutya girishrungebhyah samsprushanti sma harshitaah || 43 ||
uktavaakyam hanoomantamangadastu tadaabraveet |
sarveshaam hariveeraaNaam madhye vaachamanuttamaam || 44 ||
sattve veerye na te kashchitsamo vaanaravidyate |
yadavaplutya visteerNam saagaram punaraagatah || 45 ||
aho svaamini te bhaktiraho veeryamaho dhrutih |
dishTyaa drushTaa tvayaa devee raamapatnee yashasvinee || 46 ||
dishTyaa tyakshyati kaakutsthah shokam seetaa viyogajam |
tato~ngadam hanoomantam jaambavantam cha vaanaraah || 47 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 175
parivaarya pramuditaa bhejire vipulaah shilaah |
shrotukaamaah samudrasya langhanam vaanarottamaah || 48 ||
darshanam chaapi lankaayaah seetaayaa raavaNasya cha |
tasthuh praanjalayah sarve hanoomadvadanonmukhaah || 49 ||
tasthau tatraangadah shreemaanvaanarairbahubhirvrutah |
upaasyamaano vibudhairdivi devapatiryathaa || 50 ||
hanoomataa keertimataa yashasvinaa
tathaangadenaangada baddhabaahunaa |
mudaa tadaadhyaasitamunnatam mahan
maheedharaagram jvalitam shriyaabhavat || 51 ||
|| iti saptapanchashah sargah ||
sargam 58
tatastasya gireh shrunge mahendrasya mahaabalaah |
hanumatpramukhaah preetim harayo jagmuruttamaam || 1 ||
tam tatah pratisamhrushTah preetimantam mahaakapim |
jaambavaan kaaryavruttaantam apruchChadanilaatmajam || 2 ||
katham drushTaa tvayaa devee katham vaa tatra vartate |
tasyaam vaa sa katham vruttah kroorakarmaa dashaananah || 3 ||
tattvatah sarvametannah prabroohi tvam mahaakape |
shrutaarthaashchintayishyaamo bhooyah kaaryavinishchayam || 4 ||
yashchaarthastatra vaktavyo gatairasmaabhiraatmavaan |
rakshitavyam cha yattatra tadbhavaanvyaakarotu nah || 5 ||
sa niyuktastatastena samprahrushTatanooruhah |
namasyanshirasaa devyai seetaayai pratyabhaashata || 6 ||
pratyakshameva bhavataam mahendraagraatkhamaaplutah |
udadherdakshiNam paaram kaankshamaaNah samaahitah || 7 ||
gachChatashcha hi me ghoram vighnaroopamivaabhavat |
kaanchanam shikharam divyam pashyaami sumanoharam || 8 ||
sthitam panthaanamaavrutya mene vighnam cha tam nagam |
upasangamya tam divyam kaanchanam nagasattamam || 9 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 176
krutaa me manasaa buddhirbhettavyo~yam mayeti cha |
prahatam cha mayaa tasya laangoolena mahaagireh || 10 ||
shikharam sooryasankaasham vyasheeryata sahasradhaa |
vyavasaayam cha me buddhvaa sa hovaacha mahaagirih || 11 ||
putreti madhuraam baaNeem manahprahlaadayanniva |
pitruvyam chaapi maam viddhi sakhaayam maatarishvanah || 12 ||
mainaakamiti vikhyaatam nivasantam mahodadhau |
pakshvavantah puraa putra babhoovuh parvatottamaah || 13 ||
Chandatah pruthiveem cherurbaadhamaanaah samantatah |
shrutvaa nagaanaam charitam mahendrah paakashaasanah || 14 ||
chichCheda bhagavaan pakshaanvajreNaishaam sahasrashah |
aham tu mokshitastasmaattava pitraa mahaatmanaa || 15 ||
maarutena tadaa vatsa prakshipto~smi mahaarNave |
raamasya cha mayaa saahye vartitavyamarindama || 16 ||
raamo dharmabhrutaam shreshTho mahendrasamavikramah |
etachChrutvaa mayaa tasya mainaakasya mahaatmanah || 17 ||
kaaryamaavedya tu gireruddhatam cha mano mama |
tena chaahamanugyaato mainaakena mahaatmanaa || 18 ||
sa chaapyantarhitah shailo maanusheNa vapushmataa |
shareereNa mahaashailah shailena cha mahodadhau || 19 ||
uttamam javamaasthaaya sheshamadhvaanamaasthitah |
tato~ham suchiram kaalam vegenaabhyagamam pathi || 20 ||
tatah pashyaamyaham deveem surasaam naagamaataram |
samudramadhye saa devee vachanam maamabhaashata || 21 ||
mama bhakshyah pradishTastvamamaaraih harisattamam |
tatastvaam bhakshayishyaami vihitastvam chirasya me || 22 ||
evamuktah surasayaa praanjalih praNatah sthitah |
vivarNavadano bhootvaa vaakyam chedamudeerayam || 23 ||
raamo daasharathih shreemaanpravishTo danDakaavanam |
lakshmaNena saha bhraatraa seetayaa cha parantapah || 24 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 177
tasya seetaa hrutaa bhaaryaa raavaNena duraatmanaa |
tasyaah sakaasham dooto~ham gamishye raamashaasanaat || 25 ||
kartumarhasi raamasya saahyam vishayavaasini |
atha vaa maithileem drushTvaa raamam chaaklishTakaariNam || 26 ||
aagamishyaami te vaktram satyam pratishruNoti me |
evamuktaa mayaa saa tu surasaa kaamaroopiNee || 27 ||
abraveennaativarteta kashchidesha varo mama |
evamuktah surasayaa dashayojanamaayatah || 28 ||
tato~rdhaguNavistaaro babhoovaaham kshaNena tu |
matpramaaNaanuroopam cha vyaaditam tanmukham tayaa || 29 ||
taddrushTvaa vyaaditam tvaasyam hrasvam hyakaravam vapuh |
tasminmuhoorte cha punarbabhoovaangushThasammitah || 30 ||
abhipatyaashu tadvaktram nirgato~ham tatah kshaNaat |
abraveetsurasaa devee svena roopeNa maam punah || 31 ||
arthasiddhyai harishreshTha gachCha saumya yathaasukham |
samaanaya cha vaideheem raaghaveNa mahaatmanaa || 32 ||
sukhee bhava mahaabaaho preetaasmi tava vaanara |
tato~ham saadhu saadhveeti sarvabhootaih prashamsitah || 33 ||
tato~ntariksham vipulam pluto~ham garuDo yathaa |
Chaayaa me nigruheetaa cha na cha pashyaami kim chana || 34 ||
so~ham vigatavegastu disho dasha vilokayan |
na kim chittatra pashyaami yena me~pahrutaa gatih || 35 ||
tato me buddhirutpannaa kim naama gamane mama |
eedrusho vighna utpanno roopam yatra na drushyate || 36 ||
adho bhaagena me drushTih shochataa paatitaa mayaa |
tato~draakshamaham bheemaam raakshaseem salile shayaam || 37 ||
prahasya cha mahaanaadamukto~ham bheemayaa tayaa |
avasthitamasambhraantamidam vaakyamashobhanam || 38 ||
kvaasi gantaa mahaakaaya kshudhitaayaa mamepsitah |
bhakshah preeNaya me deham chiramaahaaravarjitam || 39 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 178
baaDhamityeva taam vaaNeem pratyagruhNaamaham tatah |
aasya pramaaNaadadhikam tasyaah kaayamapoorayam || 40 ||
tasyaashchaasyam mahadbheemam vardhate mama bhakshaNe |
na cha maam saa tu bubudhe mama vaa vikrutam krutam || 41 ||
tato~ham vipulam roopam sankshipya nimishaantaraat |
tasyaa hrudayamaadaaya prapataami nabhastalam || 42 ||
saa visrushTabhujaa bheemaa papaata lavaNaambhasi |
mayaa parvatasankaashaa nikruttahrudayaa satee || 43 ||
shruNomi khagataanaam cha siddhaanaam chaaraNaih saha |
raakshasee simhikaa bheemaa kshipram hanumataa hrutaa || 44 ||
taam hatvaa punarevaaham krutyamaatyayikam smaran |
gatvaa cha mahadadhvaanam pashyaami nagamanDitam || 45 ||
dakshiNam teeramudadherlankaa yatra cha saa puree |
astam dinakare yaate rakshasaam nilayam pureem || 46 ||
pravishTo~hamavigyaato rakshobhirbheemavikramaih |
tatraaham sarvaraatram tu vichinvanjanakaatmajaam || 47 ||
aTTahaasam vimunchantee naaree kaapyutthitaa purah |
jighaamsanteem tatastaam tu jvaladagnishiroruhaam || 48 ||
savyamushTiprahaareNa paraajitya subhairavaam |
pradosakaale pravisham bheetayaaham tayoditah || 49 ||
aham lankaapuree veera nirjitaa vikrameNa te |
yasmaattasmaadvijetaasi sarvarakshaamsyasheshatah || 50 ||
tatra aham sarva raatram tu vicinvan janaka aatmajaam |
raavaNa antah pura gato na cha apashyam sumadhyamaam || 51 ||
tatah seetaamapashyamstu raavaNasya niveshane |
shokasaagaramaasaadya na paaramupalakshaye || 52 ||
shochataa cha mayaa drushTam praakaareNa samaavrutam |
kaanchanena vikrushTena gruhopavanamuttamam || 53 ||
sa praakaaramavaplutya pashyaami bahupaadapam |
ashokavanikaamadhye shimshapaapaadapo mahaan || 54 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 179
tamaaruhya cha pashyaami kaanchanam kadaLee vanam |
adooraachChimshapaavrukshaatpashyaami vanavarNineem || 55 ||
shyaamaam kamalapatraaksheem upavaasakrushaananaam |
tadekavaasahsamveetaam rajodhvastashiroruhaam || 56 ||
shokasantaapadeenaangeem seetaam bhartruhite sthitaam |
raakshaseebhirviroopaabhih krooraabhirabhisamvrutaam || 57 ||
maamsashoNita bhakshyaabhih vyaaghreebhirhariNeem yathaa |
saa mayaa raakshaseemadhye tarjyamaanaa muhurmahuh || 58 ||
ekaveNeedharaa deenaa bhartruchintaaparaayaNaa |
bhoomishayyaa vivarNaangee padmineeva himaagame || 59 ||
raavaNaadvinivruttaarthaa martavyakrutanishchayaa |
kathamchinmrugashaabaakshee toorNamaasaaditaa mayaa || 60 ||
taam drushTvaa taadrusheem naareem raamapatneem aninditaam |
tatraiva shimshapaavrukshe pashyannahamavasthitah || 61 ||
tato halahalaashabdam kaancheenoopuramishritam |
shruNomyadhikagambheeram raavaNasya niveshane || 62 ||
tato~ham paramodvignah svaroopam pratyasamharam |
aham cha shimshapaavrukshe paksheeva gahane sthitah || 63 ||
tato raavaNadaaraashcha raavaNashcha mahaabalah |
tam desham samanupraaptaa yatra seetaabhavatsthitaa || 64 ||
tam drushTvaatha varaarohaa seetaa rakshogaNeshvaram |
sankuchyoroo stanau peenau baahubhyaam parirabhya cha || 65 ||
vitrastaam paramodvignaam veekshamaaNaamitastatah |
traaNam kimchidapashyanteem vepamaanaam tapasvineem || 66 ||
taamuvaacha dashagreevah seetaam paramaduhkhitaam |
avaakshiraah prapatito bahu manyasva maam iti || 67 ||
yadi chettvam tu maam darpaannaabhinandasi garvite |
dvaumaasaanantaram seete paasyaami rudhiram tava || 68||
etachChrutvaa vachastasya raavaNasya duraatmanah |
uvaacha paramakruddhaa seetaa vachanamuttamam || 69 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 180
raakshasaadhama raamasya bhaaryaamamitatejasah |
ikshvaakukulanaathasya snushaam dasharathasya cha || 70 ||
avaachyam vadato jihvaa katham na patitaa tava |
kimsvidveeryam tavaanaarya yo maam bharturasannidhau || 71 ||
apahrutyaagatah paapa tenaadrushTo mahaatmanaa |
na tvam raamasya sadrusho daasye~pyasyaa na yujyase || 72 ||
yagyeeyah satyavaakchaiva raNashlaaghee cha raaghavah |
jaanakyaa parusham vaakyamevamukto dashaananah || 73 ||
jajvaala sahasaa kopaachchitaastha iva paavakah |
vivrutya nayane kroore mushTimudyamya dakshiNam || 74 ||
maithileem hantumaarabdhah streebhirhaahaakrutam tadaa |
streeNaam madhyaatsamutpatya tasya bhaaryaa duraatmanah || 75 ||
varaa manDodaree naama tayaa sa pratishedhitah |
uktashcha madhuraam vaaNeem tayaa sa madanaarditah || 76 ||
seetayaa tava kim kaaryam mahendrasamavikrama |
deva gandharva kanyaabhih yaksha kanyaabhih eva cha || 77 ||
saardham prabho ramasva iha seetayaa kim karishyasi |
tatah taabhih sametaabhih naareebhih sa mahaabalah || 78 ||
utthaapya sahasaa neeto bhavanam svam nishaa charah |
yaate tasmindashagreeve raakshasyo vikrutaananaah || 79 ||
seetaam nirbhartsayaamaasurvaakyaih krooraih sudaaruNaih |
truNavadbhaashitam taasaam gaNayaamaasa jaanakee || 80 ||
tarjitam cha tadaa taasaam seetaam praapya nirarthakam |
vruthaagarjitanishcheshTaa raakshasyah pishitaashanaah || 81 ||
raavaNaaya shashamsustaah seetaavyavasitam mahat |
tatastaah sahitaah sarvaa vihataashaa nirudyamaah || 82 ||
parikshipya samantaattaam nidraavashamupaagataah |
taasu chaiva prasuptaasu seetaa bhartruhite rataa || 83 ||
vilapya karuNam deenaa prashushocha suduhkhitaa |
taasaam madhyaatsamutthaaya trijaTaa vaakyamabraveet || 84 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 181
aatmaanam khaadata kshipram na seetaa vinashishyati |
janakasyaatmajaa saadhvee snusa dasharathasya cha || 85 ||
svapno hyadya mayaa drushTo daaruNo romaharshaNah |
rakshasaam cha vinaashaaya bharturasyaa jayaaya cha || 86 ||
alamasmaatparitraatum raaghavaadrakshaseegaNam |
abhiyaachaama vaideheemetaddhi mama rochate || 87 ||
yasyaa hyevamvidhah svapno duhkhitaayaah pradrushyate |
saa duhkhairvividhairmuktaa sukhamaapnotyanuttamam || 88 ||
praNipaataprasannaa hi maithilee janakaatmajaa |
tatah saa hreematee baalaa bharturvijayaharshitaa || 89 |
avochadyadi tattathyam bhaveyam sharaNam hi vah |
taam chaaham taadrusheem drushTvaa seetaayaa daaruNaam dashaam || 90 ||
chintayaamaasa vishraanto na cha me nirvrutam manah |
sambhaashaNaarthe cha mayaa jaanakyaashchintito vidhih || 91 ||
ikshvaakukulavamshastu tato mama puraskrutah |
shrutvaa tu gaditaam vaacham raajarshigaNapoojitaam || 92 ||
pratyabhaashata maam devee baashpaih pihitalochanaa |
kastvam kena katham cheha praapto vaanarapungava || 93 ||
kaa cha raameNa te preetistanme shamsitumarhasi |
tasyaastadvachanam shrutvaa ahamapyabruvam vachah || 94 ||
devi raamasya bhartuste sahaayo bheemavikramah |
sugreevo naama vikraanto vaanarendo mahaabalah || 95 ||
tasya maam viddhi bhrutyam tvam hanoomantamihaagatam |
bhartraaham prahitastubhyam raameNaaklishTakarmaNaa || 96 ||
idam cha purushavyaaghrah shreemaandaasharathih svayam |
anguLeeyam abhigyaanam adaattubhyam yashasvini || 97 ||
tadichChaami tvayaagyaptam devi kim karavaaNyaham |
raamalakshmaNayoh paarshvam nayaami tvaam kimuttaram || 98 ||
etachChrutvaa viditvaa cha seetaa janakanandinee |
aaha raavaNamutsaadya raaghavo maam nayatviti || 99 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 182
praNamya shirasaa deveem ahamaaryaam aninditaam |
raaghavasya manohlaadam abhigyaanamayaachisham || 100 ||
atha maamabraveetseetaa gruhyataamayamattamah |
maNiryena mahaabaahoo raamastvaam bahumanyate || 101 ||
evamuktaa varaarohaa maNipravaramuttamam |
praayachChatparamodvignaa vaachaa maam sandidesha ha || 102 ||
tatastasyai praNamyaaham raajaputryai samaahitah |
pradakshiNam parikraamamihaabhyudgatamaanasah || 103 ||
uttaram punarevaaha nishchitya manasaa tadaa |
hanoomanmama vruttaantam vaktumarhasi raaghave || 104 ||
yathaa shrutvaiva nachiraattaavubhau raamalakshmaNau |
sugreevasahitau veeraavupeyaataam tathaa kuru || 105 ||
yadyanyathaa bhavedetaddvau maasau jeevitam mama |
na maam drakshyati kaakutstho mriye saahamanaathavat || 106 ||
tachChrutvaa karuNam vaakyam krodho maam abhyavartata |
uttaram cha mayaa drushTam kaaryasheshamanantaram || 107 ||
tato~vardhata me kaayastadaa parvatasannibhah |
yuddhakaankshee vanam tachcha vinaashayitumaarabhe || 108 ||
tadbhagnam vanashanDam tu bhraantatrastamrugadvijam |
pratibuddhaa nireekshante raakshasyo vikrutaananaah || 109 ||
maam cha drushTvaa vane tasminsamaagamya tatastatah |
taah samabhyaagataah kshipram raavaNaayaachachakshire || 110 ||
raajanvanamidam durgam tava bhagnam duraatmanaa |
vaanareNa hyavigyaaya tava veeryam mahaabala || 111 ||
durbuddhestasya raajendra tava vipriyakaariNah |
vadhamaagyaapaya kshipram yathaasau vilayam vrajet || 112 ||
tachChrutvaa raakshasendreNa visrushTaa bhrushadurjayaah |
raakshasaah kinkaraa naama raavaNasya mano~nugaah || 113 ||
teshaamasheetisaahasram shoolamudgarapaaNinaam |
mayaa tasminvanoddeshe parigheNa nishooditam || 114 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 183
teshaam tu hatasheshaa ye te gataa laghuvikramaah |
nihatam cha mayaa sainyam raavaNaayaachachakshire || 115 ||
tato me buddhirutpannaa chaityapraasaadamaakramam |
tatrasthaanraakshasaanhatvaa shatam stambhena vai punah || 116 ||
lalaama bhooto lankaayaa mayaa vidhvamsito rushaa |
tatah prahastasya sutam jambumaalinamaadishat || 117 ||
raakshasairbahubhih saartham ghoraroopairbhayaanakaih |
tamaham balasampannam raakshasam raNakovidam || 118 ||
parigheNaatighoreNa soodayaami sahaanugam |
tachChrutvaa raakshasendrastu mantriputraanmahaabalaan || 119 ||
padaatibalasampannaan preshayaamaasa raavaNah |
parigheNaiva taansarvaannayaami yamasaadanam || 120 ||
mantriputraan hataanshrutvaa samare laghuvikramaan |
panchasenaagragaanshooraan preshayaamaasa raavaNah || 121 ||
taanaham saha sainyaanvai sarvaanevaabhyasoodayam ||
tatah punardashagreevah putramaksham mahaabalam || 122 ||
bahubhee raakasaih saardham preshayaamaasa samyuge |
tam tu manDodaree putram kumaaram raNapanDitam || 123 ||
sahasaa kham samutkraantam paadayoshcha gruheetavaan |
charmaasinam shataguNam bhraamayitvaa vyapeshayam || 124 ||
tamakshamaagatam bhagnam nishamya sa dashaananah |
tata indrajitam naama dviteeyam raavaNah sutam || 125 ||
vyaadidesha susankruddho balinam yuddhadurmadam |
tasyaapyaham balam sarvam tam cha raakshasapungavam || 126 ||
nashTaujasam raNe krutvaa param harshamupaagamam |
mahataa hi mahaabaahuh pratyayena mahaabalah || 127 ||
preshito raavaNenaisha saha veerairmadotkaTaih |
so~vishahyam hi maam buddhvaa svam balam chaavamarditam |
braahmeNaastreNa sa tu maam prabadhnaachchaativegatah || 128 ||
rajjoobhirabhibadhnanti tato maam tatra raakshasaah || 129 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 184
raavaNasya sameepam cha gruheetvaa maamupaanayan |
drushTvaa sambhaashitashchaaham raavaNena duraatmanaa || 130 ||
prushTashcha lankaagamanam raakshasaanaam cha tadvadham |
tatsarvam cha mayaa tatra seetaarthamiti jalpitam || 131 ||
asyaaham darshanaakaankshee praaptastvadbhavanam vibho |
maarutasyaurasah putro vaanaro hanumaanaham || 132 ||
raamadootam cha maam viddhi sugreevasachivam kapim |
so~ham dautyena raamasya tvatsameepamihaagatah || 133 ||
sugreevashcha mahaatejaah sa tvaam kushalamabraveet |
dharmaarthakaamasahitam hitam pathyamuvaacha cha || 134 ||
vasato rushyamooke me parvate vipuladrume |
raaghavo raNavikraanto mitratvam samupaagatah || 135 ||
tena me kathitam raajanbhaaryaa me rakshasaa hrutaa |
tatra saahaayyahetorme samayam kartumarhasi || 136 ||
mayaa cha kathitam tasmai vaalinashcha vadham prati |
tatra saahayyahetorme samayam kartumarhasi || 137 ||
vaalinaa hrutaraajyena sugreeveNa saha prabhuh |
chakre~gnisaakshikam sakyam raaghavah sahalakshmaNah || 138 ||
tena vaalinamutsaadya shareNaikena samyuge |
vaanaraaNaam mahaaraajah krutah samplavataam prabhuh || 139 ||
tasya saahaayyamasmaabhih kaaryam sarvaatmanaa tviha |
tena prasthaapitastubhyam sameepamiha dharmatah || 140 ||
kshipramaaneeyataam seetaa deeyataam raaghavasya cha |
yaavanna harayo veeraa vidhamanti balam tava || 141 ||
vaanaraaNaam prabhavo hi na kena viditah puraa |
devataanaam sakaasham cha ye gachChanti nimantritaah || 142 ||
iti vaanararaajah tvaamaahetyabhihito mayaa |
maamaikshata tato rushTashchakshushaa pradahanniva || 143 ||
tena vadhyo~hamaagyapto rakshasaa raudrakarmaNaa |
mantrapabhaavamavigyaaya raavaNena duraatmanaa || 144 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 185
tato vibheeshaNo naama tasya bhraataa mahaamatih |
tena raakshasaraajo~sau yaachito mama kaaraNaat || 145 ||
naivam raakshasashaardoola tyajyataamesha nishchayah |
raajashaastravyapeto hi maargah samsevyate tvayaa || 146 ||
dootavadhyaa na drushTaa hi raajashaastreshu raakshasa |
dootena veditavyam cha yathaartham hitavaadinaa || 147 ||
sumahatyaparaadhe~pi dootasyaatulavikramah |
viroopakaraNam drushTam na vadho~steeha shaastratah || 148 ||
vibheeshaNenaivamukto raavaNah sandidesha taan |
raakshasaanetadevaadya laangoolam dahyataam iti || 149 ||
tatastasya vachah shrutvaa mama puchCham samantatah |
veshTitam shaNavalkaishcha paTaih kaarpaasakaistathaa || 150 ||
raakshasaah siddhasamnaahaastataste chanDavikramaah |
tadaadeepyanta me puchCham hanantah kaashThamushTibhih || 151 ||
baddhasya bahubhih paashairyantritasya cha raakshasaih |
tataste raakshasaah shooraa baddham maamagnisamvrutam || 152 ||
aghoshayanraajamaarge nagaradvaaramaagataah |
tato~ham sumahadroopam sankshipya punaraatmanah || 153 ||
vimochayitvaa tam bandham prakrutishThah sthitah punah |
aayasam parigham gruhya taani rakshaamsyasoodayam || 154 ||
tatastannagaradvaaram vegenaaplutavaanaham |
puchChena cha pradeeptena taam pureem saaTTagopuraam || 155 ||
dahaamyahamasambhraanto yugaantaagniriva prajaah |
vinashTaa jaanakee vyaktam na hyadagdhah pradrushyate || 156 ||
lankaayaam kashchiduddeshah sarvaa bhasmeekrutaa puree |
dahataa cha mayaa lankaam daghdaa seetaa na samshayah || 157 ||
raamasya hi mahatkaaryam mayedam vitatheekrutam |
iti shokasamaavishTashchantaamahamupaagatah || 158 ||
atha aham vaacham ashrausham chaaraNaanaam shubha aksharaam |
jaanakee na cha dagdhaa iti vismaya udanta bhaashiNaam || 159 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 186
tato me buddhih utpannaa shrutvaa taam adbhutaam giram |
adagdhaa jaanakeetyevam nimittaishchopalakshitaa || 160 ||
deepyamaane tu laangoole na maam dahati paavakah |
hrudayam cha prahrushTam me vaataah surabhigandhinah || 161 ||
tairnimittaishcha drusTaarthaih kaaraNaishcha mahaaguNaih |
rushivaakyaishcha siddhaarthairabhavam hrushTamaanasah || 162 ||
punah drushTaa cha vaidehee visrushTah cha tayaa punah |
tatah parvatamaasaadya tatrarishtamaham punah || 163 ||
pratiplavanamaarebhe yusmaddarshanakaamkshayaa |
tatah pavanachandrarka siddhagandharva sevitam || 164 ||
panthaanamahamaakramya bhavato drushTavaaniha |
raaghavasya prabhaavena bhavataam chaiva tejasaa || 165 ||
sugreevasya cha kaarya artham mayaa sarvam anushThitam |
etat sarvam mayaa tatra yathaavat upapaaditam || 166 ||
atra yan na krutam shesham tat sarvam kriyataam iti |
|| iti ashTapanchaashah sargah ||
sargam 59
etadaakhyaanam tatsarvam hanoomaanmaarutaatmajah |
bhooyah samupachakraama vachanam vaktumuttaram || 1 ||
saphalo raaghavodyogah sugreevasya cha sambhramah |
sheelamaasaadya seetaayaa mama cha plavanam mahat || 2 ||
tapasaa nirdahellokaan sruddho vaa nirdahedapi |
sarvadhaatipravruddho~sau raavaNo raakshasaadhipah || 3 ||
tasya taam sprushato gaatram tapasaa na vinaashitam |
na tadagnishikhaa kuryaatsamsprushTaa paaNinaa satee || 4 ||
janakasya sutaa kuryaadyatkrodhakaluseekrutaa |
jaambavatpramukhaan sarvaananujnaapya mahaahareen || 5 ||
asminnevam gate kaarye bhavataam cha nivedite |
nyaayyam sma saha vaidehyaa drashTum tau paarthivaatmajau || 6 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 187
ahameko~pi paryaaptah saraakshasagaNaam pureem |
taam lankaam tarasaa hantum raavaNam cha mahaabalam || 7 ||
kim punah sahito veerairbalavadbhih krutaatmabhih |
krutaastraih plavagaih shoorairbhavadbhirvijayaisibhih || 8 ||
aham tu raavaNam yuddhe sasainyam sapurahsaram |
sahaputram vadhishyaami sahodarayutam yudhi || 9 ||
brahmamaindram cha raudram cha vaayavyam vaaruNam tathaa |
yadi shakrajoto~straaNi durnireekshaaNi samyuge || 10 ||
taanyaham vidhashyaami hanishyaami cha raavaNam |
bhavataamabhyanugyaato vikramo me ruNaddhi tam || 11 ||
mayaatulaa visrushTaa hi shailavrushTirnirantaraa |
devaanapi raNe hanyaatkim punastaannishaacharaan || 12 ||
saagaro~pyatiyaadvelaam mandarah prachaledapi |
na jaambavantam samare kampayedarivaahinee || 13 ||
sarvaraakshasasanghaanaam raakshasaa ye cha mahaatmanah |
alameko vinaashaaya veero vaalisutah kapih || 14 ||
panasasyoruvegena neelasya cha mahaatmanah |
mandaro~pyavasheeryeta kimpunaryudhi raakshasaah || 15 ||
sadevaasurayakshesu gandharvoragapakshisu |
maindasya pratiyoddhaaram shamsata dvividasya vaa || 16 ||
ashviputrau mahaabhaagaavetau plavagasattamau |
etayoh pratiyoddhaaram na pashyaami raNaajire || 17 ||
pitaamahavarotsekaatparamam darpamaasthitau |
amrutapraashanaavetau sarvavaanarasattamau || 18 ||
ashvinormaananaartham hi sarvalokapitaamahah |
sarvaavadhyatvamatulamanayordattavaan puraa || 19 ||
varotsekena mattau cha pramathya mahateem chamoom |
suraaNaamamrutam veerau peetavantau plavangamau || 20 ||
etaavena hi samkruddhau savaajirathakunjaraam |
lankaam naashayitum shaktau sarve tishThantu vaanaraah || 21 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 188
mayaiva nihataa lankaa dagdhaa bhasmeekrutaa punah |
raajamaargeshu sarvatra naama vishraavita mayaa || 22 ||
jayatyatibalo raamo lakshmaNashcha mahaabalah |
raajaa jayati sugreevo raaghaveNaabhipaalitah || 23 ||
aham kosalaraajasya daasah pavanasambhavah |
hanumaaniti sarvatra naama vishraavitam mayaa || 24 ||
ashoka vanikaa madhye raavaNasya duraatmanah |
adhastaat shimshapaa vrukshe saadhvee karuNam aasthitaa || 25 ||
raakshaseebhih parivrutaa shoka santaapa karshitaa |
megha lekhaa parivrutaa chandra lekhaa iva nishprabhaa || 26 ||
acintayantee vaidehee raavaNam bala darpitam |
pati vrataa cha sushroNee avashTabdhaa cha jaanakee || 27 ||
anuraktaa hi vaidehee raamam sarva aatmanaa shubhaa |
ananya cittaa raame cha paulomee iva purandare || 28 ||
tat eka vaasah samveetaa rajo dhvastaa tathaiva cha |
shoka santaapa deena angee seetaa bhartru hite rataa || 29 ||
saa mayaa raakshasee madhye tarjyamaanaa muhuh muhuh |
raakshaseebhih viroopaabhih drushTaa hi pramadaa vane || 30 ||
eka veNee dharaa deenaa bhartru cintaa paraayaNaa |
adhah shayyaa vivarNa angee padminee iva hima aagame |
raavaNaat vinivrutta arthaa martavya kruta nishchayaa || 31 ||
kathancin mruga shaava akshee vishvaasam upapaaditaa || 32 ||
tatah sambhaashitaa chaiva sarvam artham cha darshitaa |
raama sugreeva sakhyam cha shrutvaa preetim upaagataa || 33 ||
niyatah samudaachaaro bhaktih bhartari cha uttamaa |
yan na hanti dashagreevam sa mahaatmaa krutaagasam || 34 ||
nimitta maatram raamah tu vadhe tasya bhavishyati |
saa prakrutyaiva tanvangee tadviyogaachCha karshitaa || 35 ||
pratipatpaaThasheelasya vidyeva tanutaam gataa |
evam aaste mahaabhaagaa seetaa shoka paraayaNaa || 36 ||
yat atra pratikartavyam tat sarvam upapaadyataam |
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 189
|| iti ekonasashTitamah sargah ||
sargam 60
tasya tat vachanam shrutvaa vaali soonuh abhaashata |
ayuktam tu vinaa deveem drushTvadbhishcha vaanaraah || 1 ||
sameepam gantumasmaabhee raaghavasya mahaatmanah |
drushTaa devee na cha aaneetaa iti tatra nivedanam || 2 ||
ayuktam iva pashyaami bhavadbhih khyaata vikramaih |
na hi vah plavate kashcin na api kashcit paraakrame || 3 ||
tulyah saamaradaityeshu lokeshu harisattamaah |
teshva evam hata veereshu raakshaseshu hanoomataa |
kimanyadatra kartavyam gruheetvaa yaama jaanakeem || 4 ||
tamevam krutasankalpam jaambavaan harisattah |
uvaacha paramapreeto vaakyamarthavadangamam || 5 ||
naanetum kapiraajena naiva raameNa dheemataa |
kathamchinnirjitaam seetaam asmaabhih taabhi rochayet || 6 ||
raaghavo nrupashaardoolah kulam vyapadishankhakam |
pratigyaaya svayam raajaa seetaa vijayamagratah || 7 ||
sarveshaam kapimukhyaanaam katham mithyaa karishyati || 8 ||
viphalam karma cha krutam bhavetturshTirna tasya cha |
vruthaa cha darshitam veeryam bhavedvaanarapungavaah || 9 ||
tasmaadgachChaama vai sarve yatra raamah salakshmaNah |
sugreevashcha mahaatejaah kaaryasyaasya nivedane || 10 ||
na taavadeshaam matirakshamaa no |
yathaa bhavaan pashyati raaja putra |
yathaa tu raamasya matirnivishTaa |
tathaa bhavaan pashyatu kaarya siddhim || 11 ||
|| iti shashTitamah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 190
sargam 61
tato jaambavato vaakyamagruhNanta vanaukasah |
angadapramukhaa veeraa hanoomaamshcha mahaakapih || 1 ||
preetimantastatah sarve vaayuputrapurahsaraah |
mahendraagram parityajya pupluvuh plavagarshabhaah || 2 ||
merumandarasankaashaa mattaa iva mahaagajaah |
Chaadayanta ivaakaasham mahaakaayaa mahaabalaah || 3 ||
sabhaajyamaanam bhootaistamaatmavantam mahaabalam |
hanoomantam mahaavegam vahanta iva drushTibhih || 4 ||
raaghave chaarthanirvruttim bhartushcha paramam yashah |
samaadhaaya samruddhaarthaah karmasiddhibhirunnataah || 5 ||
priyaakhyaanonmukhaah sarve sarve yuddhaabhinandinah |
sarve raamaprateekaare nishchitaarthaa manasvinah || 6 ||
plavamaanaah khamaaplutya tataste kaananaukshakah |
nandanopamamaasedurvanam drumalataayutam || 7 ||
yattanmadhuvanam naama sugreevasyaabhirakshitam |
adhrushyam sarvabhootaanaam sarvabhootamanoharam || 8 ||
yadrakshati mahaaveeryah sadaa dadhimukhah kapih |
maatulah kapimukhyasya sugreevasya mahaatmanah || 9 ||
te tadvanamupaagamya babhoovuh paramotkaTaah |
vaanaraa vaanarendrasya manahkaantatamam mahat || 10 ||
tataste vaanaraa hrushTaa drushTvaa madhuvanam mahat |
kumaaramabhyayaachanta madhooni madhupingalaah || 11 ||
tatah kumaarastaan vruddhaan jaambavat pramukhaankapeen |
anumaanya dadau teshaam nisargam madhubhakshaNe || 12 ||
tatashchaanumataah sarve samprahrushTaa vanaukasah |
muditaashcha tataste cha pranrutyanti tatastatah || 13 ||
gaayanti ke chitpraNamanti ke chit
nrutyanti ke chitprahasanti ke chit |
patanti ke chidvicharanti ke chit
plavanti ke chitpralapanti ke chit || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 191
parasparam ke chidupaashrayante
parasparam ke chidatibruvante |
parasparam ke chidabhiplavante
parasparam kechidupaaramante || 15 ||
drumaat drumam kecit abhiplavante |
kshitau nagaagraan nipatanti kecit |
mahee talaat kecit udeerNa vegaa |
mahaadruma agraaNi abhisampatante || 16 ||
gaayantamanyah prahasannupaiti
hasantamanyah prahasannupaiti |
rudantamanyah prarudannupaiti
nudantamanyah praNudannupaiti || 17 ||
samaakulam tatkapisainyamaaseen
madhuprapaanotkaTa sattvacheshTam |
na chaatra kashchinna babhoova matto
na chaatra kashchinna babhoova trupto || 18 ||
tato vanam tatparibhakshyamaaNam
drumaamshcha vidhvamsitapatrapushpaan |
sameekshya kopaaddadhivaktranaamaa
nivaarayaamaasa kapih kapeemstaan || 19 ||
sa taih pravruddhaih paribhartsyamaano
vanasya goptaa hariveeravruddhah |
chakaara bhooyo matimugratejaa
vanasya rakshaam prati vaanarebhyah || 20 ||
uvaacha kaamshchitparushaaNi dhrushTam
asaktamanyaamshcha talairjaghaana |
sametya kaishchitkalaham chakaara
tathaiva saamnopajagaama kaamshchit || 21 ||
sa tairmadaachchaaprativaarya vegaih
balaachcha tenaaprativaaryamaaNaih |
pradharshitastyaktabhayaih sametya
prakrushyate chaapyanavekshya dosham || 22 ||
nakhaistudanto dashanairdashantah
talaishcha paadaishcha samaapnuvantah |
madaatkapim tam kapayah samagraa
mahaavanam nirvishayam cha chakruh || 23 ||
|| iti ekashashTitamah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 192
sargam 62
taan uvaacha hari shreshTho hanoomaan vaanara rushabhah |
avyagra manaso yooyam madhu sevata vaanaraah || 1 ||
ahamaavaarayishyaami yushmaakam paripanthinah |
shrutvaa hanumato vaakyam hareeNaam pravaro angadah || 2 ||
pratyuvaacha prasanna aatmaa pibantu harayo madhu |
avashyam kruta kaaryasya vaakyam hanumato mayaa || 3 ||
akaaryam api kartavyam kim anga punareedrusham |
andagasya mukhaat shrutvaa vachanam vaanara rushabhaah || 4 ||
saadhu saadhviti samhrushTaa vaanaraah pratyapoojayan |
poojayitvaa angadam sarve vaanaraa vaanara rushabham || 5 ||
jagmuh madhu vanam yatra nadee vega iva drutam |
te prahrushTaa madhu vanam paalaan aakramya veeryatah || 6 ||
atisargaac cha paTavo drushTvaa shrutvaa cha maithileem |
papuh sarve madhu tadaa rasavatphalamaadaduh || 7 ||
utpatya cha tatah sarve vana paalaan samaagataah |
taaDayanti sma shatashah saktaan madhu vane tadaa || 8 ||
madhooni droNa maatraaNi bahubhih parigruhya te |
pibanti sahitaah sarve bhakshayanti tathaa apare || 9 ||
kecit peetvaa apavidhyanti madhooni madhu pingalaah |
madhu uccishTena keciccha jaghnuh anyonyam utkaTaah || 10 ||
apare vruksha mooleshu shaakhaam gruhya vyavasthitah |
atyartham cha mada glaanaah parNaani aasteerya sherate || 11 ||
unmatta bhootaah plavagaa madhu mattaah cha hrushTavat |
kshipanti api tathaa anyonyam skhalanti api tathaa apare || 12 ||
kecit kshveDaan prakurvanti kecit koojanti hrushTavat |
harayo madhunaa mattaah kecit suptaa mahee tale || 13 ||
krutvaa kechirdhasantyanye kechitkurvanti chetarat |
krutvaa kechidvadantyanye kechidbudhyanti chetarat || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 193
ye api atra madhu paalaah syuh preshyaa dadhi mukhasya tu |
te api taih vaanaraih bheemaih pratishiddhaa disho gataah || 15 ||
jaanubhih cha prakrushTaah cha deva maargam cha darshitaah |
abruvan parama udvignaa gatvaa dadhi mukham vachah || 16 ||
hanoomataa datta varaih hatam madhu vanam balaat |
vayam cha jaanubhih krushTaa deva maargam cha darshitaah || 17 ||
tato dadhi mukhah kruddho vanapah tatra vaanarah |
hatam madhu vanam shrutvaa saantvayaamaasa taan hareen || 18 ||
iha aagacChata gacChaamo vaanaraan atidarpitaan |
balena aavaarayishyaamo madhu bhakshayato vayam || 19 ||
shrutvaa dadhi mukhasya idam vachanam vaanara rushabhaah |
punah veeraa madhu vanam tena eva sahitaa yayuh || 20 ||
madhye cha eshaam dadhi mukhah pragruhya sumahaatarum |
samabhyadhaavat vegenaa te cha sarve plavangamaah || 21 ||
te shilaah paadapaan cha api paashaaNaan cha api vaanaraah |
gruheetvaa abhyaagaman kruddhaa yatra te kapi kunjaraah || 22 ||
te svaami vachanam veeraa hrudayeshvavasajya tat |
tvarayaa hi abhyadhaavanta saala taala shilaa aayudhaah || 23 ||
vrukshasthaan cha talasthaan cha vaanaraan bala darpitaan |
abhyakraamanta te veeraah paalaah tatra sahasrashah || 24 ||
atha drushTvaa dadhi mukham kruddham vaanara pungavaah |
abhyadhaavanta vegena hanoomat pramukhaah tadaa || 25 ||
tam savruksham mahaabaahum aapatantam mahaabalam |
aaryakam praaharat tatra baahubhyaam kupito angadah || 26 ||
madaandhah a na veda enam aaryako ayam mama iti sah |
atha enam nishpipesha aashu vegavat vasudhaa tale || 27 ||
sa bhagna baahuh vimukho vihvalah shoNita ukshitah |
mumoha sahasaa veero muhoortam kapi kunjarah || 28 ||
sa samaashvasya sahasaa samkruddho raajamaatulah |
vaanaraanvaarayaamaasa danDena madhumohitaan || 29 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 194
sa kathamcit vimuktah taih vaanaraih vaanara rushabhah |
uvaacha eka antam aagamya bhrutyaan taan samupaagataan || 30 ||
ete tishThantu gacChaamo bhartaa no yatra vaanarah |
sugreevo vipula greevah saha raameNa tishThati || 31 ||
sarvam chaiva angade dosham shraavayishyaami paarthiva |
amarshee vachanam shrutvaa ghaatayishyati vaanaraan || 32 ||
ishTam madhu vanam hi etat sugreevasya mahaatmanah |
pitru paitaamaham divyam devaih api duraasadam || 33 ||
sa vaanaraan imaan sarvaan madhu lubdhaan gata aayushah |
ghaatayishyati danDena sugreevah sasuhruj janaan || 34 ||
vadhyaa hi ete duraatmaano nrupa aagyaa paribhaavinah |
amarsha prabhavo roshah saphalo no bhavishyati || 35 ||
evam uktvaa dadhi mukho vana paalaan mahaabalah |
jagaama sahasaa utpatya vana paalaih samanvitah || 36 ||
nimesha antara maatreNa sa hi praapto vana aalayah |
sahasraamshu suto dheemaan sugreevo yatra vaanarah || 37 ||
raamam cha lakshmaNam chaiva drushTvaa sugreevam eva cha |
sama pratishThaam jagateem aakaashaan nipapaata ha || 38 ||
sa nipatya mahaaveeryah sarvaih taih parivaaritah |
harih dadhi mukhah paalaih paalaanaam parama eeshvarah || 39 ||
sa deena vadano bhootvaa krutvaa shirasi cha anjalim |
sugreevasya shubhau moordhnaa charaNau pratyapeeDayat || 40 ||
|| iti dvishashTitamah sargah ||
sargam 63
tato moordhnaa nipatitam vaanaram vaanararshabhah |
drushTvaivodvignahrudayo vaakyamotaduvaacha ha || 1 ||
uttishThottishTha kasmaattvam paadayoh patito mama |
abhayam te bhavedveera satyamevaabhidheeyataam || 2 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 195
sa tu vishvaasitastena sugreeveNa mahaatmanaa |
utthaaya cha mahaapraagyo vaakyam dadhimukho~braveet || 3 ||
naivarksharajasaa raajanna tvayaa naapi vaalinaa |
vanam nisrushTapoorvam hi bhakshitam tattu vaanaraih || 4 ||
ebhih pradharshitaashchaiva vaaritaa vanarakshibhih |
madhoonyachintayitvemaan bhakshayanti pibanti cha || 5 ||
shishTamatraapavidhyanti bhakshayanti tathaapare |
nivaaryamaaNaaste sarve bhruvau vai darshayanti hi || 6 ||
ime hi samrabdhataraastathaa taih sampradharshitaah |
vaarayanto vanaattasmaatkruddhairvaanarapungavaih || 7 ||
tatastaih bahubhirveeraih vaanarairvaanararshabhaah |
samraktanayanaih krodhaaddharayah samprachaalitaah || 8 ||
paaNibhirnihataah ke chitke chijjaanubhiraahataah |
prakrushTaashcha yathaakaamam devamaargam cha darshitaah || 9 ||
evamete hataah shooraastvayi tishThati bhartari |
krutsnam madhuvanam chaiva prakaamam taih prabhakshyate || 10 ||
evam vijjaapyamaanam tu sugreevam vaanararshabham |
apruchChattam mahaapraagyo lakshmaNah paraveerahaa || 11 ||
kimayam vaanaro raajanvanapah pratyupasthitah |
kam chaarthamabhinirdishya duhkhito vaakyamabraveet || 12 ||
evamuktastu sugreevo lakshmaNena mahaatmanaa |
lakshmaNam pratyuvaachedam vaakyam vaakyavishaaradah || 13 ||
aarya lakshmaNa sampraaha veero dadhimukhah kapih |
angada pramukhaih veerairbhakshitam madhuvaanaraih || 14 ||
vichitya dakshiNaamaashaamaagatairharipungavaih |
naishaamakruta krutyaanaameedrushah syaadupakramah || 15 ||
aagataishcha pramathitam yathaa madhuvanam hi taih |
dharsitam cha vanam krutsnamupayuktam cha vaanaraih || 16 ||
vanam yathaabhipannam taih saadhitam karma vaanaraih |
drushTaa devee na sandeho na chaanyena hanoomataa || 17 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 196
na hyanyah saadhane hetuh karmaNo~sya hanoomatah |
kaaryasiddhih hanumati matishcha haripungava || 18 ||
vyavasaayashcha veeryam cha shrutam chaapi pratishThitam |
jaambavaanyatra netaa syaadangadasya baleshvarah || 19 ||
hanoomaamshchaapyadhishThaataa na tasya gatiranyathaa |
angada pramukhaih veerairhatam madhuvanam kila || 20 ||
vaaritaah sahitaah paalaah tathaa jaanubhih aahataah |
etadarthamayam praapto vaktum madhuravaagiha || 21 ||
naamnaa dadhimukho naama harih prakhyaatavikramah |
drushTaa seetaa mahaabaaho saumitre pashya tattvatah || 22 ||
abhigamya yathaa sarve pibanti madhu vaanaraah |
na chaapyadrushTvaa vaideheem vishrutaah purusharshabha || 23 ||
vanam daatta varam divyam dharshayeyurvanaukasah |
tatah prahrushTo dharmaatmaa lakshmaNah saharaaghavah || 24 ||
shrutvaa karNasukhaam vaaNeem sugreevavadanaachchyutaam |
praahrushyata bhrusham raamo lakshmaNashcha mahaayashaah || 25 ||
shrutvaa dadhimukhasyedam sugreevastu prahrushya cha |
vanapaalam punarvaakyam sugreevah pratyabhaashata || 26 ||
preeto~smi saumya yadbhuktam vanam taih krutakarmabhih |
marshitam marshaNeeyam cha cheshTitam krutakarmaNaam || 27 ||
ichChaami sheeghram hanumatpradhaanaan
shaakhaamrugaam taanmrugaraajadarpaan |
drashTum krutaarthaansaha raaghavaabhyaam
shrotum cha seetaadhigame prayatnam || 28 ||
preetispheetaakshau samprahrushTau kumaarau |
drushTvaa siddhaarthau vaanaraaNaam cha raajaa |
angaih samhrushTaih karmasiddhim viditvaa |
baahvooraasannaam so~timaatram nananda || 29 ||
|| iti trishashTitamah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 197
sargam 64
sugreeveNaivamuktastu hrushTe dadhimukhah kapih |
raaghavam lakshmaNam chaiva sugreevam chaabhyavaadayat || 1 ||
sa praNamya cha sugreevam raaghavau cha mahaabalau |
vaanaraih sahitaih shoorairdivamevotpapaata ha || 2 ||
sa yathaivaagatah poorvam tathaiva tvarito gatah |
nipatya gaganaadbhoomou tadvanam pravivesha ha || 3 ||
sa pravishTo madhuvanam dadarsha hariyoothapaan |
vimadaanuddhataan sarvaanmehamaanaan madhoodakam || 4 ||
sa taanupaagamadveero baddhvaa karapuTaanjalim |
uvaacha vachanam shlakshNamidam hrushTavadangadam || 5 ||
saumya rosho na kartavyo yadebhirabhivaaritah |
agyaanaadrakshibhih krodhaadbhavantah pratishedhitaah || 6 ||
yuvaraajastvameeshashcha vanasyaasya mahaabala |
maurkhyaatpoorvam kruto doshastadbhavaankshantumarhati || 7 ||
aakhyaatam hi mayaa gatvaa pitruvyasya tavaanagha |
ihopayaanam sarveshaameteshaam vanachaariNaam || 8 ||
sa tvadaagamanam shrutvaa sahaibhirhariyoothapaih |
prahrushTo na tu rushTo~sau vanam shrutvaa pradharshitam || 9 ||
prahrushTo maam pitruvyaste sugreevo vaanareshvarah |
sheeghram preshaya sarvaamstaaniti hovaacha paarthivah || 10 ||
shrutvaa dadhimukhasyaitadvachanam shlakshNamangadah |
abraveettaanharishreshTho vaakyam vaakyavishaaradah || 11 ||
shanke shruto~yam vruttaanto raameNa hariyoothapaah |
tatkshamam neha nah sthaatum krute kaarye parantapaah || 12 ||
peetvaa madhu yathaakaamam vishraantaa vanachaariNah |
kim shesham gamanam tatra sugreevo yatra me guruh || 13 ||
sarve yathaa maam vakshyanti sametya hariyoothapaah |
tathaasmi kartaa kartavye bhavadbhih paravaanaham || 14 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 198
naagyaapayitumeesho~ham yuvaraajo~smi yadyapi |
ayuktam krutakarmaaNo yooyam dharshayitum mayaa || 15 ||
bruvatashchaangadashchaivam shrutvaa vachanamavyayam |
prahrushTamanaso vaakyamidamoochurvanaukasah || 16 ||
evam vakshyati ko raajanprabhuh sanvaanararshabha |
aishvaryamadamatto hi sarvo~hamiti manyate || 17 ||
tava chedam susadrusham vaakyam naanyasya kasya chit |
samnatirhi tavaakhyaati bhavishyachChubhabhaagyataam || 18 ||
sarve vayamapi praaptaastatra gantum krutakshaNaah |
sa yatra hariveeraaNaam sugreevah patiravyayah || 19 ||
tvayaa hyanuktairharibhirnaiva shakyam padaatpadam |
kva chidgantum harishreshTha broomah satyamidam tu te || 20 ||
evam tu vadataam teshaamangadah pratyabhaashata |
baaDham gachChaama ityuktvaa utpapaata maheetalaat || 21 ||
utpatantamanootpetuh sarve te hariyoothapaah |
krutvaa~~kaasham niraakaasham yayantratkshiptaa ivaachalaah || 22 ||
te~mbaram sahasotpatya vegavantah plavangamaah |
vinadanto mahaanaadam ghanaa vaateritaa yathaa || 23 ||
angade hyananupraapte sugreevo vaanaraadhipah |
uvaacha shokopahatam raamam kamalalochanam || 24 ||
samaashvasihi bhadram te drushTaa devee na samshayah |
naagantumiha shakyam tairateete samaye hi nah || 25 ||
na matsakaashamaagachChetkrutye hi vinipaatite |
yuvaraajo mahaabaahuh plavataam pravaro~ngadah || 26 ||
yadyapyakrutakrutyaanaameedrushah syaadupakramah |
bhavettu deenavadano bhraantaviplutamaanasah || 27 ||
pitrupaitaamaham chaitatpoorvakairabhirakshitam |
na me madhuvanam hanyaadahrushTah plavageshvarah || 28 ||
kausalyaa suprajaa raama samaashvasihi suvrata |
drushTaa devee na sandeho na chaanyena hanoomataa || 29 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 199
na hyanyah karmaNo hetuh saadhane tadvidho bhavet |
hanoomati hi siddhishcha matish cha matisattama || 30 ||
vyavasaayashcha veeryam cha soorye teja iva dhruvam |
jaambavaanyatra netaa syaadangadashcha baleshvarah || 31 ||
hanoomaamshchaapyadhishThaataa na tasya gatiranyathaa |
maa bhooshchintaa samaayuktah sampratyamitavikrama || 32 ||
tatah kila kilaa shabdam shushraavaasannamambare |
hanoomatkarmadruptaanaam nardataam kaananaukasaam || 33 ||
kishkindhaamupayaataanaam siddhim kathayataam iva |
tatah shrutvaa ninaadam tam kapeenaam kapisattamah || 34 ||
aayataanchitalaangoolah so~bhavaddhrushTamaanasah |
aajagmuste~pi harayo raamadarshanakaankshiNah || 35 ||
angadam puratah krutvaa hanoomantam cha vaanaram |
te~ngadapramukhaa veeraah prahrushTaashcha mudaanvitaah || 36 ||
nipeturhariraajasya sameepe raaghavasya cha |
hanoomaamshcha mahaabahuh praNamya shirasaa tatah || 37 ||
niyataamakshataam deveem raaghavaaya nyavedayat |
nishchitaartham tatastasminsugreevam pavanaatmaje |
lakshmaNah preetimaanpreetam bahumaanaadavaikshata || 38 ||
preetyaa cha ramamaaNo~tha raaghavah paraveerahaa |
bahu maanena mahataa hanoomantamavaikshata || 39 ||
|| iti chatuhshashTitamah sargah ||
sargam 65
tadah prasravaNam shailam te gatvaa chitrakaananam |
praNamya shirasaa raamam lakshmaNam cha mahaabalam || 1 ||
yuvaraajam puraskrutya sugreevamabhivaadya cha |
pravruttamatha seetaayaah pravaktumupachakramuh || 2 ||
raavaNaantahpure rodham raakshaseebhishcha tarjanam |
raame samanuraagam cha yashchaapi samayah krutah || 3 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 200
etadaakhyaanti te sarve harayo raama sannidhau |
vaideheemakshataam shrutvaa raamastoottaramabraveet || 4 ||
kva seetaa vartate devee katham cha mayi vartate |
etanme sarvamaakhyaata vaideheem prati vaanaraah || 5 ||
raamasya gaditam shrutva harayo raamasannidhau |
chodayanti hanoomantam seetaavruttaantakovidam || 6 ||
shrutvaa tu vachanam teshaam hanoomaanmaarutaatmajah |
praNamya shirasaa devyai seetaayai taam disham prati || 7 ||
uvaacha vaakyam vaakyagyah seetaayaa darshanam yathaa |
samudram langhayitvaa~ham shatayojanamaayatam || 8 ||
agachCham jaanakeem seetaam maargamaaNo didrukshayaa |
tatra lanketi nagaree raavaNasya duraatmanah || 9 ||
dakshiNasya samudrasya teere vasati dakshiNe |
tatra drushTaa mayaa seetaa raavaNaantahpure satee || 10 ||
samnyasya tvayi jeevantee raamaa raama manoratham |
drushTaa me raakshasee madhye tarjyamaanaa muhurmuhuh || 11 ||
raakshaseebhirviroopaabhee rakshitaa pramadaavane |
duhkhamaapadyate devee tavaaduhkhochitaa satee || 12 ||
raavaNaantahpure ruddhvaa raakshaseebhih surakshitaa |
ekaveNeedharaa deenaa tvayi chintaaparaayaNaa || 13 ||
adhahshayyaa vivarNaangee padmineeva himaagame |
raavaNaadvinivruttaarthaa martavyakrutanishchayaa || 14 ||
devee katham chitkaakutstha tvanmanaa maargitaa mayaa |
ikshvaakuvamshavikhyaatim shanaih keertayataanagha || 15 ||
sa mayaa narashaardoola vishvaasamupapaaditaa |
tatah sambhaashitaa devee sarvamartham cha darshitaa || 16 ||
raamasugreevasakhyam cha shrutvaa preetimupaagataa |
niyatah samudaachaaro bhaktishchaasyaastathaa tvayi || 17 ||
evam mayaa mahaabhaagaa drushTaa janakanandinee |
ugreNa tapasaa yuktaa tvadbhaktyaa purusharshabha || 18 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 201
abhigyaanam cha me dattam yathaavruttam tavaantike |
chitrakooTe mahaapraajja vaayasam prati raaghava || 19 ||
vigyaapyashcha nara vyaaghro raamo vaayusuta tvayaa |
akhileneha yaddrushTamiti maamaaha jaanakee || 20 ||
ayam chaasmai pradaatavyam yatnaatsuparirakshitam |
bruvataa vachanaanyevam sugreevasyopashruNvatah || 21 ||
esha chooDaamaNih shreemaanmayaa te yatnarakshitah |
manahshilaayaastikalastam smarasveti chaabraveet || 22 ||
tvayaa praashTe timke tam kila smartumarhasi |
esha niryaatitah shreemaanmayaa te vaarisambhavah || 23 ||
etam drushTvaa pramodishye vyasane tvaamivaanagha |
jeevitam dhaarayishyaami maasam dasharathaatmaja || 24 ||
oordhvam maasaanna jeeveyam rakshasaam vashamaagataa |
iti maamabraveetseetaa krushaangee dharma chaariNee || 25 ||
raavaNaantahpure ruddhaa mrugeevotphullalochanaa |
etadeva mayaakhyaatam sarvam raaghava yadyathaa || 26 ||
sarvathaa saagarajale santaarah pravidheeyataam |
tau jaataashvaasau raajaputrau viditvaa
tachchaabhijjaanam raaghavaaya pradaaya |
devyaa chaakhyaatam sarvamevaanupoorvyaad
vaachaa sampoorNam vaayuputrah shashamsa || 27 ||
|| iti panchashashTitamah sargah ||
sargam 66
evamukto hanumataa raamo dasharathaatmajah |
tam maNim hrudaye krutvaa praruroda salakshmaNah || 1 ||
tam tu drushTvaa maNishreshTham raaghavah shokakarshitah |
netraabhyaamashrupoorNaabhyaam sugreevamidamabraveet || 2 ||
yathaiva dhenuh sravati snehaadvatsasya vatsalaa |
tathaa mamaapi hrudayam maNiratnasya darshanaat || 3 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 202
maNiratnamidam dattam vaidehyaah shvashureNa me |
vadhookaale yathaa baddhamadhikam moordhni shobhate || 4 ||
ayam hi jalasambhooto maNih pravarapoojitah |
yagye paramatushTena dattah shakreNa dheemataa || 5 ||
imam drushTvaa maNishreshTham tathaa taatasya darshanam |
adyaasmyavagatah saumya vaidehasya tathaa vibhoh || 6 ||
ayam hi shobhate tasyaah priyaayaa moordhni me maNih |
adyaasya darshanenaaham praaptaam taam iva chintaye || 7 ||
kimaaha seetaa vaidehee broohi saumya punah punah |
paraasumiva toyena sinchantee vaakyavaariNaa || 8 ||
itastu kim duhkhataram yadimam vaarisambhavam |
maNim pashyaami saumitre vaideheemaagatam vinaa || 9 ||
chiram jeevati vaidehee yadi maasam dharishyati |
kshaNam saumya na jeeveyam vinaa taamasitekshaNaam || 10 ||
naya maamapi tam desham yatra drushTaa mama priyaa |
na tishTheyam kshaNamapi pravruttimupalabhya cha || 11 ||
katham saa mama sushroNi bheeru bheeruh satee tadaa |
bhayaavahaanaam ghoraaNaam madhye tishThati rakshasaam || 12 ||
shaaradastimironmukho noonam chandra ivaambudaih |
aavrutam vadanam tasyaa na viraajati raakshasaih || 13 ||
kimaaha seetaa hanumamstattvatah kathayasva me |
etena khalu jeevishye bheshajenaaturo yathaa || 14 ||
madhuraa madhuraalaapaa kimaaha mama bhaaminee |
madviheenaa varaarohaa hanumankathayasva me || 15 ||
|| iti shaTshashTitamah sargah ||
sargam 67
evamuktastu hanumaanraaghaveNa mahaatmanaa |
seetaayaa bhaashitam sarvam nyavedayata raaghave || 1 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 203
evamuktavatee devee jaanakee purusharshabha |
poorvavruttamabhijjaanam chitrakooTe yathaa tatham || 2 ||
sukhasuptaa tvayaa saardham jaanakee poorvamutthitaa |
vaayasah sahasotpatya viraraada stanaantare || 3 ||
paryaayeNa cha suptastvam devyanke bharataagraja |
punashcha kila pakshee sa devyaa janayati vyathaam || 4 ||
punah punarupaagamya viraraada bhrusham kila |
tatastvam bodhitastasyaah shoNitena samukshitah || 5 ||
vaayasena cha tenaiva satatam baadhyamaanayaa |
bodhitah kila devyaastvam sukhasuptah parantapa || 6 ||
taam tu drushTvaa mahaabaaho raaditaam cha stanaantare |
aasheevisha iva kruddho nihshvasannabhyabhaashathaah || 7 ||
nakhaagraih kena te bheeru daaritam tu stanaantaram |
kah kreeDati sarosheNa panchavaktreNa bhoginaa || 8 ||
nireekshamaaNah sahasaa vaayasam samavaikshataah |
nakhaih sarudhiraih teekshNaih maamevaabhimukham sthitam || 9 ||
sutah kila sa shakrasya vaayasah patataam varah |
dharaantaracharah sheeghram pavanasya gatau samah || 10 ||
tatah tasminmahaabaaho kopasamvartitekshaNah |
vaayase tvam krutvaah krooraam matim matimataam vara || 11 ||
sa darbham samstaraadgruhya brahmaastreNa nyayojayah |
pradeepta iva kaalaagnirjajvaalaabhimukhah khagam || 12 ||
kshiptavaamstvam pradeeptam darbham tam vaayasam prati |
tatastu vaayasam deeptah sa darbho~nujagaama ha || 13 ||
sa pitraa cha parityaktah suraih sarvairmaharshibhih |
treeNllokaan samparikramya traataaram naadhigachChati || 14 ||
punarevaagatastrastastvatsakaashamarindama |
sa tvam nipatitam bhoomau sharaNyah sharaNaagatam || 15 ||
vadhaarhamapi kaakutstha krupayaa paripaalayah |
moghamastram na shakyam tu kartumityeva raaghava || 16 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 204
bhavaamstasyakshi kaakasya hinasti sma sa dakshiNam |
raama tvaam sa namaskrutvaa raagyo dasharathasya cha || 17 ||
visrushTastu tadaa kaakah pratipede khamaalayam |
evamastravidaam shreshThah sattvavaansheelavaanapi || 18 ||
kimarthamastram rakshahsu na yojayasi raaghava |
na naagaa naapi gandharvaa naasuraa na marudgaNaah || 19 ||
na cha sarve raNe shaktaa raamam pratisamaasitum |
tasya veeryavatah kaccin mayi yadi asti sambhramah || 20 ||
kshipram sunishitaih baaNaih hanyataam yudhi raavaNah |
bhraatuh aadesham aadaaya lakshmaNo vaa param tapah || 21 ||
sa kim artham nara varo na maam rakshati raaghavah |
shaktau tau purusha vyaaghrau vaayvagni sama tejasau || 22 ||
suraaNaam api durdharshau kim artham maam upekshatah |
mama eva dushkrutam kimcin mahat asti na samshayah || 23 ||
samarthau sahitau yan maam na apekshete param tapau |
vaidehyaa vachanam shrutvaa karuNam saashrubhaashitam || 24 ||
punarapyahamaaryaam taamidam vachanamabruvam |
tvachChokavimukho raamo devi satyena te shape || 25 ||
raame duhkhaabhibhoote cha lakshmaNah paritapyate |
katham chidbhavatee drushTaa na kaalah parishochitum || 26 ||
asmin muhoortam duhkhaanaamantam drakshyasi bhaamini |
taavubhau narashaardoolau raajaputraavarindamau || 27 ||
tvaddarshanakrutotsaahau lankaam bhasmeekarishyatah |
hatvaa cha samare raudram raavaNam saha baandhavam || 28 ||
raaghavastvaam mahaabaahuh svaam pureem nayate dhruvam |
yattu raamo vijaaneeyaadabhijjaanamanindite || 29 ||
preetisanjananam tasya pradaatum tattvamarhasi |
saabhiveekshya dishah sarvaa veNyudgrathanamuttamam || 30 ||
muktvaa vastraaddadau mahyam maNimetam mahaabala |
pratigruhya maNim divyam tava heto raghoottama || 31 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 205
shirasaa sampraNamyainaamahamaagamane tvare |
gamane cha krutotsaahamavekshya varavarNinee || 32 ||
vivardhamaanam cha hi maamuvaacha janakaatmajaa |
ashrupoorNamukhee deenaa baashpasandigdhabhaashiNee || 33 ||
mamotpatanasambhraantaa shokavegasamaahataa |
hanumansimhasankaashau taavubhau raamalakshmaNau || 34 ||
sugreevam cha sahaamaatyam sarvaanbrooyaa anaamayam |
yathaa cha sa mahaabaahurmaam taarayati raaghavah |
asmaadduhkhaambu samrodhaat tatsamaadhaatum arhasi || 35 ||
imam cha teevram mama shokavegam
rakshobhirebhih paribhartsanam cha |
brooyaastu raamasya gatah sameepam
shivashcha te~dhvaastu haripraveera || 36 ||
etattavaaryaa nruparaajasimha
seetaa vachah praaha vishaadapoorvam |
etachcha buddhvaa gaditam mayaa tvam
shraddhatsva seetaam kushalaam samagraam || 37 ||
|| iti saptashashTitamah sargah ||
sargam 68
athaahamuttaram devyaa punaruktah sasambhramam |
tava snehaannaravyaaghra sauhaaryaadanumaanya cha || 1 ||
evam bahuvidham vaachyo raamo daasharathistvayaa |
yathaa maamaapnuyaachCheeghram hatvaa raavaNamaahave || 2 ||
yadi vaa manyase veera vasaikaahamarindama |
kasmimshchitsamvrute deshe vishraantah shvo gamishyasi || 3 ||
mama chaapyalpabhaagyaayaah saannidhyaattava vaanara |
asya shokavipaakasya muhoortam syaadvimokshaNam || 4 ||
gate hi tvayi vikraante punaraagamanaaya vai |
praaNaanaamapi sandeho mama syaannaatra samshayah || 5 ||
tavaadarshanajah shoko bhooyo maam paritaapayet |
duhkhaadduhkhaparaabhootaam durgataam duhkhabhaagineem || 6 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 206
ayam tu veerasandehastishThateeva mamaagratah |
sumahaamstvatsahaayeshu haryruksheshu asamshayah || 7 ||
katham nu khalu dushpaaram tarishyanti mahodadhim |
taani haryrukshasainyaani tau vaa naravaraatmajau || 8 ||
trayaaNaameva bhootaanaam saagarasyaasya langhane |
shaktih syaadvainateyasya vaayorvaa tava vaanagha || 9 ||
tadasminkaaryaniyoge veeraivam duratikrame |
kim pashyasi samaadhaanam broohi kaaryavidaam vara || 10 ||
kaamamasya tvamevaikah kaaryasya parisaadhane |
paryaaptah paraveeraghna yashasyaste balodayah || 11 ||
balaih samagrairyadi maam hatvaa raavaNamaahave |
vijayee svaam pureem raamo nayettatsyaadyashaskaram || 12 ||
yathaaham tasya veerasya vanaadupadhinaa hrutaa |
rakshasaa tadbhayaadeva tathaa naarhati raaghavah || 13 ||
balaistu sankulaam krutvaa lankaam parabalaardanah |
maam nayedyadi kaakutsthastattasya sadrusham bhavet || 14 ||
yat tathaa tasya vikraantamanuroopam mahaatmanah |
bhavatyaahavashoorasya tathaa tvamupapaadaya || 15 ||
tadarthopahitam vaakyam prashritam hetusamhitam |
nishamyaaham tatah shesham vaakyamuttaramabruvam || 16 ||
devi haryrukshasainyaanaameeshvarah plavataam varah |
sugreevah sattvasampannastavaarthe krutanishchayah || 17 ||
tasya vikramasampannaah sattvavanto mahaabalaah |
manahsankalpasampaataa nideshe harayah sthitaah || 18 ||
yeshaam nopari naadhastaanna tiryaksajjate gatih |
na cha karmasu seedanti mahatsvamitatejasah || 19 ||
asakruttaih mahaabhaagaih vaanaraih balasamyutaih |
pradakshiNeekrutaa bhoomirvaayumaargaanusaaribhih || 20 ||
madvishishTaashcha tulyaashcha santi tatra vanaukasah |
mattah pratyavarah kashchinnaasti sugreevasannidhau || 21 ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 207
aham taavadiha praaptah kim punaste mahaabalaah |
na hi prakrushTaah preshyante preshyante heetare janaah || 22 ||
tadalam paritaapena devi manyurvyapaitu te |
ekotpaatena te lankaameshyanti hariyoothapaah || 23 ||
mama prushThagatau tau cha chandrasooryaavivoditau |
tvatsakaasham mahaabhaage nrusimhaavaagamishyatah || 24 ||
arighnam simhasankaasham kshipram drakshyasi raaghavam |
lakshmaNam cha dhanushpaaNim lankaa dvaaramupasthitam || 25 ||
nakhadamshTraayudhaan veeraan simhashaardoola vikramaan |
vaanaraan vaanarendraabhaankshipram drakshyasi sangataan || 26 ||
shailaambudannikaashaanaam lankaamalayasaanushu |
nardataam kapimukhyaanaamachiraachChoshyase svanam || 27 ||
nivruttavanavaasam cha tvayaa saardhamarindamam |
abhishiktamayodhyaayaam kshipram drakshyasi raaghavam || 28 ||
tato mayaa vaagbhiradeenabhaashiNee
shivaabhirishTaabhih abhiprasaaditaa |
jagaama shaantim mama maithilaatmajaa
tavaapi shokena tathaabhipeeDitaa || 29 ||
|| iti ashTashashTitamah sargah ||
Vaalmeeki Raamaayanam Sundarakaanda v1
www.bharatiweb.com Page 208